संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय २३

श्रीवामनपुराण - अध्याय २३

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ऋषय ऊचुः

ब्रूहि वामनमाहात्म्यमुत्पतिं च विशेषतः ।

यथा बलिर्नियमितो दत्तं राज्यं शतक्रतोः ॥१॥

 

लोमहर्षण उवाच

श्रृणुध्वं मुनयः प्रीता वामनस्य महात्मनः ।

उत्पत्तिं च प्रभावं च निवासं कुरुजाङ्गले ॥२॥

तदेव वंशं दैत्यानां श्रृणुध्वं द्विजसत्तमाः ।

यस्य वंशे समभवद बलिर्वैरोचनिः पुरा ॥३॥

दैत्यानामादिपुरुषो हिरण्यकशिपुः पुरा ।

तस्य पुत्रो महातेजाः प्रह्लादो नाम दानवः ॥४॥

तस्माद विरोचनो जज्ञे बलिर्जज्ञे विरोचनात् ।

हते हिरण्यकशिपौ देवानुत्साद्य सर्वतः ॥५॥

राज्यं कृतं च तेनेष्टं त्रैलोक्ये सचराचरे ।

कृतयत्नेषु देवेषु त्रैलोक्ये दैत्यतां गते ॥६॥

जये तथा बलवतोर्मयशम्बरयोस्तथा ।

शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ॥७॥

संप्रवृत्ते दैत्यपथे अयनस्थे दिवाकरे ।

प्रह्लादशम्बरमयैरनुह्नादेन चैव हि ॥८॥

दिक्षु सर्वासु गुप्ततासु गगने दैत्यपालिने ।

देवेषु मखशोभां च स्वर्गस्थां दर्शयत्सु च ॥९॥

प्रकृतिस्थे ततो लोके वर्तमाने च सत्पथे ।

अभावें सर्वपापानां धर्मभावे सदोत्थिते ॥१०॥

चतुष्पादे स्थिते धर्मे ह्यधर्मे पादविग्रहे ।

प्रजापालनयुक्तेषु भ्राजमानेषु राजसु ।

स्वधर्मसंप्रयुक्तेषु तथाश्रमनिवासिषु ॥११॥

अभिषिक्तो सुरैः सर्वैर्दैत्यराज्ये बलिस्तद ।

ह्नष्टेष्वसुरसंघेव नदत्सु मुदितेषु च ॥१२॥

अथाभ्युगपगता लक्ष्मीर्बलिं पद्मन्तप्रभा ।

पद्मोद्यतकआ दे \वी वरदा सुप्रविशिनी ॥१३॥

त्रिरुवाच

बले बलवतां श्रेष्ठ दैत्यराज महाघुते ।

प्रीताऽस्मि तव भद्रं ते देवराजपायणें ॥१४॥

यवया युधि विक्रम्य देवराज्यं पराजितम् ।

दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता ॥१५॥

नाश्चर्यं दानवव्याघ्र हिरण्यकशिपोः कुले ।

प्रसूतस्यासुरेन्द्रस्य तव कर्मेदमीदृशम् ॥१६॥

विशेषितस्त्वया राजन् दैत्येन्द्रः प्रपितामहः ।

येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ॥१७॥

एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यनृपं बलिम् ।

प्रविष्टा वरदा सेव्या सर्वदेवमनोरमा ॥१८॥

तुष्टाश्च देव्यः प्रवराः ह्रीः कीर्तिर्द्युतिरेव च ।

प्रभा धृतिः क्षमा भूतिऋद्धिर्दिव्या महामतिः ॥१९॥

श्रुतिः स्मृतिरिडा कीर्तिः शान्तिः पुष्टिस्तथा क्रिया ।

सर्वाश्चाप्सरसो दिव्या नृत्तगीतविशारदाः ॥२०॥

प्रपद्यन्ते स्म दैत्येन्द्रं त्रैलोक्यं सचराचरम् ।

प्राप्तमैश्वर्यमतुलं बलिना ब्रह्मवादिना ॥२१॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP