संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
अथ श्रीशांतिः

प्रथमांशुः - अथ श्रीशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


विवाहादौ नांदीश्राद्धात्प्राड नांदीश्राद्धोत्तरं वा रजोदोषे श्रीशांतिं कृत्वा विवाहादि कार्यमिति धर्माब्धावुक्तं तदनुसार्ययं श्रीशांतिप्रयोगः ॥ कर्ता आचम्य पवित्रपाणिर्देशकालौ संकीर्त्य मम पुत्रस्य कन्याया वा करिष्यमाणविवाहे मद्भार्यारजोदोषसमुपस्थितसर्वारिष्टपरिहारद्वारा सन्निहितमुहूर्ते विवाहाकरणादिसिद्ध्यर्थं श्रीशांतिं करिष्ये । तदंगतयाऽऽदौ गणेशपूजनं पुण्याहवाचनं आचार्यवरणं च करिष्ये इति संकल्प्य गणपतिपूजनादि कृत्वा आचार्यं वृणुयात् । तत आचार्यः स्वीयं कर्म संकल्प्य सर्षपविकिरणादिभूप्रादेशांतं कुर्यात् । ततः प्राच्यां गोमयोपलिप्ते शुद्धदेशे सर्वेषामाश्रया भूमिरित्यादिविधिना कलशं संस्थाप्य तदुपरि पूर्णपात्रं निधाय । तत्र सुवर्णप्रतिमासु पूगीफले वा देवतास्थापनं कुर्यात् । तद्यथा - प्रतप्तस्वर्णवर्णाभां दिव्यालंकारभूषिताम् । पद्मासनां पद्महस्तां श्रियं देवीं नमाम्यहम् । श्रियै नमः श्रियं सांगां सपरिवारां सायुधां सशक्तिकामावाहयामि ॥ विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरुपं दैत्यांतं नमामि पुरुषोत्तमम् । विष्णवे नमः विष्णुं सांगं सपरिवारं० । सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तुते ॥ गौर्यै नमः गौरीं सांगां० ॥ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्‍ वावरदाभयपाणिर्नमामि ते ॥ रुद्राय नमः रुद्रं सांगं० ॥ दंडहस्तं यमं देवं महामहिषवाहनम् । वैवस्वतं पितृपतिं तं नमामि महाबलम् । यमाय० यमं सांगं० ॥ इत्यावाह्य कांडानुसमयेन पदार्थानुसमयेन वाऽऽ वाहितदेवताः षोडशोपचारैः पूजयेत् । ततः स्थंडिले वरदनामानमग्निं प्रतिष्ठाप्य ध्यात्वा अन्वाधानं कुर्यात् । देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे श्रीशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - श्रियं प्रतिद्रव्यं अष्टोत्तरशतसंख्यातिलाज्याहुतिभिः ( यद्वा पायसप्रतिनिधिक्षीराक्ततंडुलाहुतिभिरित्येकमेव द्रव्यग्रहणम् ) शेषेण स्विष्टकृतमित्यादि होमं समाप्य ततो देवतानामुत्तरपूजां कृत्वा स्थापितकलशोदकेन यजमानमभिषिंचेत् । ततो यजमानः देशकालौ स्मृत्वा कृतस्य श्रीशांतिकर्मणः सांगतासिद्ध्यर्थं आचार्यपूजनं देवताग्निपूजनं च करिष्ये इति संकल्प्य आचार्यं संपूज्य । यज्ञसाधनभूताया विश्वस्याघौघनाशिनी । विश्वरुपधरो देवः प्रीयतामनया गवा ॥ एतत्कृतस्य शांतिकर्मणः सांगता सिद्ध्यर्थं गोद्वयं ( यद्वा तन्निष्क्रयीभूतद्रव्यं ) अमुकशर्मणे आचार्याय तुभ्यमहं संप्रददे न ममेति दद्यात् । ततो देवताः संपूज्य विसृज्य च तत्पीठमाचार्याय दत्त्वाऽग्निं संपूज्य विभूतिं धृत्वा आज्यमवलोक्य आमान्नादिना ब्राह्मणान् संतर्प्य यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् ॥ इति साधले इत्युपाद्दमाणग्रामनिवासि विद्वद्वर्यमहादेवात्मजदिवाकरकृते कृत्यदिवाकरे प्रथमांशौ श्रीशांतिप्रयोगः ॥
॥ इति श्रीकृत्यदिवाकरे प्रथमांशुः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP