संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
गणपतिपूजनं पुण्याहवाचनं च

प्रथमांशुः - गणपतिपूजनं पुण्याहवाचनं च

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्र तावन्नित्यनैमित्तिककाम्यकर्मादौ यदावश्यकं कर्तव्यं पुण्याहवाचनाख्यं कर्म तत्कमलाकरादिनिबंधानुसृतशिष्टसांप्रदायानुसारेणोच्यते । तद्यथा - संपूज्य गंधमाल्याद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् । काम्ये कर्मणि मांगल्ये संग्रामाद्भुतदर्शने ॥ सोंकारं ब्राह्मणे कुर्यान्निरोंकारं महीपतौ । उपांशु च तथा वैश्ये स्वस्ति शूद्रे प्रकीर्तयेत् ॥ ब्राह्मणेतरेषां प्रणवस्थाने पौराणकर्मणि ‘ हीं ’ इति बीज सर्वग्रन्थेषु प्रसिद्धमिति पौराणकर्मदर्पणे ॥ ॥ अथ प्रयोगः ॥ ॥ सपत्नीकः कृताभ्यंगस्नानः कर्ता धृततिलकः सोपवासः शुभासने उपविश्य द्विराचम्य पवित्रपाणिः - करोतु स्वस्ति ते ब्रह्मा स्वस्ति वाऽपि द्विजातयः । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ॥१॥

स्वाहा स्वधा शची चैव स्वस्ति कुर्वंतु ते सदा । लक्ष्मीररुंधती चैव कुरुतां स्वस्ति ते सदा ॥२॥

इति विप्रपठितश्लोकाभ्यां सुवासिनीकृतकुंकुमतिल काक्षतादि धृत्वा ‘ श्रीमन्महागणाधितपये नमः ’ इत्यादिगणपतीष्टदेवतादिभ्यो दक्षिणाफलतांबूलानि समर्प्य पित्रादिगुरुवृद्धान्नत्वा ब्राह्मणान्नमस्कृत्य सुमुखश्चैकदंतश्चेत्यादि देशकालौ संकीर्त्य अमुककर्म करिष्ये
तदंगतया आदौ गणपतिपूजनं पुण्यहवाचनं च करिष्ये इति संकल्प गणेशं पूजयेत् । गणपतिपूजनं यथा - हे हेरंब त्वमेह्येहि अंबिकात्र्यंबकात्मज । सिद्धिबुद्धियुतत्र्यक्ष सर्वलोकैकपूजित । श्रीमहागणपतये नमः इत्यावाह्य ध्यायामि गंध, अक्षता, पुष्प, सिंदूर, दूर्वांकुर, धूप, दीप, नैवेद्य इत्यादि मंत्रपुष्पांतैः षोडशोपचारैः संपूज्य प्रार्थयेत् । वक्रतुंडमहाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ नमस्ते ब्रह्मरुपाय विष्णुरुपाय ते नमः । नमस्ते रुद्ररुपाय करिरुपाय ते नमः ॥ कार्यं मे सिद्धिमायातु प्रसन्ने त्वयि धातरि । विघ्नानि नाशमायांतु सर्वाणि सुरनायक ॥ अनेन पूजनेन महागणपतिः प्रीयताम् ॥

२ ततः स्वाग्रे - सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता । अनंतसस्यदात्री या तां नमामि वसुंधराम् ॥ इति भूमिं स्पृष्ट्वा ॥ यासामाप्यायकः सोमो राजायाः शोभनाः स्मृताः । ओषध्यः प्रक्षिपाम्यत्र ता अद्य कलशार्चने ॥ इति द्वौ धान्यराशी कृत्वा तत्र कलशस्य मुखे विष्णुः ० - इत्यारभ्य शांतिपुष्टिकरी तथा । आयांतु यजमानस्य दुरितक्षयकारकाः इत्यंतैर्मंत्रैः कलशौ संस्थाप्य ॥ गंगे च यमुने चैव गोदावरि सरस्वति । कावेरि नर्मदे सिंधो कुंभेऽस्मिन्सन्निधिं कुरु । इत्युदकेन कलशौ पूरयित्वा ॥ मलयाचलसंभूतं घनसारं मनोहरम् । ह्रदयानंदनं दिव्यं चंदनं प्रक्षिपाम्यहम् । इति कलशयोर्मध्ये गंधं प्रक्षिप्य ॥ त्वं दूर्वेऽमृतजन्माऽसि वंदिताऽसि सुरैरपि । सौभाग्यसंततिकरी सर्वकार्येषु शोभना । इति दुर्वाः ॥ अश्वत्थोदुंबरप्लक्षचूतन्यग्रोधपल्लवाः । पंच भंगा इति ख्याताः सर्वकर्मसु शोभनाः । इति पंचपल्लवान् ॥ फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । कलशेऽस्मिन् क्षिपामीदं सर्वकर्मफलप्रदम् । इति कलशद्वये पूगीफले ॥ कनकं कुलिशं नीलं पद्मरागोऽथ मौक्तिकम् । एतानि पंचरत्नानि कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति पंचरत्नानि ॥ हिरण्यगर्भगर्भस्यं हेमबीजं विभावसोः । अनंतपुण्यफलदं कुंभेऽस्मिन् प्रक्षिपाम्यहम् ॥ इति हिरण्यं ॥ सितं सूक्ष्मं सुखस्पर्शमीशानादेः प्रियं सदा । वासो हि सर्वदैवत्यं देहालंकरणं परम् । इति वस्त्रेण ( सूत्रेण वा ) संवेष्ट्य ॥ पूर्णपात्रमिदं दिव्यं सिततंदुलपूरितम् । देवतास्थापनायैव कलशे स्थापयाम्यहम् ॥ इति पूर्णपात्रे कलशद्वये विन्यस्य उत्तर कलशे वरुणामावाहयेदेवम् - पाशहस्तं च वरुणं यादसांपतिमीश्वरम् । आवाहयामि यज्ञेऽस्मिन्पूजनार्थं नमामि तम् । अस्मिन्कलशे वरुणं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि स्थापयामि इत्युक्त्वा गंधाद्युपचारैः कलशौ संपूज्य कलशस्य मुखे विष्णुः ० सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयांतु मम शांत्यर्थं दुरितक्षयकारकाः । इति मंत्रैः संप्रार्थ्य उत्तर कलशे अक्षतान् क्षिपेत् - मातृदेवो भव पितृदेवो भव आचार्य देवोभव अतिथि० । आशिषः प्रार्थयंते एताः सत्या आशिषः संतु अवनिकृतजानुमंडलः कमलमुकुलसदृशमंजलिं शिरस्याधाय तत्र ( त्रिवारं ) दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वा दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेनायुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु । [ चतुर्णां ब्राह्मणानां हस्ते जलादीनि दास्यन् वदेत् ] शिवा आपः संतु सौमनस्यमस्तु अक्षतं चारिष्टं चास्तु गंधाः पांतु सौमंगल्यं चास्तु अक्षताः पांतु आयुष्यमस्तु पुष्पाणि पांतु सौश्रियमस्तु तांबूलानि पांतु ऐश्वर्यमस्तु दक्षिणाः पांतु बहुदेयं चास्तु इति विप्रहस्ते दत्त्वा यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारंभाः शुभाः शोभनाः प्रवर्तंते तमहं नत्वा भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । वाच्यतामितिविप्रैरुक्ते - मा विघ्नं मा च मे पापं मा संतु परिपंथिनः । सौम्या भवंतु सुखिनः सर्वे लोकाः सुखावहाः ॥ इति कर्ता वदेत् ॥ विप्रास्तथास्त्वित्युक्त्वा - करोतु स्वस्ति ते ब्रह्मा स्वस्ति वापि द्विजातयः । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ॥ स्वस्ति तेऽस्तु द्विपादेभ्यश्चतुष्पादेभ्य एव च ॥ स्वस्त्यस्त्वपादेकभ्यश्च सर्वेभ्यः स्वस्ति सर्वदा ॥ इति वदेयुः ॥ ततः कर्ता - भो ब्राह्मणाः मनः समाधीयतां । विप्राः - समाहितमनसः स्मः इति ते वदेयुः । कर्ता - प्रसीदंतु भवंतः । विप्राः - प्रसन्नाः स्मः । कर्ता - कुंभाज्जलं पात्रे गृहीत्वा तदन्यपात्रे दर्व्या पातयन्वदेत् - शांतिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविघ्नमस्तु आयुष्यमस्तु आरोग्यमस्तु शिवं कर्मास्तु कर्मसमृद्धिरस्तुपुत्रपौत्रसमृद्धिरस्तु धनधान्यसमृद्धिरस्तु इष्टसंपदस्तु अरिष्टनिरसनमस्तु यत्पापं तत् प्रतिहतमस्तु यच्छ्रेयस्तदस्तु उत्तरे कर्मण्यविघ्नमस्तु उत्तरोत्तरमहरहरभिवृद्धिरस्तु उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यंतां तिथिकरणमुहूर्तनक्षत्रसंपदस्तु तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयंतां तिथिकरणे मुहूर्तनक्षत्रे संग्रहे सदैवते प्रीयेताम् अग्निपुरोगा विश्वेदेवाः प्रीयंतां इंद्रपुरोगा मरुद्गणाः प्रीयंता ब्रह्मपुरोगाः सर्वे वेदाः प्रीयंतां विष्णुपुरोगाः सर्वे देवाः प्रीयंतां माहेश्वरीपुरोगा उमामातरः प्रीयंतां वसिष्ठ पुरोगा ऋषिगणाः प्रीयंतां अरुंधतीपुरोगा एकपत्न्यः प्रीयंतां ब्रह्म च ब्राह्मणाश्च प्रीयंतां श्रीसरस्वत्यौ प्रीयेतां श्रद्धामेधे प्रीयेतां भगवती कात्यायनी प्रीयतां भगवती माहेश्वरी प्रीयतां भगवती पुष्टिकरी प्रीयतां भगवती तुष्टिकरी प्रीयतां भगवती ऋद्धिकरी प्रीयतां भगवती वृद्धिकरी प्रीयतां भगवंतौ विघ्नविनायकौ प्रीयेतां भगवान् स्वामी महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीयतां हरिहरहिरण्यगर्भाः प्रीयंतां सर्वाग्रामदेवताः प्रीयंतां सर्वाः कुलदेवताः प्रीयंतां सर्वा इष्टदेवताः प्रीयंतां हता ब्रह्मद्विषः । ( पात्राद्बहिर्जलक्षेपः ) । हताः परिपंथिनः हता अस्य कर्मणो विघ्नकर्तारः शत्रचः परामवं यांतु शाम्यंतु घोराणि शाम्यंतु पापानि शाम्यंत्वीतयः ( पुनश्च पात्रे जलक्षेपः ) शुभानि वर्धतां शिवा आपः संतु शिवा ऋतवः संतु शिवा अग्नयः संतु शिवा आहुतयः संतु शिवा ओषधयः संतु शिवा वनस्पतयः संतु शिवा अतिथयः संतु अहोरात्रे शिवे स्यातां  शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयंताम् भगवान् नारायणः प्रीयताम् भगवान्पर्जन्यः प्रीयताम् भगवान् स्वामी महासेनः प्रीयताम् पुण्याहकालान्वाचयिष्ये वाच्यतामिति विप्रावदेयुः । यजमानः - ब्राह्मं पुण्यं महर्यश्च स्वस्त्युत्पादनकारकम् । वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवंतु नः । मम गृहेऽस्याद्य ( श्वो वा ) करिष्यमाणामुककर्मणः पुण्याहं भवंतो ब्रुवंतु । स्वस्ति पुण्याहं इति विप्राः ॥ स्वस्तिर्या चाविनाशाख्या पुण्यकल्याणवृद्धिद्रा । विनायकप्रिया नित्यं तां स्वस्तिं भो ब्रुवंतु नः । मम गृहेऽस्मै कर्मणे स्वस्तिं भवंतो ब्रुवंतु । आयुष्मते स्वस्ति इति विप्राः ॥ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता । संपूर्णा पूर्णचंद्रे या तामृद्धिं भो ब्रुवंतु नः । मम गृहे ऋद्धिं भवंतो ब्रुवंतु कर्मऋद्ध्यतामिति विप्राः ॥ अत्र सुवासिन्या यथाचारं
नीराजनं कार्यम् । क्षीरोदधिसमुद्भूता मथ्यमाने महोदधौ । विष्णोश्चैव प्रिया नित्यं तां श्रियं भो ब्रुवंतु नः । मम गृहे श्रीरस्त्विति भवंतो ब्रुवंतु । अस्तु श्रीः इति तैरुक्ते वर्षशतं पूर्णमस्तु गोत्राभिवृद्धिरस्तु कर्मांगदेवताः प्रीयंताम् ॥ ततः उत्तरकलशं दक्षिणहस्ते दक्षिणकलशं वामहस्ते गृहीत्वा ताभ्यां धाराद्वयं संततं पात्रे निषिंचेदेभिर्मंत्रैः - वास्तोष्पते भूमिशयान देव पाहि त्वमस्मान् सकलादरिष्टात् । चतुष्पदां च द्विपदां शिवं नो भवत्वभीक्ष्णं तव सुप्रसादात् । शिवं शिवं शिवं ॥ ततस्तेनोदकेन विप्रैः सुरास्त्वेत्यादिमंत्रैर्यजमानाभिषेकः कार्यः । तत्र पत्नी वामतः । अमृताभिषेकोऽस्तु शांतिः पुष्टिस्तुष्टिश्चास्तु । यजमानः
पुण्याहवाचनफलसमृद्धिरस्त्विति भवंतो ब्रुवंतु पुण्याहवाचनफलसमृद्धिरस्तु इति विप्राः । ततः कर्मणः सांगतासिद्ध्यर्थं ब्राह्मणान् संपूज्य भूयसीं दक्षिणां दद्यात् । ततः सुवासिनीभिनींराजनं कार्यं आशीर्वादं ब्राह्मणा दद्युः । आचारतोऽत्र वस्त्रदानं सपत्नीका यजमानाय कुर्वंति । तत्र मंत्रः - बार्हस्पत्यमिदं नवं हि सदशं वासोयुगं शोभनं सर्वप्राज्यमनुत्तमं तनु तथा लोकत्रपारक्षणम् । देहालंकरणं शिवप्रियमथो लावण्यसौभाग्यसद्रूपारोग्यसुखप्रदं बहुगुणं दास्यामि ते गृह्यतां ॥ ततः - यांतु देवगणाः सर्वे पूजामादाय पार्थिवात् । इष्टकामप्रसिद्ध्यंर्थं पुनरागमनाय च ॥ इति विसृज्याचामेत् ॥
इति कृत्यदिवाकरे पुण्याहवाचनप्रयोगः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP