संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३४

श्रीवामनपुराण - अध्याय ३४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ऋषय ऊचुः

वनानि सप्त नो ब्रूहि नव नद्यश्च याः स्मृताः ।

तीर्थानि च समग्राणि तीर्थस्त्रानफलं तथा ॥१॥

येन येन विधानेन यस्य तीर्थस्य यत् फलम् ।

तत् सर्वं विस्तरेणेह ब्रूहि पौराणिकोत्तम ॥२॥

लोमहर्षण उवाच

श्रृणु सप्त वनानीह कुरुक्षेत्रस्य मध्यतः ।

येषां नामानि पुण्यानि सर्वपापहराणि च ॥३॥

काम्यकं च वनं पुण्यं तथाऽदितिवनं महत् ।

व्यासस्य च वनं पुण्यं फलकीवनमेव च ॥४॥

तत्र सूर्यवनस्थानं तथा मधुवनं महत् ।

पुण्यं शीतवनं नाम सर्वकल्मषनाशनम् ॥५॥

वनान्येतानि वै सप्त नदीः श्रृणुत मे द्विजाः ।

सरस्वती नदी पुण्या तथा वैतरणी नदी ॥६॥

आपगा च महापुण्या गङ्गा मन्दाकिनी नदी ।

मधुस्त्रवा वासुनदी कौशिकी पापनाशिनी ॥७॥

दृषद्वती महापुण्या तथा हिरण्वती नदी ।

वर्षाकालवहाः सर्वां वर्जयित्वा सरस्वतीम् ॥८॥

एतसामुदकं पुण्यं प्रावृट्काले प्रकीर्तितम् ।

रजस्वलत्वमेतासां विद्यते न कदाचन ।

तीर्थस्य च प्रभावेण पुण्या ह्येताः सरिद्वराः ॥९॥

श्रृण्वन्तु मुनयः प्रीतास्तीर्थस्त्रानफलं महत् ।

गमनं स्मरणं चैव सर्वकल्मषनाशनम् ॥१०॥

रन्तुकं च नरो दृष्ट्वा द्वारपालं महाबलम् ।

यक्षं समभिवाद्यैव तीर्थयात्रां समाचरेत् ॥११॥

ततो गच्छेत विप्रेन्द्रा नाम्नाऽदितिवनं महत् ।

अदित्या यत्र पुत्रार्थं कृतं घोरं महत्तपः ॥१२॥

तत्र स्त्रात्वा च दृष्ट्वा च अदितिं देवमातरम् ।

पुत्रं जनयते शूरं सर्वदोषविवर्जितम् ।

आदित्यशतसंकाशं विमानं चाधिरोहति ॥१३॥

ततो गच्छेत विप्रेन्द्रा विष्णोः स्थानमनुत्तमम् ।

सवनं नाम विख्यातं यत्र संनिहितो हरिः ॥१४॥

विमले च नरः स्त्रात्वा दृष्ट्वा च विमलेश्वरम् ।

निर्मलं स्वर्गमायाति रुद्रलोकं च गच्छति ॥१५॥

हरिं च बलदेवं च एकत्राससमन्वितौ ।

दृष्टा मोक्षमवाप्नोति कलिकल्मषसम्भवैः ॥१६॥

ततः पारिप्लवं गच्छेत् तीर्थ त्रैलोक्यविश्रुतम् ।

तत्र स्त्रात्वा च दृष्ट्वा च ब्रह्माणं वेदसंयुतम् ।

ब्रह्मवेदफलं प्राप्य कौशिक्यां तीर्थसम्भवम् ।

संगमे च नरः स्नात्वा प्राप्नोति परमं पदम् ॥१८॥

धरण्यास्तीर्थमासाद्य सर्वपापविमोचनम् ।

क्षान्तियुक्तो नरः स्त्रात्वा प्राप्नोति परमं पदम् ॥१९॥

धरण्यामपराधानि कृतानि पुरुषेण वै ।

सर्वाणि क्षमते तस्य स्त्रानमात्रस्य देहिनः ॥२०॥

ततो दक्षाश्रमं गत्वा दृष्ट्वा दक्षेश्वरं शिवम् ।

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२१॥

ततः शालूकिनीं गत्वा स्त्रात्वा तीर्थे द्विजोत्तमाः ।

हरिं हरेण संयुक्तं पूज्य भक्तिसमन्वितः ।

प्राप्नोत्यभिमताँल्लोकान् सर्वपापविवर्जितान् ॥२२॥

सर्पिर्दधि समासाद्य नागानां तीर्थमुत्तमम् ।

तत्र स्त्रानं नरः कृत्वा मुक्तो नागभयाद भवेत् ॥२३॥

ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् ।

तत्रोष्य रजनीमेकां स्त्रात्वा तीर्थवरे शुभे ॥२४॥

द्वितीयं पूजयेद यत्र द्वारपालं प्रयत्नतः ।

ब्राह्मणान् भोजयित्वा च प्रतिपत्य क्षमापयेत् ॥२५॥

तव प्रसादाद यक्षेन्द्र मुक्तो भवति किल्बिषैः ।

सिद्धिर्मयाभिलषिता तया सार्द्धं भवाम्यहम् ।

एवं प्रसाद्य यक्षेन्द्रं ततः पञ्चनदं व्रजेत् ॥२६॥

पञ्चनदाश्च रुद्रेण कृता दानवभीषणाः ।

तत्र सर्वेषु लोकेषु तीर्थं पञ्चनदं स्मृतम् ॥२७॥

कोटितीर्थानि रुद्रेण समाहत्य यतः स्थितम् ।

तेन त्रैलोक्यविख्यातं कोटितीर्थं प्रचक्षते ॥२८॥

तस्मिन् तीर्थे नरः स्त्रात्वा दृष्ट्वा कोटीश्वरं हरम् ।

पञ्चयज्ञानवाप्नोति नित्यं श्रद्धासमन्वितः ॥२९॥

तत्रैव वामनो देवः सर्वदेवैः प्रतिष्ठितः ।

तत्रापि च नरः स्नात्वा ह्यग्निष्टिमफलं लभेत् ॥३०॥

अश्विनोस्तीर्थमासाद्य श्रद्धावान् यो जितेन्द्रियः ।

रुपस्य भागी भवति यशस्वी च भवेन्नरः ॥३१॥

वाराहं तीर्थमाख्यातं विष्णुना परिकीर्तितम् ।

तस्मिन् स्त्रात्वा श्रद्दधानः प्राप्नोति परमं पदम् ॥३२॥

ततो गच्छेत विप्रेन्द्राः सोमतीर्थमनुत्तमम् ।

यत्र सोमेश्वरं दृष्ट्वा स्त्रात्वा तीर्थवरे शुभे ।

राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥३४॥

व्याधिभिश्च विनिर्मुक्तः सर्वदोषविवर्जितः ।

सोमलोकमवाप्नोति तत्रैव रमते चिरम् ॥३५॥

भूतेश्वरं च तत्रैव ज्वालामालेश्वरं तथा ।

तावुभौ लिङ्गावभ्यर्च्य न भूयो जन्म चाप्नुयात ॥३६॥

एकहंसे नरः स्त्रात्वा गोसहस्त्रफलं लभेत् ।

कृतशौचं समासाद्य तीर्थसेवी द्विजोत्तमः ॥३७॥

पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ।

ततो मुञ्जवटं नम महादेवस्य धीमतः ॥३८॥

उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ।

तत्रैव च महाग्राही यक्षिणी लोकविश्रुता ॥३९॥

स्त्रात्वाऽभिगत्वा तत्रैव प्रसाद्य यक्षिणीं ततः ।

उपवासं च तत्रैव महापातकनाशनम् ॥४०॥

कुरुक्षेत्रस्य तद द्वारं विश्रुतं पुण्यवर्धनम् ।

प्रदक्षिणमुपावर्त्य ब्राह्मणान् भोजयेत ततः ।

पुष्करं च ततो गत्वा अभ्यर्च्य पितृदेवताः ॥४१॥

जामदग्न्येय रामेण आहतं तन्महात्मना ।

कृतकृत्यो भवेद राजा अश्वमेधं च विन्दति ॥४२॥

कन्यादानं च यस्तत्र कार्तिक्यां वै करिष्यति ।

प्रसन्ना देवतास्तस्य दास्यन्त्यभिमतं फलम् ॥४३॥

कपिलश्च महायक्षो द्वारपालः स्वयं स्थितः ।

विघ्नं करोति पापानां दुर्गतिं च प्रयच्छति ॥४४॥

पत्नी तस्य महायक्षी नाम्नोदूखलमेखला ।

आहत्य दुन्दुभिं तत्र भ्रमते नित्यमेव हि ॥४५॥

सा ददर्श स्त्रियं चैकां सपुत्रां पापदेशजाम् ।

तामुवाच तदा यक्षी आहत्य निशि दुन्दुभिम् ॥४६॥

युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले ।

तद्वद भूतालये स्त्रात्वा सपुत्रा वस्तुमिच्छसि ॥४७॥

दिवा मया ते कथितं रात्रौ भक्ष्यामि निश्चित्तम् ।

एतच्छुत्वा तु वचनं प्रणिपत्य च यक्षिणीम् ॥४८॥

उवाच दीनया वाचा प्रसादं कुरु भामिनि ।

ततः सा यक्षिणी तां तु प्रोवाच कृपयान्विता ॥४९॥

यदा सूर्यस्य ग्रहणं कालेन भविता क्वचित् ।

सन्निहत्यां तदा स्त्रात्वा पूता स्वर्गं गमिष्यासि ॥५०॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP