संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३७

श्रीवामनपुराण - अध्याय ३७

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

पवनस्य हदे स्त्रात्वा दृष्ट्वा देवं महेश्वरम् ।

विमुक्तः कलुषैः सर्वैः शैवं पदमवाप्नुयात् ॥१॥

पुत्रशोकेन पवनो यस्मिंल्लीनो बभूव ह ।

ततः सब्रह्मकैर्देवैः प्रसाद्य प्रकटीकृतः ॥२॥

अतो गच्छेत अमृतं स्थानं तच्छूलपाणिनः ।

यत्र देवैः सगन्धर्वेः हनुमान् प्रकटीकृतः ॥३॥

तत्र तीर्थे नरः स्त्रात्वा अमृतत्वमवाप्नुयात् ।

कुलोत्तारणमासाद्य तीर्थसेवी द्विजोत्तमः ॥४॥

कुलानि तारयेत सर्वान् मातामहपितामहान् ।

शालिहोत्रस्य राजर्षेस्तीर्थं त्रैलोक्यविश्रुतम् ॥५॥

तत्र स्त्रात्वा विमुक्तस्तु कलुषैर्देहसंभवैः ।

श्रीकुञ्जं तु सरस्वत्यां तीर्थं त्रैलोक्यविश्रुतम् ॥६॥

तत्र स्त्रात्वा नरो भक्त्या अग्निष्टोमफलं लभेत् ।

ततो नैमिषकुञ्जं तु समासाद्य नरः शुचिः ॥७॥

नैमिषस्य च स्त्रानेन यत् पुण्यं तत् समाप्नुयात् ।

तत्र तीर्थं महाख्यातं वेदवत्या निषेवितम् ॥८॥

रावणेन गृहीतायाः केशेषु द्विजसत्तमाः ।

तद्वधाय च सा प्राणान् मुमुचे शोककर्शिता ॥९॥

ततो जाता गृहे राज्ञो जनकस्य महात्मनः ।

सीता नामेति विख्याता रामपत्नी पतिव्रता ॥१०॥

सा हता रावणेनेह विनाशायात्मनः स्वयम् ।

रामेण रावणं हत्वा अभिषिच्य विभीषणम् ॥११॥

समानीता गृहं सीता कीर्तिरात्मवता यथा ।

तस्यास्तीर्थे नर; स्त्रात्वा कन्यायज्ञफलं लभेत् ॥१२॥

विमुक्तः कलुषैः सर्वैः प्राप्नोति परमं पदम् ।

ततो गच्छेत सुमहद ब्रह्मणः स्थानमुत्तमम् ॥१३॥

यत्र वर्णावरः स्त्रात्वा ब्राह्मण्यं लभते नरः ।

ब्राह्मणश्च विशुद्धात्मा परं पदमवाप्नुयात् ॥१४॥

ततो गच्छेत सोमस्य तीर्थं त्रैलोक्यदुर्लभम् ।

यत्र सोमस्तपस्तप्त्वा द्विजराज्यमवाप्नुयात् ॥१५॥

तत्र स्त्रात्वाऽर्चयित्वा च स्वपितृन दैवतानि च ।

निर्मलः स्वर्गमायाति कार्तिक्यां चन्द्रमा यथा ॥१६॥

सप्तसारस्वतं तीर्थं त्रैलोक्यस्यापि दुर्लभम् ।

यत्र सप्त सरस्वत्य एकीभूता वहन्ति च ॥१७॥

सुप्रभा काञ्चनाक्षी च विशालोआ मानसहदा ।

सरस्वत्योघनामा च सुरेणुर्विमलोदका ॥१८॥

पितामहस्य यजतः पुष्करेषु स्थितस्य ह ।

अब्रुवन् ऋषयः सर्वे नाऽयं यज्ञो महाफलः ॥१९॥

न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ।

तच्छुत्वा भगवान् प्रीतः सस्माराथ सरस्वतीम् ॥२०॥

पितामहेन यजता आहूता पुष्करेषु वै ।

सुप्रभा नाम सा देवी तत्र ख्याता सरस्वती ॥२१॥

तां दृष्ट्वा मुनयः प्रीता वेगयुक्तां सरस्वतीम् ।

पितामहं मानयन्तीं ते तु तां बहु मेनिरे ॥२२॥

एवमेषा सरिच्छ्रेष्ठा पुष्करस्था सरस्वती ।

समानीता कुरुक्षेत्रे मङ्कणेन महात्मना ॥२३॥

नैमिषे मुनयः स्थित्वा शौनकाद्यास्तपोधनाः ।

ते पृच्छन्ति महात्मानं पौराणं लोमहर्षणम् ॥२४॥

कथं यज्ञफलोऽस्माकं वर्ततां सत्पथे भवेत् ।

ततोऽब्रवीन्महाभागः प्रणम्य शिरसा ऋषीन् ॥२५॥

सरस्वती स्थिता यत्र तत्र यज्ञफलों महत् ।

एतच्छुत्वा तु मुनयो नानास्वाध्यायवेदिनः ॥२६॥

समागम्य ततः सर्वे सस्मरुस्ते सरस्वतीम् ।

सा तु ध्याता ततस्तत्र ऋषिभिः सत्रयाजिभिः ॥२७॥

समागता प्लावनार्थं यज्ञे तेषां महात्मनाम् ।

नैमिषे काञ्चनाक्षी तु स्मृता मङ्कणकेन सा ॥२८॥

समागता कुरुक्षेत्रं पुण्यतोया सरस्वती ।

गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ॥२९॥

आहूता च सरिच्छ्रेष्ठा गययज्ञे सरस्वती ।

विशालां नाम तां प्राहुऋषयः संशितव्रताः ॥३०॥

सरित् सा हि समाहूता मङ्कणेन महात्मना ।

कुरुक्षेत्रं समायाता प्रविष्टा च महानदी ॥३१॥

उत्तरे कोशलाभागे पुण्ये देवर्षिसेविते ।

उद्दालकेन मुनिना तत्र ध्याता सरस्वती ॥३२॥

आजगाम सरिच्छ्रेष्ठा तं देशं मुनिकारणात् ।

पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ॥३३॥

मनोहरेति विख्याता सर्वपापक्षयावहा ।

आहूता सा कुरुक्षेत्रे मङ्कणेन महात्मना ।

ऋषेः संमननार्थाय प्रविष्टा तीर्थमुत्तमम् ॥३४॥

सुवेणुरिति विख्याता केदारे या सरस्वती ।

सर्वपापक्षया ज्ञेया ऋषिसिद्धनिषेविता ॥३५॥

सापि तेनेह मुनिना आराध्य परमेश्वरम् ।

ऋषीणामुपकारार्थं कुरुक्षेत्रं प्रवेशिता ॥३६॥

दक्षेण यजता सापि गङ्गाद्वारे सरस्वती ।

विमलोदा भगवती दक्षेण प्रकटीकृता ॥३७॥

समाहूता ययौ तत्र मङ्कनेन महात्मना ।

कुरुक्षेत्रे तु कुरुणा यजिता च सरस्वती ॥३८॥

सरोमध्ये समानीता मार्कण्डेयेन धीमता ।

अभिष्ट्वय महाभागां पुण्यतोयां सरस्वतीम् ॥३९॥

यत्र मङ्कणकः सिद्धः सप्तसारस्वते स्थितः ।

नृत्यमानश्च देवेन शंकरेण निवारितः ॥४०॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP