संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८२

श्रीवामनपुराण - अध्याय ८२

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

भगवँल्लोकनाथाय विष्णवे विषमेक्षणः ।

किमर्थमायुधं चक्रं दत्तवाँल्लोकपूजितम् ॥१॥

पुलस्त्य उवाच

श्रृणुष्वावहितो भूत्वा कथामेतां पुरातनीम् ।

चक्रप्रदानसम्बद्धां शिवमाहात्म्यवर्धिनीम् ॥२॥

आसीद द्विजातिप्रवरो वेदवेदाङ्गपारगः ।

गृहाश्रमी महाभागो वीतमन्युरिति स्मृतः ॥३॥

तस्यात्रेयी महाभागा भार्यासीच्छीलसम्मता ।

पतिव्रता पतिप्राणा धर्मशीलेति विश्रुता ॥४॥

तस्यामस्य महर्षेस्तु ऋतुकालाभिगामिनः ।

सम्बभूव सुतः श्रीमान् उपमन्युरिति स्मृतः ॥५॥

तं माता मुनिशार्दूल शालिपिष्टरसेन वै ।

पोषयामास वदती क्षीरमेत् सुदुर्गता ॥६॥

सोऽजानानोऽथ क्षीरस्य स्वादुतां पय इत्यथ ।

सम्भावनामप्यकरोच्छालिपिष्टरसेऽपि हि ॥७॥

स त्वेकदा समं पित्रा कुत्रचिद् द्विजवेश्मनि ।

क्षीरौदनं च बुभुजे सुस्वादु प्राणपुष्टिदम् ॥८॥

स लब्ध्वानुपमं स्वादं क्षीरस्य ऋषिदारकः ।

मात्रा दत्तं द्वितीयेऽह्नि नादत्ते पिष्टवारि तत् ॥९॥

रुरोदाथ ततो बाल्यात् पयोऽर्थी चातको यथा ।

तं माता रुदती प्राह वाष्पगदगदया गिरा ॥१०॥

उमापतौ पशुपतौ शूलधारिणि शङ्करे ।

अप्रसन्ने विरुपाक्षे कुतः क्षीरेण भोजनम् ॥११॥

यदीच्छसि पयो भोक्तुं सद्यः पुष्टिकरं सुत ।

तदाराधय देवेशं विरुपाक्षं त्रिशूलिनम् ॥१२॥

तस्मिंस्तुष्टे जगद्धाम्नि सर्वकल्याणदायिनि ।

प्राप्यतेऽमृतपायित्वं किं पुनः क्षीरभोजनम् ॥१३॥

तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतोऽब्रवीत् ।

कोऽयं विरुपाक्ष इति त्वयाराध्यस्तु कीर्तितः ॥१४॥

ततः सुतं धर्मशीला धर्माढ्यं वाक्यमब्रवीत् ।

योऽयं विरुपाक्ष इति श्रूयतां कथयामि ते ॥१५॥

आसीन्महासुरपतिः श्रीदाम इति विश्रुतः ।

तेनाक्रम्य जगत्सर्वं श्रीर्नीता स्ववशं पुरा ॥१६॥

निःश्रीकास्तु त्रयो लोकाः कृतास्तेन दुरात्मना ।

श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः ॥१७॥

तमस्य दुष्टं भगवानभिप्रायं जनार्दनः ।

ज्ञात्वा तस्य वधाकाङ्क्षी महेश्वरमुपागमत् ॥१८॥

एतस्मिन्नन्तरे शम्भुर्योगमूर्तिधरोऽव्ययः ।

तस्थौ हिमाचलप्रस्थमाश्रित्य श्लक्ष्णभूतलम् ॥१९॥

अथाभ्येत्य जगन्नाथं सहस्त्रशिरसं विभुम् ।

आराधयामास हरिः स्वयमात्मानमात्मना ॥२०॥

साग्रं वर्षसहस्त्रं तु पादाङ्गुष्ठेन तस्थिवान् ।

गृणंस्तत्परमं ब्रह्म योगिज्ञेयमलक्षणम् ॥२१॥

ततः प्रीतः प्रभुः प्रादाद् विष्णवे परमं वरम् ।

प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम् ॥२२॥

तद् दत्त्वा देवदेवाय सर्वभूतभयप्रदम् ।

कालचक्रनिभं चक्रं शङ्करो विष्णुमब्रवीत् ॥२३॥

वरायुधोऽयं देवेश सर्वायुधनिबर्हणः ।

सुदर्शनो द्वादशारः षण्णाभिर्द्वियुगो जवी ॥२४॥

आरासंस्थास्त्वमी चास्य देवा मासाश्च राशयः ।

शिष्टानां रक्षणार्थाय संस्थिता ऋतवश्च षट् ॥२५॥

अग्निः सोमस्तथा मित्रो वरुणोऽथ शचीपतिः ।

इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव च ॥२६॥

हनूमांश्चाथ बलवान् देवो धन्वन्तरिस्तथा ।

तपश्चैव तपस्यश्च द्वादशैते प्रतिष्ठिताः ।

चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रतिष्ठिताः ॥२७॥

त्वमेवमाधाय विभो वरायुधं शत्रुं सुराणां जहि मा विशड्किथाः ।

अमोघ एषोऽमरराजपूजितो धृतो मया नेत्रगतस्तपोबलात् ॥२८॥

इत्युक्तः सम्भुना विष्णुः भवं वचनमब्रवीत् ।

कथं शम्भो विजानीयाममोघो मोघ एव वा ॥२९॥

यद्यमोघो विभो चक्रः सर्वत्राप्रतिघस्तव ।

जिज्ञासार्थं तवैवेह प्रक्षेप्स्यामि प्रतीच्छ भोः ॥३०॥

तद्वाक्यं वासुदेवस्य निशम्याह पिनाकधृक् ।

यद्येवं प्रक्षिपस्वेति निर्विशङ्केन चेतसा ॥३१॥

तन्महेशानवचनं श्रुत्वा विष्णुः सुदर्शनम् ।

मुमोच तेजो जिज्ञासुः शङ्करम्प्रति वेगवान् ॥३२॥

मुरारिकरविभ्रष्टं चक्रमभ्येत्य शूलिनम् ।

त्रिधा चकार विश्वेशं यज्ञेशं यज्ञयाजकम् ॥३३॥

हरं हरिस्त्रिधाभूतं दृष्ट्वा कृत्तं महाभुजः ।

व्रीडोपप्लुतदेहस्तु प्रणिपातपरोऽभवत् ॥३४॥

पादप्रणामावनतं वीक्ष्य दामोदरं भवः ।

प्राह प्रीतिपरः श्रीमानुत्तिष्ठेति पुनः पुनः ॥३५॥

प्राकृतोऽयं महाबाहो विकारश्चक्रनेमिना ।

निकृत्तो न स्वभावो मे सोऽच्छेद्योऽदाह्य एव च ॥३६॥

तद्यदेतानि चक्रेण त्रीणि भागानि केशव ।

कृतानि तानि पुण्यानि भविष्यन्ति न संशयः ॥३७॥

हिरण्याक्षः स्मृतो ह्येकः सुवर्णाक्षस्तथा परः ।

तृतीयश्च विरुपाक्षस्त्रयोऽमी पुण्यदा नृणाम् ॥३८॥

उत्तिष्ठ गच्छस्व विभो निहन्तुममरार्दनम् ।

श्रीदाम्नि निहते विष्णो नन्दयिष्यन्ति देवताः ॥३९॥

इत्येवमुक्तो भगवान् हरेण गरुडध्वजः ।

गत्वा सुरगिरिप्रस्थं श्रीदामानं ददर्श ह ॥४०॥

तं दृष्ट्वा देवदर्पघ्नं दैत्यं देववरो हरिः ।

मुमोच चक्रं वेगाढ्यं हतोऽसीति ब्रुवन्मुहुः ॥४१॥

ततस्तु तेनाप्रतिपौरुषेण चक्रेण दैत्यस्य शिरो निकृत्तम् ।

संछिन्नशीर्षो निपपात शैलाद् वज्राहतं शैलशिरो यथैव ॥४२॥

तस्मिन् हते देवरिपौ मुरारिरीशं समाराध्य विरुपनेत्रम् ।

लब्ध्वा च चक्रं प्रवरं महायुधं जगाम देवो निलयं पयोनिधिम् ॥४३॥

सोऽयं पुत्र विरुपाक्षो देवदेवो महेश्वरः ।

तमाराधय चेत् साधो क्षीरेणेच्छसि भोजनम् ॥४४॥

तन्मातुर्वचनं श्रुत्वा वीतमन्युसुतो बली ।

तमाराध्य विरुपाक्षं प्राप्तः क्षीरेण भोजनम् ॥४५॥

एवं तवोक्तं परमं पवित्रं संछेदनं शर्वतनोः पुरा वै ।

तत्तीर्थवर्यं स महासुरो वै समाससादाथ सुपुण्यहेतोः ॥४६॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP