संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ८०

श्रीवामनपुराण - अध्याय ८०

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

पुरुरवा द्विजश्रेष्ठ यथा देवं श्रियः पतिम् ।

नक्षत्रपुरुषाख्येन आराधयत तद् वद ॥१॥

पुलस्त्य उवाच

श्रूयतां कथायिष्यामि नक्षत्रपुरुषव्रतम् ।

नक्षत्राङ्गानि देवस्य यानि यानीह नारद ॥२॥

मूलर्क्षं चरणौ विष्णोर्जङ्घे द्वे रोहिणी स्मृते ।

द्वे जानुनी तथाश्विन्यौ संस्थिते रुपधारिणः ॥३॥

आषाढे द्वे द्वयं चौर्वोर्गुह्यस्थं फाल्गुनीद्वयम् ।

कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः ॥४॥

प्रौष्ठपद्याद्वयं पार्श्वे कुक्षिभ्यां रेवती स्थिता ।

उरः संस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता ॥५॥

विशाखा भुजयोर्हस्तः करद्वयमुदाहतम् ।

पुनर्वसुरथाङ्गुल्यो नखाः सार्पस्तथोच्यते ॥६॥

ग्रीवास्थिता तथा ज्येष्ठा श्रवणं कर्णयोः स्थितम् ।

मुखसंस्थस्तथा पुष्यः स्वातिर्दन्ताः प्रकीर्तिताः ॥७॥

हनू द्वे वारुणश्चोक्तो नासा पैत्र उदाहतः ।

मृगशीर्षं नयनयो रुपधारिणि तिष्ठति ॥८॥

चित्रा चैव ललाटे तु भरणी तु तथा शिरः ।

शिरोरुहस्था चैवार्द्रा नक्षत्राङ्गमिदं हरेः ॥९॥

विधानं सम्र्पवक्ष्यामि यथायोगेन नारद ।

सम्पूजितो हरिः कामान् विदधाति यथेप्सितान् ॥१०॥

चैत्रमासे सिताष्टम्यां यदा मूलगतः शशी ।

तदा तु भगवत्पादौ पूजयेत् तु विधानतः ।

नक्षत्रसंनिधौ दद्याद् विप्रेन्द्राय च भोजनम् ॥११॥

जानुनी चाश्विनीयोगे पूजयेदथ भक्तितः ।

दोहदे च हविष्यान्नं पूर्ववद् द्विजभोजनम् ॥१२॥

आषाढाभ्यां तथा द्वाभ्यां द्वा ऊरु पूजयेद बुधः ।

सलिलं शिशिरं तत्र दोहदे च प्रकीर्तितम् ॥१३॥

फाल्गुनीद्वितीये गुह्यं पूजनीयं विचक्षणैः ।

दोहदे च पयो गव्यं देयं च द्विजभोजनम् ॥१४॥

कृत्तिकासु कटिः पूज्या सोपवासो जितेन्द्रियः ।

देयं च दोहदं विष्णोः सुगन्धकुसुमोदकम् ॥१५॥

पार्श्वे भाद्रपदायुग्मे पूजयित्वा विधानतः ।

गुडं सलेहकं दद्याद् दोहदे देवकीर्तितम् ॥१६॥

द्वे कुक्षी रेवतीयोगे दोहदे मुदगमोदकाः ।

अनुराधासु जठरं षष्ठिकान्नं च दोहदे ॥१७॥

श्रविष्ठायां तथा पृष्ठं शालिभक्तं च दोहदे ।

भुजयुग्मं विशाखासु दोहदे परमोदनम् ॥१८॥

हस्ते हस्तौ तथा पूज्यौ यावकं दोहदे स्मृतम् ।

पुनर्वसावङ्गुलीश्च पटोलस्त्र दोहदे ॥१९॥

आश्लेषासु नखान् पूज्य दोहदे तित्तिरामिषम् ।

ज्येष्ठायां पूजयेद ग्रीवां दोहदे तिलमोदकम् ॥२०॥

श्रवणे श्रवणौ पूज्यौ दधिभक्तं च दोहदे ।

पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥२१॥

स्वातियोगे च दशना दोहदे तिलशष्कुली ।

दातव्या केशवप्रीत्यै ब्राह्मणस्य च भोजनम् ॥२२॥

हनू शतभिषायोगे पूजयेच्च प्रयत्नतः ।

प्रियङ्गुरक्तशाल्यन्नं दोहदं मधुविद्विषः ॥२३॥

मघासु नासिका पूज्या मधु दद्याच्च दोहदे ।

मृगोत्तमाङ्गे नयने मृगमांसं च दोहदे ॥२४॥

चित्रायोगे ललाटं च दोहदे चारुभोजनम् ।

भरणीषु शिरः पूज्यं चारु भक्तं च दोहदे ॥२५॥

सम्पूजनीया विद्वद्भिरार्द्रायोगे शिरोरुहाः ।

विप्रांश्च भोजयेद भक्त्या दोहदे च गुडार्द्रकम् ॥२६॥

नक्षत्रयोगेष्वेतेषु सम्पूज्य जगतः पतिम् ।

पारिते दक्षिणां दद्यात् स्त्रीपुंसोश्चारुवाससी ॥२७॥

छत्रोपानत् श्वेतयुगं सप्तधान्यानि काञ्चनम् ।

घृतपात्रं च मतिमान् ब्राह्मणाय निवेदयेत् ॥२८॥

प्रतिनक्षत्रयोगेन पूजनीया द्विजातयः ।

नक्षत्रमय एवैष पुरुषः शाश्वतो मतः ॥२९॥

नक्षत्रपुरुषाख्यं हि व्रतानामुत्तमं व्रतम् ।

पूर्वं कृतं हि भृगुणा सर्वपातकनाशनम् ॥३०॥

अङ्गोपाङ्गानि देवर्षे पूजयित्वा जगदगुरोः ।

सुरुपाण्यभिजायन्ते प्रत्यङ्गाड्गानि चैव हि ॥३१॥

सप्तजन्मकृतं पापं कुलसंगागतं च यत् ।

पितृमातृसमुत्थं च तत्सर्वं हन्ति केशवः ॥३२॥

सर्वाणि भद्राण्याप्नोति शरीरारोग्यमुत्तमम् ।

अनन्तां मनसः प्रीतिं रुपं चातीव शोभनम् ॥३३॥

वाड्माधुर्यं तथा कान्तिं यच्चान्यदभिवाञ्छितम् ।

ददाति नक्षत्रपुमान् पूजितस्तु जनार्दनः ॥३४॥

उपोष्य सम्यगेतेषु क्रमेणर्क्षेषु नारद ।

अरुन्धती महाभागा ख्याति मग्र्यां जगाम ह ॥३५॥

आदित्यस्तनयार्थाय नक्षत्राङ्गं जनार्दनम् ।

सम्पूजयित्वा गोविन्दं रेवन्तं पुत्रमाप्तवान् ॥३६॥

रम्भा रुपमवापाग्र्यं च मेनका ।

कान्तिं विधुरवापाग्र्यां राज्यं राजा पुरुरवाः ॥३७॥

एवं विधानतो ब्रह्मन्नक्षत्राङ्गो जनार्दनः ।

पूजितो रुपधारी यैस्तैः प्राप्ता तु सुकामिता ॥३८॥

एतत् तवोक्तं परमं पवित्रं धन्यं यशस्यं शुभरुपदायि ।

नक्षत्रपुंसः परमं विधानं श्रृणुष्व पुण्यामिह तीर्थयात्राम् ॥३९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP