संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३५

श्रीवामनपुराण - अध्याय ३५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

ततो रामहदं गच्छेत् तीर्थसेवी द्विजोत्तमः ।

यत्र रामेण विप्रेण तरसा दीप्ततेजसा ॥१॥

क्षत्रमुत्साद्य वीरेण हदाः पञ्च निवेशिताः ।

पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ॥२॥

पितरस्तर्पितास्तेन तथैव प्रपितामहाः ।

ततस्ते पितरः प्रीता राममूचुर्द्विजोत्तमाः ॥३॥

राम राम महाबाहो प्रीताः स्मस्तव भार्गव ।

अनया पितृभक्त्या च विक्रमेण च ते विभो ॥४॥

वरं वृणीष्व भद्रं ते किमिच्छसि महायशः ।

एवमुक्तस्तु पितृभी रामः प्रभवतां वरः ॥५॥

अब्रवीत् प्राञ्जलिर्वाक्यं स पितृन् गगने स्थितान् ।

भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ॥६॥

पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ।

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ॥७॥

ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ।

हदाश्चैते तीर्थभूता भवेयुर्भुवि विश्रुताः ॥८॥

एवमुक्ताः शुभं वाक्यं रामस्य पितरस्तदा ।

प्रत्यूचुः परमप्रीता रामं हर्षपुरस्कृताः ॥९॥

तपस्ते वर्द्धतां पुत्र पितृभक्त्या विशेषतः ।

यच्च रोषभिभूतेन क्षत्रमुत्सादितं त्वया ॥१०॥

ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः ।

हदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥११॥

हदेष्वेतेषु ये स्त्रात्वा स्वान् पितृंस्तर्पयन्ति च ।

तेभ्यो दास्यन्ति पितरो यथाभिलषितं वरम् ॥१२॥

ईप्सितान् मानसान् कामान् स्वर्गवासं च शाश्वतम् ।

एवं दत्त्वा वरान् विप्रा रामस्य पितरस्तदा ॥१३॥

आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्हितास्तदा ।

एवं रामहदाः पुण्या भार्गवस्य महात्मनः ॥!४॥

स्त्रात्वा हदेषु रामस्य ब्रह्मचारी शुचिव्रतः ।

राममभ्यर्च्य श्रद्धवान् विन्देद बहु सुवर्णकम् ॥१५॥

वंशमूलं समासाद्य तीर्थसेवी सुसंयतः ।

स्ववंशसिद्धये विप्राः स्त्रात्वा वै वंशमूलके ॥१६॥

कायशोधनमासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।

शरीरशुद्धिमाप्नोति स्त्रातस्तस्मिन् न संशयः ॥१७॥

शुद्धदेहश्च तं याति यस्मान्नावर्तते पुनः ।

तावद भ्रमन्ति तीर्थेषु सिद्धास्तीर्थपरायणाः ।

यावन्न प्राप्नुवन्तीह तीर्थं तत्कायशोधनम् ॥१८॥

तस्मिंस्तीर्थे च संप्लाव्य कायं संयतमानसः ।

परं पदमवाप्नोति यस्मान्नावर्तते पुनः ॥१९॥

ततो गच्छेत विप्रेन्द्रास्तीर्थं त्रैलोक्यविश्रुतम् ।

लोका यत्रोद्धताः सर्वे विष्णुना प्रभविष्णुना ॥२०॥

लोकोद्धारं समासाद्य तीर्थस्मरणतत्परः ।

स्त्रात्वा तीर्थवरे तस्मिन् लोकान् पश्यति शाश्वतान् ॥२१॥

यत्र विष्णुः स्थितो नित्यं शिवो देवः सनातनः ।

तौ देवौ प्रणिपातेन प्रसाद्य मुक्तिमाप्नुयात् ॥२२॥

श्रीतीर्थं तु ततो गच्छेत शालग्राममनुत्तमम् ।

तत्र स्त्रातस्य सांनिध्यं सदा देवी प्रयच्छति ॥२३॥

कपिलाहदमासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।

तत्र स्त्रात्वाऽर्चयित्वा च दैवतानि पितृंस्तथा ॥२४॥

कपिलानां सहस्त्रस्य फलं विन्दति मानवः ।

तत्र स्थितं महादेवं कापिलं वपुरास्थितम् ॥२५॥

दृष्ट्वा मुक्तिमवाप्नोति ऋषिभिः पूजितं शिवम् ।

सूर्यतीर्थं समासाद्य स्त्रात्वा नियतमानसः ॥२६॥

अर्चयित्वा पितृन् देवानुपवासपरायणः ।

अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥२७॥

सहस्त्रकिरणं देवं भानुं त्रैलोक्यविश्रुतम् ।

दृष्ट्वा मुक्तिमवाप्नोति नरो ज्ञानसमन्वितः ॥२८॥

भवानीवनमासाद्य तीर्थसेवी यथाक्रमम् ।

तत्राभिषेकं कुर्वाणो गोसहस्त्रफलं लभेत् ॥२९॥

पितामहस्य पिबतो ह्यमृतं पूर्वमेव हि ।

उद्गारात् सुरभिर्जाता सा च पातालमाश्रिता ॥३०॥

तस्याः सुरभयो जाताः तनया लोकमातरः ।

ताभिस्तत्सकलं व्याप्तं पातालं सुनिरन्तरम् ॥३१॥

पितामहस्य यजतो दक्षिणार्थमुपाहताः ।

आहूता ब्रह्मणा ताश्च विभ्रान्ता विवरेण हि ॥३२॥

तस्मिन् विवरद्वारे तु स्थितो गणपतिः स्वयम् ।

यं दृष्ट्वा सकलान् कामान् प्राप्नोति संयतेन्द्रियः ॥३२॥

सङ्गिनीं तु समासाद्य तीर्थं मुक्तिसमाश्रयम् ।

देव्यास्तीर्थे नरः स्नात्वा लभते रुपमुत्तमम् ॥३४॥

अनन्तां श्रियमाप्नोति पुत्रपौत्रसमन्वितः ।

भोगांश्च विपुलान् भुक्त्वा प्राप्नोति परमं पदम् ॥३५॥

ब्रह्मावर्त्ते नरः स्त्रात्वा ब्रह्मज्ञानसमन्वितः ।

भवते नात्र संदेहः प्राणान् मुञ्जति स्वेच्छया ॥३६॥

ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् ।

तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥३७॥

तत्र स्त्रात्वा महाप्राज्ञ उपवासपरायणः ।

यक्षस्य च प्रसादेन लभते कामिकं फलम् ॥३८॥

ततो गच्छेत विप्रेन्द्रा ब्रह्मावर्त्तं मुनिस्तुतम् ।

ब्रह्मावर्त्ते नरः स्त्रात्वा ब्रह्म चाप्नोति निश्चितम् ॥३९॥

ततो गच्छेत विप्रेन्द्राः सुतीर्थकमनुत्तमम् ।

तत्र संनिहिता नित्यं पितरो दैवतैः सह ॥४०॥

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।

अश्वमेधमवाप्नोति पितृन् प्रीणाति शाश्वतान् ॥४१॥

ततोऽम्बुवनं धर्मज्ञ समासाद्य यथाक्रमम् ।

कामेश्वरस्य तीर्थं तु स्त्रात्त्वा श्रद्धासमन्वितः ॥४२॥

सर्वव्याधिविनिर्मुक्तो ब्रह्मावाप्तिर्भवेद ध्रुवम् ।

मातृतीर्थं च तत्रैव यत्र स्त्रातस्य भक्तितः ॥४३॥

प्रजा विवर्द्धते नित्यमनन्तां चाप्नुयाच्छ्रियम् ।

ततः शीतवनं गच्छेन्नियतो नियताशनः ॥४४॥

तीर्थं तत्र महाविप्रा महदन्यत्र दुर्लभम् ।

पुना ति दर्शनादेव दण्डकं च द्विजोत्तमाः ॥४५॥

केशानभ्युदद्ध्च वै तस्मिन् पूतो भवति पापतः ।

तत्र तीर्थवरं चान्यत् स्वानुलोमायनं महत् ॥४६॥

तत्र विप्रा महाप्राज्ञा विद्वांसस्तीर्थतत्पराः ।

स्वानुलोमायने तीर्थे विप्रास्त्रैलोक्यविश्रुते ॥४७॥

प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः ।

पूतात्मानश्च ते विप्राः प्रयान्ति परमां गतिम् ॥४८॥

दशाश्वमेधिकं चैव तत्र तीर्थं सुविश्रुतम् ।

तत्र स्त्रात्वा भक्तियुक्तस्तदेव लभते फलम् ॥४९॥

ततो गच्छेत श्रद्धावान् मानुषं लोकविश्रुतम् ।

दर्शनात् तस्य तीर्थस्य मुक्तो भवति किल्बिषैः ॥५०॥

पुरा कृष्णमृगास्तत्र व्याधेन शरपीडिताः ।

विगाह्य तस्मिन् सरसि मानुषत्वमुपागताः ॥५१॥

ततो व्याधाश्च ते सर्वे तानपृच्छन् द्विजोत्तमान् ।

मृगा अनेन वै याता अस्माभिः शरपीडिताः ॥५२॥

निमग्नास्ते सरः प्राप्य क्व ते याता द्विजोत्तमाः ।

तेऽब्रुवंस्तत्र वै पृष्टा वयं ते च द्विजोत्तमाः ॥५३॥

अस्य तीर्थस्य माहात्म्यान्मानुषत्वमुपागताः ।

तस्माद् यूयं श्रद्दधानाः स्त्रात्वा तीर्थे विमत्सराः ॥५४॥

सर्वपापविनिर्मुक्ता भविष्यथ न संशयः ।

ततः स्त्राताश्च ते सर्वे शुद्धदेहा दिवं गताः ॥५५॥

एतत तीर्थस्य माहात्म्यं मानुषस्य द्विजोत्तमाः ।

ये श्रृण्वन्ति शद्धधानास्तेऽपि यान्ति परां गतिम् ॥५६॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP