संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ४८

श्रीवामनपुराण - अध्याय ४८

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


सनत्कुमार उवाच

अथैनमब्रवीद देवस्त्रैलोक्याधिपतिर्भवः ।

आश्वासनकरं चास्य वाक्यविद वाक्यमुत्तमम् ॥१॥

अहो तुष्टोऽस्मि ते राजन् स्तवेनानेन सुव्रत ।

बहुनाऽत्र किमुक्तेन मत्समीपे वसिष्यसि ॥२॥

उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः ।

असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत् ॥३॥

हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि ।

पूर्वाधर्मेण घोरेण वेदनिन्दाकृतेन च ॥४॥

साभिलाषो जगन्मातुर्भविष्यसि यदा तदा ।

देहं शूलेन हत्वाहं पावयिष्यामि समार्बुदम् ॥५॥

तत्राप्यकल्मषो भूत्वा स्तुत्वा मां भक्तितः पुनः ।

ख्याओ गणाधिपो भूत्वा नाम्ना भृङ्गिरिटिः स्मृतः ॥६॥

मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि ।

वेनप्रोक्तं स्तवमिमं कीर्त्तयेद यः श्रृणोति च ॥७॥

नाशुभं प्राप्नुयात् किंचिद दीर्घमायुरवाप्नुयात् ।

यथा सर्वेषु देवेषु विशिष्टो भगवाञ्शिवः ॥८॥

तथा स्तवो वरिष्ठोऽयं स्तवानां वेननिर्मित्तः ।

यशो राज्यसुखैश्चर्यधनमानाय कीर्त्तितः ॥९॥

श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ।

व्याधितो दुःखितो दीनश्चौरराजभयान्वितः ॥१०॥

राजकार्यविमुक्तो वा मुच्यते महतो भयात् ।

अननैव तु देहेन गणानां श्रेष्ठतां व्रजेत् ॥११॥

तेजसा यशसा चैव युक्तो भवति निर्मलः ।

न राक्षसाः पिशाचा वा न भूता न विनायकाः ॥१२॥

विघ्नं कुर्युर्गृहे तत्र यत्रायं पठ्यते स्तवैः ।

श्रृणुयाद या स्तवं नारी अनुज्ञां प्राप्य भर्तृतः ॥१३॥

मातृपक्षे पितुः पक्षे पूज्या भवति देववत् ।

श्रृणुयाद यः स्तवं दिव्यं कीर्तयेद वा समाहितः ॥१४॥

तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्ति नित्यशः ।

मनसा चिन्तितं यच्च यच्च वाचाऽनुकीर्तितम् ॥१५॥

सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ।

मनसा कर्मणा वाचा कृतमेनो विनश्यति ।

वरं वरय भद्रं ते यत्त्वया मनसेप्सितम् ॥१६॥

वेन उवाच

अस्य लिङ्गस्य माहात्म्यात् तथा लिङ्गस्य दर्शनात् ।

मुक्तोऽहं पातकैः सर्वैस्तव दर्शनतः किल ॥१७॥

यदि तुष्टोऽसि मे देव यदि देयो वरो मम ।

देवस्वभक्षणाज्जातं श्वयोनौ तव सेवकम् ॥१८॥

एतस्यापि प्रसादं त्वं कर्तुमर्हसि शंकर ।

एतस्यापि भयान्मध्ये सरसोऽहं निमज्जितः ॥१९॥

देवैर्निवारितः पूर्वं तीर्थेऽस्मिन स्त्रानकारणात् ।

अयं कृतोपकारश्च एतदर्थे वृणोम्यहम् ॥२०॥

तस्यैतद वचनं श्रुत्वा तुष्टः प्रोवाच शंकरः ।

एषोऽपि पापनिर्मुक्तो भविष्यति न संशयः ॥२१॥

प्रसादान्मे महाबाहो शिवलोकं गमिष्यति ।

तथा स्तवमिमं श्रुत्वा मुच्यते सर्वपातकैः ॥२२॥

कुरुक्षेत्रस्य माहात्म्यं सरसोऽस्य महीपते ।

मम लिङ्गस्य चोत्पत्तिं श्रुत्वा पापैः प्रमुच्यते ॥२३॥

सनत्कुमार उवाच

इत्येवमुक्त्वा भगवान् सर्वलोकनमस्कृतः ।

पश्यतां सर्वलोकानां तत्रैवान्तरधीयत ॥२४॥

स च श्वा तत्क्षणादेव स्मृत्वा जन्म पुरातनम् ।

दिव्यमूर्तिधरो भूत्वा तं राजानमुपस्थितः ॥२५॥

कृत्वा स्त्रानं ततो वैन्यः पितृदर्शनलालसः ।

स्थाणुतीर्थे कुटी शून्यां दृष्ट्वा शोकसमन्वितः ॥२६॥

दृष्ट्वा वेनोऽब्रवीद् वाक्यं हर्षेण महताऽन्वितः ।

सत्पुत्रेण त्वया वत्स त्रातोऽहं नरकार्णवात् ॥२७॥

त्वयाभिषिञ्चितो नित्यं तीर्थस्य पुलिने स्थितः ।

अस्य साधोः प्रसादेन स्थाणोर्देवस्य दर्शनात् ॥२८॥

मुक्तपापश्च स्वर्लोकं यास्ये यत्र शिवः स्थितः ।

इत्येवमुक्त्वा राजानं प्रतिष्ठाप्य महेश्वरम् ॥२९॥

स्थाणुतीर्थे ययौ सिद्धिं तेन पुत्रेण तारितः ।

स च श्वा परमां सिद्धिं स्थणुतीर्थप्रभावतः ॥३०॥

विमुक्तः कलुषैः सर्वैर्जगाम भवमन्दिरम् ।

राजा पितृऋणैर्मुक्तः परिपाल्य वसुन्धराम् ॥३१॥

पुत्रानुत्पाद्य धर्मेण कृत्वा यज्ञं निरर्गलम् ।

दत्त्वा कामांश्च विप्रेभ्यो भुक्त्वा भोगान् पृथग्विधान् ॥३२॥

सुहदोऽथ ऋणैर्मुक्त्वा कामैः संतर्प्य च स्त्रियः ।

अभिषिच्य सुतं राज्ये कुरुक्षेत्रं ययौ नृपः ॥३३॥

तत्र तप्त्वा तपो घोरं पूजयित्वा च शङ्करम् ।

आत्मेच्छया तनुं त्यक्त्वा प्रयातः परमं पदम् ॥३४॥

एतत्प्रभावं तीर्थस्य स्थाणोर्यः श्रृणुयान्नरः ।

सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥३५॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP