संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय २७

श्रीवामनपुराण - अध्याय २७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

नारायणस्तु भगवाञ्छुत्वैवं परमं स्तवम् ।

ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥१॥

उवाच वचनं सम्यक तुष्टः पुष्टपदाक्षरम् ।

श्रीमान् प्रीतमना देवो यद्वदेत प्रभुरीश्वरः ॥२॥

वरं वृणुध्वं भद्रं वो वरदोऽस्मि सुरोत्तमाः ।

कश्यप उवाच

प्रीतोऽसि नः सुरश्रेष्ठ सर्वेषामेव निश्चयः ॥३॥

वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।

अदित्या अपि च श्रीमान् भगवानस्तु वै सुतः ॥४॥

अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।

पुत्रार्थं वरदं प्राह भगवन्तं वरार्थिनी ॥५॥

देवा ऊचुः

निः श्रेयसार्थं सर्वेषां दैवतानां महेश्वर ।

त्राता भर्त्ता च दाता च शरणं भव नः सदा ॥६॥

ततस्तानब्रवीद्विष्णुर्देवान् कश्यपमेव च ।

सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ।

मुहूर्त्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ॥७॥

हत्वाऽसुरगणान् सर्वान् यज्ञभागाग्रभोजिनः ।

हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितृनपि ॥८॥

करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ।

यथायातेन मार्गेण निवर्तध्वं सुरोत्तमाः ॥९॥

लोमहर्षण उवाच

इएवमुक्ते तु देवेन विष्णुना प्रभविष्णुना ।

ततः प्रहष्टमनसः पूजयन्ति स्म तं प्रभुम् ॥१०॥

विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च ।

नमस्कृत्य सुरेशाय तस्मै देवाय रंहसा ॥११॥

प्रयाताः प्राग्दिशं सर्वे विपुलं कश्यपाश्रमम् ।

ते कश्यपाश्रमं गत्वा कुरुक्षेत्रवनं महत् ॥१२॥

प्रसाद्य ह्यदितिं तत्र तपसे तां न्यजोजयन् ।

सा चचार तपो घोरं वर्षाणामयुतं तदा ॥१३॥

तस्या नाम्ना वनं दिव्यं सर्वकामप्रदं शुभम् ।

आराधनाय कृष्णस्य वाग्जिता वायुभोजना ॥१४॥

दैत्यैर्निराकृतान् दृष्ट्वा तनयानृषिसत्तमाः ।

वृथापुत्राऽहमिति सा निर्वेदात् प्रणयाद्धरिम् ।

तुष्टाव वाग्भिरग्र्याभिः परमार्थावबोधिनी ॥१५॥

शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम् ।

देवदैत्यमयं चादिमध्यमान्तस्वरुपिणम् ॥१६॥

अदितिरुवाच

नमः कृत्यार्तिनाशाय नमः पुष्करमालिने ।

नमः परमकल्याण कल्याणायादिवेधसे ॥१७॥

नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।

नमः पङ्कजसंभूतिसंभवायात्मयोनये ॥१८॥

श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ।

नमः पद्मासिहस्ताय नमः कनकरेतसे ॥१९॥

तथात्मज्ञानज्ञाय योगिचिन्ताय योगिने ।

निर्गुणाय विशेषाय हरये ब्रह्मरुपिणे ॥२०॥

जगच्च तिष्ठते यत्र जगतो यो न दृश्यते ।

नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङ्गिणे ॥२१॥

यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।

अपश्यद्भिर्जगद्यश्च दृश्यते हदि संस्थितः ॥२२॥

बहिर्ज्योतिलरलक्ष्यो यो लक्ष्यते ज्योतिषः परः ।

यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत् ॥२३॥

तस्मै समस्तजगताममराय नमो नमः ।

आद्यः प्रजापतिः सोऽपि पितृणां परमं पतिः ।

पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥२४॥

यः प्रवृत्तैर्निवृत्तैश्च कर्मभिस्तु विरज्यते ।

स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥२५॥

यस्तु संचिन्त्यमानोऽपि सर्वं पापं व्यपोहति ।

नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे ॥२६॥

ये पश्यन्त्यखिलाधरमीशानमजमव्ययम् ।

न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम् ॥२७॥

यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः ।

तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥२८॥

गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः ।

यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः ॥२९॥

यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति ।

विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ॥३०॥

आब्रह्नस्तम्बओपर्यन्तं व्याप्तं येन चराचरम् ।

मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम् ॥३१॥

योऽन्न तोयस्वरुपस्थो बिभर्त्यखिलमीश्वरः ।

विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥३२॥

मूर्त्तं तमोऽसुरमयं तद्विधो विनिहन्ति यः ।

रात्रिजं सूर्यरुपी च तमुपेन्द्रं नमाम्यहम् ॥३३॥

यस्याक्षिणी चन्द्रसूर्यो सर्वलोकशुभाशुभम् ।

पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम् ॥३४॥

यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।

नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ॥३५॥

यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन ।

सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥३६॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP