संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
विवाहहोमः

प्रथमांशुः - विवाहहोमः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


स च वधूपंचहस्तप्रमाणा समचतुरस्रा हस्तोच्छ्रिता गृहान्निर्गमवामभागे निर्मिता या वेदी तस्यां कार्यः । वधूवरौ वेद्यामासनयोरुपविश्य आचम्य वरः पवित्रपाणिर्देशकालौ स्मृत्वा ‘ प्रतिगृहीतायामस्यां वध्वां भार्यात्वसिद्धये विवाहहोमं करिष्ये तत्रादौ गणेशपूजनं स्मरणं वा करिष्ये ’ इति संकल्प्य गणपतिं संपूज्य ध्यात्वा वा स्थंडिलं गोमयेनोपलिप्योल्लिख्य योजकनामानमग्निं प्रतिष्ठाप्य ध्यात्वा अद्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं विवाहहो० समिद्‍ द्वयमादाय क्रियमाणे विवाहहोमे देवतापरिग्रहार्थमित्यादि
आघारावाज्येनेत्यंतमुक्त्वा अत्र प्रधानं - त्रिरग्निं पवमानं सकृदग्निं प्रजापतिं चाज्येन अर्यमाग्निं वरुणाग्निं पूषाग्निं प्रजापतिं च लाजद्रव्येण शेषेण स्विष्टकृतमित्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिद्‍ द्वयं ‘ प्रजापतये नमः प्रजापतय इदं० ’ इत्यग्नौ त्यजेत् । ततः परिसमूहनादि कृत्वा पात्राण्यासादयेत् । प्रोक्षणी स्रुवौ प्रणीताज्यपात्रे इध्माबर्हिषी पात्रपश्चिमतो लाजशूर्पं चासाद्य प्रोक्षणीपात्रोत्तानकरणादि आज्योत्पवनांतं कृत्वा पवित्रमग्नौ प्रह्रत्य लाजांस्त्रिः प्रोक्ष्य ततो‍ऽग्नेः परिस्तरणाद्बहिरात्मनोऽग्रतो भूमिं प्रोक्ष्य तत्र बर्हिः सन्नहनीं रज्जुमुदगग्रां प्रसार्य तस्यां बर्हिरास्तीर्य तस्मिन्नाज्यपात्रं निधाय स्रुक्‍ स्रुवौ संमृज्य आज्याद्दक्षिणतो
लाजशूर्पमासाद्याभिघार्य अग्निमभ्यर्च्य इध्माधानाद्याघारहोमांतं कृत्वा प्रधानहोमं कुर्यात् । स्रुवेणाज्यमादाय - पवमानाभिधेयाग्ने भगवन् हव्यवाहन । आर्युबलं यशो वीर्यं देहि मे ते नमो नमः । अग्नये पवमानाय नमः इति हुत्वा अग्नयेपवमानायेदं न मम इति त्यजेत् १ । एवमग्रेऽपि - त्वमृषिः पवमानस्त्वमग्ने देववर प्रभो । प्रजां पुष्टिं श्रियं तेजो देहि मे ते नमो नमः । अग्नये पवमानाय० २ । यत्ते वह्ने शिवं रुपं याश्च ते सप्त हतेयः । ताभिर्नस्त्राहि दोषौघात्तुभ्यमग्ने नमो नमः । अग्नये पवमानाय० ३ । अग्ने भवस्यर्यमा त्वं गुप्तं नाम बिभर्षि हि । दंपत्यानां सुमनसौ कुरु नित्यं नमोऽस्तु ते । अग्नये नमः अग्नय इदं० ४ । प्रजापते त्वदृतेन धाता विश्वसृजां परः । यजामि येन कामेन तन्मे देहि नमोऽस्तु ते । प्रजापतये० प्रजाप० ५ । ततो वरो वध्वा दक्षिणहस्तं सांगुष्ठं उत्तानेन स्वदक्षिणहस्तेन प्रत्यड्मुखस्तिष्ठन् गृह्णीयात् । तत्र मंत्रः - गृह्णामि ते करं भद्रे भार्यात्वस्यैव सिद्धये । भगो‍ऽर्यमा च सविता मह्यं त्वामददुः सुराः - इति ॥ ततः पूर्ववदासने उपविश्य क्षालितवध्वंजलौ आज्यमुपस्तीर्य वधूभ्रात्रा तत्स्थानीयेनान्येन वा शूर्पस्थान् लाजान् द्विरारोप्य स्वयं शूर्पस्थानमिघार्य अञ्जलिस्थानपि सकृदभिघार्य उत्तिष्ठन् उत्तिष्ठंत्या धृतांजल्यग्रैर्जुहुयात् ॥ तत्र मंत्राः -
नमस्तेऽग्नेऽर्यमाभिख्यदेवायामिततेजसे । अस्यां भार्यात्वसिद्ध्यर्थं लाजाहोमं करोम्यहम् । अर्यमाग्नये नमः इति हुत्वा अर्यमाग्नय इदं न मम ॥ ततो गृहीतामेव वधूं स्वयमग्रे गच्छन् दृषदुपलवर्जमीशानदेशस्थमुदकुंभमग्निं च प्रदक्षिणं परिणयन् जपेत् - अहं तेऽस्मि पतिः साध्वि त्वं मे पत्न्यासि धर्मतः । प्रजावंतौ सुमनसौ जीवेवावां शरच्छतम् ॥ ततोऽग्नेरुत्तरतः स्थापितोपलयुतदृषदि दक्षिणेन पदा वधूमारोहयेत् तत्र मंत्रः - इमां दृषदमारोह त्वं मे भार्ये गृहे सदा । सुस्थिरा भव सुप्रीता पुत्रपौत्रप्रवर्धिनी - इति ॥ पुनः
पूर्ववदंजल्युपस्तरणादिलाजावदानग्रहणांतं कृत्वा - नमस्ते वरुणाभिख्य देवायाग्नेऽतितेजसे । अस्यां भार्यात्वसिद्ध्यर्थं लाजाहोमं करोम्यहम् । वरुणाग्नये नमः वरुणाग्नय इ० ॥ पुनः पूर्ववत्प्रदक्षिणं परिक्रामन् मंत्रं पठित्वा अश्मारोहणं कृत्वा पूर्ववदंजल्युपस्तरणादि लाजानवदाय - नमः पूषाभिधेयाग्ने ते देवायातितेजसे । अस्यां भार्यात्वसिद्ध्यर्थं लाजाहोमं करोम्यहम् । पूषाग्नये नमः पूषाग्नय इदं० ॥ पुनः पूर्ववत्प्रदक्षिणपरिक्रमणादि अश्मारोहणवर्जं कृत्वा आसने उपविश्य अवशिष्टाँल्लाजान् शूर्पकोणेन जुहुयात् प्रजापतये नमः इति हुत्वा प्रजापतय इदं न ममेति त्यजेत् ॥ ततोऽग्नेरुत्तरतो गत्वा तत्र सप्त तंडुलराशीन् प्राक्‍ संस्थानुपकल्प्य वधूं दक्षिणेन पदा वरः सप्तपदान्यभ्युत्क्रामयेत् । तत्र मंत्राः - विष्णवे नमः इषे नमः इति प्रथमं १ । विष्णवे ० ऊर्जे० इति द्वितीयं २ । विष्णवे० रायस्पोषाय० ३ । विष्णवे० मायोभव्याय० ४ । विष्णवे० प्रजाभ्यो० ५ । विष्णवे० ऋतुभ्यो० ६ । विष्णवे० सख्याय० ७ । एवं क्रमेणाभ्युत्क्रामयेत् । ततः सप्तमे पदे उभयोः शिरसी संधाय उदकुंभोदकेनाम्रपल्लवैर्द्विजोऽभिषिंचेदेवं - शांतिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविघ्नमस्तु आयुष्यमस्तु आरोग्यमस्तु पुत्रपौत्रधनधान्यसमृद्धिरस्तु । ततो ‘ ध्रुवादिनक्षत्रेभ्यो नमः ’ इति दृष्ट्वा स्विष्टकृदादिहोमशेषं समापयेत् । दिवसविवाहे ध्रुवमुदीक्षस्वेति वरप्रेषिता वधूः ‘ ध्रुवाय नमः ’ इति पश्येत् । तत आचारद्विधूवरयोर्ललाटे पंचभिर्दंपतीभिः कुंकुमाक्षततिलकं कुर्यात् ॥ इति विवाहहोमः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP