संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय २४

श्रीवामनपुराण - अध्याय २४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ऋषय ऊचुः

देवानां ब्रूहि नः कर्म यदवृत्तास्ते पराजिताः ।

कथं देवाधिदेवोऽसौ विष्णुर्वामनतां गतः ॥१॥

लोमहर्षण उवाच

बलिसंस्थं च त्रैलोक्यं दृष्ट्वा देवः पुरंदरः ।

मेरुप्रस्थं ययौ शक्रः स्वमातुर्निलयं शुभम् ॥२॥

समीपं प्राप्य मातुश्च कथयामास तां गिरम् ।

आदित्याश्च यथा युद्धे दानवेन पराजिताः ॥३॥

अदितिरुवाच

यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे ।

बलिर्विरोचनसुतः सर्वैश्चैव मरुदगणैः ॥४॥

सहस्त्रशिरसा शक्यः केवलं हन्तुमाहवे ।

तेनैकेन सहस्त्राक्ष न स ह्यन्येत शक्यते ॥५॥

तद्वत पृच्छामि पितरं कश्यपं ब्रह्मवादिनम् ।

पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ॥६॥

ततोऽदित्या सह सुराः संप्राप्ताः कश्यपान्तिकम् ।

तत्रापश्यन्त मारीचं मुनिं दीप्तपोनिधिम् ॥७॥

आद्यं देवगुरुं दिव्यं प्रदीप्तं ब्रह्मवर्चसा ।

तेजसा भास्कराकारं स्थितमग्निशिखोपमम् ॥८॥

न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनाम्बरम् ।

वल्कलाजिनसंवीतं प्रदीप्तमिव तेजसा ॥९॥

हुताशमिव दीप्यन्तमाज्यगन्धपुरस्कृतम् ।

स्वाध्यायवन्तं पितरं वपुष्पन्तमिवानलम् ॥१०॥

ब्रह्मवादिसत्यवादिसुरासुरगुरुं प्रभुम् ।

ब्राह्मण्याऽप्रतिमं लक्ष्म्या कश्यपं दीप्ततेजसम् ॥११॥

यः स्त्रष्टा सर्वलोकानां प्रजानां पतिरुत्तमः ।

आत्मभावविशेषेण तृतीयो यः प्रजापतिः ॥१२॥

अथ प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।

ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः ॥१३॥

अजेयो युधि शक्रेण बलिर्दैत्यो बलाधिकः ।

तस्माद विधत्त नः श्रेयो देवानां पुष्टिवर्धनम् ॥१४॥

श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपः प्रभुः ।

अकरोद गमने बुद्धिं ब्रह्मलोकाय लोककृत् ॥१५॥

कंश्यप उवाच

शक्र गच्छाम सदनं ब्रह्मणः परमाद्भुतम् ।

तथा पराजयं सर्वे ब्रह्मणः ख्यातुमुद्यताः ॥१६॥

सहादित्या ततो देवा याताः काश्यपमाश्रमम् ।

प्रस्थिता ब्रह्मसदनं महर्षिगणसेवितम् ॥१७॥

ते मुहूर्तेन संप्राप्ता ब्रह्मलोकं सुवर्चसः ।

दिव्यैः कामगमैर्यानैर्यथार्हैस्ते महाबलाः ॥१८॥

ब्रह्माणं द्रष्टुमिच्छन्तस्तपोराशिनमव्ययम् ।

अध्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम् ॥१९॥

षटपदोद्गीतमधुरां सामगैः समुदीरिताम् ।

श्रेयस्करीममित्रघ्नीं दृष्ट्वा संजहषुस्तदा ॥२०॥

ऋचो बह्वृचमुख्यैश्च प्रोक्ताः क्रमपदाक्षराः ।

शुश्रुवुर्विबुधव्याघ्रा विततेषु च कर्मसु ॥२१॥

यज्ञविद्यावेदविदः पदक्रमविदस्तथा ।

स्वरेण परमर्षीणां सा बभूव प्रणादिता ॥२२॥

यज्ञसंस्तवविदभिश्च शिक्षाविदभिस्तथा द्विजैः ।

छन्दसां चैव चार्थज्ञैः सर्वविद्याविशारदैः ॥२३॥

लोकायतिकमुख्यैश्च शुश्रुवुः स्वरमीरितम् ।

तत्र तत्र च विप्रेन्द्रा नियताः शंसितव्रताः ॥२४॥

जपहोमपरा मुख्या ददृशुः कश्यपात्मजाः ।

तस्यां सभायामास्ते स ब्रह्मा लोकपितामहः ॥२५॥

सुरासुरगुरुः श्रीमान् विद्यया वेदमायया ।

उपासन्त च तत्रैव प्रजानां पतयः प्रभुम् ॥२६॥

दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमाः ।

भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ॥२७॥

विद्यास्तथान्तरिक्षं च वायुस्तेजो जलं मही ।

शब्दः स्पर्शश्च रुपं च रसो गन्धस्तथैव च ॥२८॥

प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत् ।

साङ्गोपाङ्गाश्च चत्वारो वेदा लोकपतिस्तथा ॥२९॥

नयाश्च क्रतवश्चैव सङ्कल्पः प्राण एव च ।

एते चान्ये च बहवः स्वयंभुवमुपासते ॥३०॥

अर्थो धर्मश्च कामश्च क्रोधो हर्षश्च नित्यशः ।

शुक्रो बृहस्पतिश्चैव संवर्त्तोऽथ बुधस्तथा ॥३१॥

शनैश्चरश्च राहुश्च ग्रहाः सर्वे व्यवस्थिताः ।

मरुतो विश्वकर्मा च वसवश्च द्विजोत्तमाः ॥३२॥

दिवाकरश्च सोमश्च दिवा रात्रिस्तथैव च ।

अर्द्धमासाश्च मासाश्च ऋतवः षट च संस्थिताः ॥३३॥

तां प्रविश्य सभां दिव्यां ब्रह्मणः सर्वकामिकाम् ।

कश्यपस्त्रिदशैः सार्द्धं पुत्रैर्धर्मभृतां वरः ॥३४॥

सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ।

ब्राह्यया श्रिया सेव्यामानामचिन्त्यां विगतक्लमाम् ॥३५॥

ब्रह्माणं प्रेक्ष्य ते सर्वे परमासनमास्थितम् ।

शिरोभिः प्रणता देवं देवा ब्रह्मर्षिभिः सह ॥३६॥

ततः प्रणम्य चरणौ नियताः परमात्मनः ।

विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ॥३७॥

दृष्ट्वा तु तान् सुरान् सर्वान् कश्यपेन सहागतान ।

आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः ॥३८॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP