संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५

श्रीवामनपुराण - अध्याय ५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

जटाधरं हरिर्दृष्ट्वा क्रोधादारक्तलोचनम् ।

तस्मात् स्थानादपाक्रम्य कुब्जाग्रेऽन्तर्हितः स्थितः ॥१॥

वसवोऽष्टौ हरं दृष्ट्वा सुस्त्रुवुर्वेगतो मुने ।

सा तु जाता सरिच्छ्रेष्ठा सीता नाम सरस्वती ॥२॥

एकादश तथा रुद्रास्त्रिनेत्रा वृषकेतनाः ।

कान्दिशीका लयं जग्मुः समभ्येत्यैव शंकरम् ॥३॥

विश्वेऽश्विनौ च साध्याश्च मरुतोऽनलभास्कराः ।

समासाद्य पुरोडाशं भक्षयन्तो महामुने ॥४॥

चन्द्रः सममृक्षगणैर्निशां समुपदर्शयन् ।

उत्पत्यारुह्य गगनं स्वमधिष्ठानमास्थितः ॥५॥

कश्यपाद्याश्च ऋषयो जपन्तः शतरुद्रियम् ।

पुष्पाञ्जलिपुटा भूत्वा प्रणताः संस्थिता मुने ॥६॥

असकृद् दक्षदयिता दृष्ट्वा रुद्रं बलाधिकम् ।

शक्रादीनां सुरेशानां कृपणं विललाप ह ॥७॥

ततः क्रोधाभिभूतेन शंकरेण महात्मना ।

तलप्रहारैरमरा बहवो विनिपातिताः ॥८॥

पादप्रहारैरपरे त्रिशूलेनापरे मुने ।

दृष्ट्यग्निना तथैवान्ये देवाद्याः प्रलयीकृताः ॥९॥

ततः पूषा हरं वीक्ष्य विनिघ्नन्तं सुरासुरान् ।

क्रोधाद बाहू प्रसार्याथ प्रदुद्राव महेश्वरम् ॥१०॥

तमापतन्तं भगवान् संनिरीक्ष्य त्रिलोचनः ।

बाहुभ्यां प्रतिजग्राह करेणैकेन शंकरः ॥११॥

कराभ्यां प्रगृहीतस्य शंभुनांशुभतोऽपि हि ।

कराङ्गुलिभ्यो निश्चेरुसृग्धाराः समन्ततः ॥१२॥

ततो वेगेन महता अंशुमन्तं दिवाकरम् ।

भ्रामयामास सततं सिंहो मृगशिशुं यथा ॥१३॥

भ्रामितस्यातिवेगेन नारदांशुमतोऽपि हि ।

भुजौ हस्वत्वमापन्नौ त्रुटितस्त्रायुबन्धनौ ॥१४॥

रुधिराप्लुतसर्वाङ्गमंशुमन्तं महेश्वरः ।

संनिरीक्ष्योत्ससर्जैनमन्यतोऽभिजगाम ह ॥१५॥

ततस्तु पूषा विहसन् दशनानि विदर्शयन् ।

प्रोवाचैह्येहि कापालिन् पुनः पुनरथेश्वरम् ॥१६॥

ततः क्रोधाभीभूतेन पूष्पो वेगेन शंभुना ।

मुष्टिनाहत्य दशनाः पातिता धरणीतले ॥१७॥

भग्नदन्तस्तथा पूषा शोणिताभिप्लुताननः ।

पपात भुवि निः संज्ञो वज्राहत इवाचलः ॥१८॥

भगोऽभिवीक्ष्य पूषाणं पतितं रुधिरोक्षितम् ।

नेत्राभ्यां घोररुपाभ्यां वृषध्वजमवैक्षत ॥१९॥

त्रिपुरघ्नस्ततः क्रुद्धस्तलेनाहत्य चक्षुषी ।

निपातयामास भुवि क्षोभयन् सर्वदेवताः ॥२०॥

ततो दिवाकराः सर्वे पुरस्कृत्य शतक्रतुम् ।

मरुद्भिश्च हुताशैश्च भयाज्जग्मुर्दिशो दश ॥२१॥

प्रतियातेषु देवेषु प्रह्लादाद्या दितीश्वराः ।

नमस्कृत्य ततः सर्वे तस्थुः प्राञ्जलयो मुने ॥२२॥

ततस्तं यज्ञवाटं तु शंकरो घोरचक्षुषा ।

ददर्श दग्धुं कोपेन सर्वांश्चैव सुरासुरान् ॥२३॥

ततो निलिल्यिरे वीराः प्रणेमुर्दुद्रुवुस्तथा ।

भयादन्ये हरं दृष्ट्वा गता वैवस्वतक्षयम् ॥२४॥

त्रयोऽग्नयस्त्रिभिर्नेत्रैर्दुःसहं समवैक्षत ।

दृष्टमात्रास्त्रिनेत्रेण भस्मीभूताभवन् क्षणात् ॥२५॥

अग्नौ प्रणष्टे यज्ञोऽपि भूत्वा दिव्यवपुर्मृगः ।

दुद्राव विक्लवगतिर्दक्षिणासहितोऽम्बरे ॥२६॥

तमेवानुससारेशश्चापमानम्य वेगवान् ।

शरं पाशुपतं कृत्वा कालरुपी महेश्वरः ॥२७॥

अर्द्धेन यज्ञवाटान्ते जटाधर इति श्रुतः ।

अर्द्धेन गगने शर्वः कालरुपी च कथ्यते ॥२८॥

नारद उवाच

कालरुपी त्वयाख्यातः शंभुर्गगनगोचरः ।

लक्षणं च स्वरुपं च सर्वं व्याख्यातुमर्हसि ॥२९॥

पुलस्त्य उवाच

स्वरुपं त्रिपुरघ्नस्य वदिष्ये कालरुपिणः ।

येनाम्बरं मुनिश्रेष्ठ व्याप्तं लोकहितेप्सुना ॥३०॥

यत्राश्विनी च भरणी कृत्तिकायास्तथांशकः ।

मेषो राशिः कुजक्षेत्रं तच्छिरः कालरुपिणः ॥३१॥

आग्नेयांशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम् ।

सौम्यार्द्धं वृषनामेदं वदनं परिकीर्तितम् ॥३२॥

मृगार्द्धमार्द्रादित्याशांस्त्रयः सौम्यगृहं त्विदम् ।

मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः ॥३३॥

आदित्यांशश्च पुष्यं च आश्लेशा शशिनो गृहम् ।

राशिः कर्कटको नाम पार्श्वे मखविनाशिनः ॥३४॥

पित्र्यर्क्षं भगदैवत्यमुत्तरांशश्च केसरी ।

सूर्यक्षेत्रं विभोर्ब्रह्मन् हदयं परिगीयते ॥३५॥

उत्तरांशास्त्रयः पाणिश्चित्रार्धं कन्यका त्वियम् ।

सोमपुत्रस्य सद्मैतद् द्वितीयं जठरं विभोः ॥३६॥

चित्रांशद्वितयं स्वातिर्विशाखायांशकत्रयम् ।

द्वितीयं शुक्रसदनं तुला नाभिरुदाहता ॥३७॥

विशाखांशमनूराधा ज्येष्ठा भौमगृहं त्विदम् ।

द्वितीयं वृश्चिको राशिर्मेढ़्रं कालस्वरुपिणः ॥३८॥

मूलं पूर्वोत्तरांशश्च देवाचार्यगृहं धनुः ।

ऊरुयुगलमीशस्य अमरर्षे प्रगीयते ॥३९॥

उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने ।

धनिष्ठार्थं शनिक्षेत्रं जानुनी परमेष्ठिनः ॥४०॥

धनिष्ठार्धं शतभिषा प्रौष्ठपद्यांशकत्रयम् ।

सौरेः सद्मापरमिदं कुम्भो जङ्घें च विश्रुते ॥४१॥

प्रौष्ठपद्यांशमेकं तु उत्तरा रेवती तथा ।

द्वितीयं जीवसदनं मीनस्तु चरणावुभौ ॥४२॥

एवं कृत्वा कालरुपं त्रिनेत्रो यज्ञं क्रोधान्मार्गणैराजघान ।

विद्धश्चासौ वेदनाबुद्धिमुक्तः खे संतस्थौ तारकाभिश्चिताङ्गः ॥४३॥

नारद उवाच

राशयो गदिता ब्रह्मंस्त्वया द्वादश वै मम ।

तेषां विशेषतो ब्रूहि लक्षणानि स्वरुपतः ॥४४॥

पुलस्त्य उवाच

स्वरुपं तव वक्ष्यामि राशीनां श्रृणु नारद ।

यादृशा यत्र संचारा यस्मिन् स्थाने वसन्ति च ॥४५॥

मेषः समानमूर्तिश्च अजाविकधनादिषु ।

संचारस्थानमेवास्य धान्यरत्नाकरादिषु ॥४६॥

नवशाद्वलसंछन्नवसुधायां च सर्वशः ।

नित्यं चरति फुल्लेषु सरसां पुलिनेषु च ॥४७॥

वृषः सदृशरुपो हि चरते गोकुलादिषु ।

तस्याधिवासभूमिस्तु कृषीवलधराश्रयः ॥४८॥

स्त्रीपुंसयोः समं रुपं शय्यासनपरिग्रहः ।

वीणावाद्यधृड़ः मिथुनं गीतनर्तकशिल्पिषु ॥४९॥

स्थितः क्रीडारतिर्नित्यं विहारावनिरस्य तु ।

मिथुनं नाम विख्यातं राशिर्द्वधात्मकः स्थितः ॥५०॥

कर्कः कुलीरेण समः सलिलस्थः प्रकीर्तितः ।

केदारवापीपुलिने विविक्तावनिरेव च ॥५१॥

सिंहस्तु पर्वतारण्यदुर्गकन्दरभूमिषु ।

वसते व्याधपल्लीषु गह्वरेषु गुहासु च ॥५२॥

ब्रीहिप्रदीपिककरा नावारुढा च कन्यका ।

चरते स्त्रीरतिस्थाने वसते नडवलेषु च ॥५३॥

तुलापाणिश्च पुरुषो वीथ्यापणविचारकः ।

नगराध्वानशालासु वसते तत्र नारद ॥५४॥

श्वभ्रवल्मीकसंचारी वृश्चिको वृश्चिकाकृतिः ।

विषगोमयकीटादिपाषाणादिषु संस्थितः ॥५५॥

धनुस्तुरङ्गजघनो दीप्यमानो धनुर्धरः ।

वाजिशूरास्त्रविद्वीरः स्थायी गजरथादिषु ॥५६॥

मृगास्यो मकरो ब्रह्मन् वृषस्कन्धेक्षणाङ्गजः ।

मकरोऽसौ नदौचारी वसते च महौदधौ ॥५७॥

रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः ।

द्यूतशालाचरः कुम्भः स्थायी शौण्डिकसद्मसु ॥५८॥

मीनद्वयमथासक्तं मीनस्तीर्थाब्धिसंचरः ।

वसते पुण्यदेशेषु देवब्राह्मणसद्मसु ॥५९॥

लक्षणा गदितास्तुभ्यं मेषादीनां महामुने ।

न कस्यचित् त्वयाख्येयं गुह्यमेतत्पुरातनम् ॥६०॥

एतन् मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रममाथ यज्ञम् ।

पुण्यं पुराणं परमं पवित्रमाख्यातवान्पापहरं शिवं च ॥६१॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP