संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
ऐरिणीदानम्

प्रथमांशुः - ऐरिणीदानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्च चतुर्थदिने भद्रादिरहितायां रात्रौ भद्रासंभवे दिवैव वा कार्यम् । सवस्त्रफलतांबूलं पक्कान्नैः पूरितं वंशपात्रं सदीपं ऐरिणीरुपं संपाद्य सभार्यः कन्यादाता आचम्य देशकालौ स्मृत्वा मम कन्यकायाः कृतविवाहस्य संपूर्णफलावाप्तये वरस्य तत्पितृमात्रादीनां तत्पक्षीयाणां च यथाविभवं पूजनमहं करिष्ये । तथा ममोमामहेश्वरप्रीतिद्वारा कन्यादानफलप्राप्तये वंशाभिवृद्धये च ऐरिणीपूजनं वरमात्रे ऐरिणीदानं वसंतपूजनं ऐरावतपूजनं च करिष्ये । तात्रादौ गणपतिपूजां करिष्ये इति संकल्प्य गणपतिं संपूज्य वरस्य तत्पितृमात्रादीनां पाद्यादिभिर्यथाविभवं पूजां कृत्वा ऐरिणीं पूजयेत् - ऐरिणी त्वमुमादेवी तवेशो गिरिजापतिः । अतस्त्वां पूजयिष्यामि ऐरिणीं सर्वकामदाम् ॥ सवस्त्रां च सदीपां च शूर्पे षोडशभिर्युताम् । वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये ॥ इति पठित्वा ‘ उमामहेश्वराभ्यां नमः ध्यायामि ’ इत्यादिमंत्रपुष्पांजल्यंत षोडशोपचारैर्वंशपात्रे उमामहेश्वरौ संपूज्य वंशपात्रे वरमात्रे तत्समायै वा दत्त्वेमान्मंत्रान् पठेत् - वंशो वंशकरः श्रेष्ठो वंशो वंशसमुद्भवः । अनेन वंशदानेन तुष्टो ऋद्धिं करोतु मे ॥ वंशपात्रमिदं पुण्यं वंशजातसमुद्भवम् । वंशानामुत्तमं दानमतः शांतिं प्रयच्छ मे ॥ वंशपात्राणि सर्वाणि मया संपादितानि वै । उमाकांताय दत्तानि मम गोत्राभिवृद्धये ॥ वंशवृद्धिकरं दानं सौभाग्यादिसमन्वितम् । वस्त्रेणाच्छादितं पूगफलहेमसमन्वितम् ॥ सर्वपापक्षयकरं नानाद्रव्यैस्तु पूरितम् । दानानामुत्तमं दानमतः शांतिं प्रयच्छ मे ॥ ततस्तत्पात्रं सवस्त्रं सदीपं वधूवरयोस्तत्पित्रादिपक्षीयाणां च शिरसि निधायोत्तारयेदित्याचारः । वसंतपूजनं कृताकृतम् । तद्यथा रंगवल्ल्यादियुतभूमौ मध्ये पंचवर्णैः स्वस्तिकं तच्चतुर्दिक्षु चत्वारि स्वस्तिकानि च कृत्वा तेषु तंदुलराशीन्प्रकल्प्य तत्तदुपरिमध्ये ईशानादिचतुर्दिक्षु चाक्षतयुतपंचकलशान्निधाय तान्कौसुंभसूत्रेण    
ग्रथयित्वा मुखेष्वाम्रपल्लवान्निधाय तदुपरि घृतपाचितपोलिकाः संस्थाप्य तदुपरि प्रत्येकं पंच पंच द्वौ द्वौ वा दीपान् निधाय तत्र वसंतं पूजयेत् । तत्र मंत्रौ - इंद्रादिदेवतानां च प्रीतिदो नंदवर्धनः । कालरुपी स विश्वात्मा वसंतः कामदोऽस्तु मे ॥ प्रसूनदेहरुपाय ह्यनंगत्राणकारक । कालरुपाय देवाय वसंताय नमो नमः ॥ ‘ वसंतरुपींद्राय नमः ध्यायामि ’ इत्येवं प्रकारेणावाहनादिषोडशोपचारैः संपूज्य पूर्वोक्तमंत्राभ्यां संप्रार्थ्य नमस्कुर्यात् । ततो वरपक्षसुवासिनीः सकंचुकीवस्त्रयुगमंगलसूत्रयुतमण्यलंकारादिभिर्यथाविभवं कन्यां पूजयेत् । तत्र वस्त्रदानमंत्रः प्रागुक्तोऽनुसंधेयः । ततो वरस्तत्मूत्रं - मांगल्यतंतुनाऽनेन मम जीवनहेतुना । कंठे बध्नामि सुभगे सा जीव शरदां शतम् - इति मंत्रेण वधूकंठे बध्नीयात् । ततः ऐरावतौ पूजयेत् [ तच्च कृताकृतं ] देशकालौ स्मृत्वा अनयोर्वधूवरयोः सुखसौभाग्यपुत्रपौत्राद्यभिवृद्ध्यर्थं ऐरावतपूजां करिष्ये इति संकल्प्य गोधूमनिर्मितं प्राक्शिरसं उत्तरभागस्थमुदड्मुखं मत्तमातंगसंज्ञकं यथाविभवं वस्त्रादिभिः पूजयेत् ‘ मत्तमातंगाय नमः ’ ध्यायामि इत्येवं नाम्ना संपूज्य प्रार्थयेत् - ऐरावत महाभाग मत्तमातंगसंज्ञक । वरवध्वोः सुखप्राप्त्यै प्रसन्नो भव सर्वदा ॥ इति प्रार्थ्य नमस्कुर्यात् । ततो लवणनिर्मितं प्राक्शिरसमुदड्मुखं दक्षिणभागस्थं भद्रमातंगं तथैव ‘ भद्रमातंगाय नमः ’ इति मंत्रेण पंचोपचारैः संपूज्य - नागानामिह नागेश भद्रमातंगसंज्ञक । वरवध्वोः सुखप्राप्त्यै प्रसन्नो भव सर्वदा । इति प्रार्थयेत् ॥ ततो वरो मत्तमातंगे प्राड्मुखस्तिष्ठेत् । कन्यापि भद्रमातंगे उत्तराभिमुखी तिष्ठेत् । ततो वरो वधूं वामहस्ते धृत्वा पश्चाद्भागेनानीय मत्तमातंगेऽवस्थाप्य स्वयं मत्तमातंगात्प्राग्भागेन गत्वा भद्रमातंगे स्थित्वा - ‘ अस्याः मम पत्न्याः सौभाग्यपुत्रपौत्राद्यभिवृद्ध्यर्थं नानानामगोत्रेभ्यो ब्राह्माणेभ्यः सुवासिनीभ्यश्च वायनदानानि दातुमहमुत्सृजे ’ इति संकल्प्य ब्राह्मणान् संपूज्य तेभ्यो दद्यात् । ततो यथाशक्त्यन्येभ्यो भूयसीं दक्षिणां दत्त्वा कर्मेश्वरार्पणं कृत्वा वरांके कन्यामुपवेशयेत् । अष्टवर्षा त्वियं कन्या पुत्रवत् पालिता मया । इदानीं तु मया दत्ता तुभ्यं स्नेहेन पाल्यताम् - इति मंत्रेण ॥ ( कन्यावयोमानेनात्र सर्वत्र नवदशैकादशषोडशविंशवर्षेति विशेषः ) । तथैव वरपितृमात्रुत्संगयोः पृथक्पृथगुपवेश्य पृथक्‍ तौ प्रार्थवेदेवं - अष्टवर्षा त्वियं कन्या पुत्रवत् पालिता मया । इदानीं तव पुत्राय दत्ता स्नेहेन पाल्यताम् ॥ ( वसंतपूजनं गजपूजनं च शिष्टाचारगत, न सर्वत्र । कृताकृते ते ) ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP