संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
कर्णवेधः

प्रथमांशुः - कर्णवेधः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


ज्योतिर्निबन्धे - गर्गः - मासे षष्ठे सप्तमे वाऽप्यष्टमे मासि वत्सरे । कर्णवेधं प्रशंसंति पुष्ट्यायुः श्रीविवृद्धये । व्यासः - कार्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा । कर्णवेधं प्रशंसंति शुक्लपक्षे शुभे दिने । स च मृगार्द्रा हस्तचित्रापुनर्वसुपुष्यश्रवणधनिष्ठारेवतीषु रिक्तापर्ववर्जतिथौ कार्यः । सौवर्णीं राजपुत्रस्य राजती विप्रवैश्ययोः । शूद्रस्य चायसी सूची मध्यामाष्टांगुलात्मिका ॥ पुंसः प्रथमं दक्षिणं कर्णं विध्येत् । स्त्रियः वामम् । इति कर्णवेधः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP