संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६६

श्रीवामनपुराण - अध्याय ६६

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


दण्डक - अरजाके प्रसङ्गमें शुक्रद्वारा दण्डकको शाप, प्रह्लादका अन्धकको उपदेश और अन्धक - शिव - सन्दर्भ

अरजा उवाच

नात्मानं तव दास्यामि बहुनोक्तेन किं तव ।

रक्षन्ती भवतः शापादात्मानं च महीपते ॥१॥

प्रह्लाद उवाच

इत्थं विवदमानां तां भार्गवेन्द्रसुतां बलात् ।

कामोपहतचित्तात्मा व्यध्वंसयत मन्दधीः ॥२॥

तां कृत्वा च्युतचारित्रां मदान्धः पृथिवीपतिः ।

निश्चक्रामाश्रमात् तस्माद् गतश्च नगरं निजम् ॥३॥

साऽपि शुक्रसुता तन्वी अरजा रजसाप्लुता ।

आश्रमादथ निर्गत्य बहिस्तस्थावधोमुखी ॥४॥

चिन्तयन्ती स्वपितरं रुदती च मुहुर्मुहुः ।

महाग्रहोपतप्तेव रोहिणी शशिनः प्रिया ॥५॥

ततो बहुतिथे काले समाप्ते यज्ञकर्मणि ।

पातालादागमच्छुक्रः स्वमाश्रमपदं मुनिः ॥६॥

आश्रमान्ते च ददृशे सुतां दैत्य रजस्वलाम् ।

मेघलेखामिवाकाशे संध्यारागेण रञ्जिताम् ॥७॥

तां दृष्ट्वा परिपप्रच्छ पुत्रि केनासि धर्षिता ।

कः क्रीडति सरोषेण सममाशीविषेण हि ॥८॥

कोऽद्यैव याम्यां नगरीं गमिष्यति सुदुर्मतिः ।

कस्त्वा शुद्धसमाचारां विध्वंसयति पापकृत् ॥९॥

ततः स्वपितरं दृष्ट्वा कम्पमाना पुनः पुनः ।

रुदन्ती व्रीडयोपेता मन्दं मन्दमुवाच ह ॥१०॥

तव शिष्येण दण्डेन वार्यमाणेन चासकृत् ।

बलादनाथा रुदती नीताऽहं वचनीयताम् ॥११॥

एतत् पुत्र्या वचः श्रुत्वा क्रोधसंरक्तलोचनः ।

उपस्पृश्य शुचिर्भूत्वा इदं वचनमब्रवीत् ॥१२॥

यस्मात् तेनाविनीतेन मत्तो ह्यभयमुत्तमम् ।

गौरवं च तिरस्कृत्य च्युतधमाऽरजा कृता ॥१३॥

तस्मात् सराष्ट्रः सबलः सभृत्यो वाहनैः सह ।

सप्तरात्रान्तराद भस्म ग्राववृष्टया भविष्यति ॥१४॥

इत्येवमुक्त्वा मुनिपुङ्गवोऽसौ शप्त्वा स दण्डं स्वसुतामुवाच ।

त्वं पापमोक्षार्थमिहैव पुत्रि तिष्ठस्व कल्याणि तपश्चरन्ती ॥१५॥

शप्तेथं भगवाञ शुक्रो दण्डमिक्ष्वाकुनन्दनम् ।

जगाम शिष्यसहितः पातालं दानवालयम् ॥१६॥

दण्डोऽपि भस्मसाद भूतः सराष्ट्रबलवाहनः ।

महता ग्राववर्षेण सप्तरात्रान्तरे तदा ॥१७॥

एवं दण्डकारण्यं परित्यजन्ति देवताः ।

आलयं राक्षसानां तु कृतं देवेन शम्भुना ॥१८॥

एवं परकलत्राणि नयन्ति सुकृतीनपि ।

भस्मभूतान् प्राकृतांस्तु महान्तं च पराभवम् ॥१९॥

तस्मादन्धक दुर्बुद्धिर्न कार्या भवता त्वियम् ।

प्राकृताऽपि दहेन्नारी किमुताहोद्रिनन्दिनी ॥२०॥

शङ्करोऽपि न दैत्येश शक्यो जेतुं सुरासुरैः ।

द्रष्टुमप्यमितौजस्कः किमु योधयितुं रणे ॥२१॥

पुलस्त्य उवाच

इत्येवमुक्ते वचने क्रुद्धस्ताम्रेक्षणः श्वसन् ।

वाक्यमाह महातेजाः प्रह्लादं चान्धकासुरः ॥२२॥

किं ममासौ रणे योद्धुं शक्तस्त्रिणयनोऽसुर ।

एकाकी धर्मरहितो भस्मारुणितविग्रहः ॥२३॥

नान्धको बिभियादिन्द्रान्नामरेभ्यः कथंचन ।

स कथं वृषपत्राक्षाद बिभेति स्त्रीमुखेक्षकात् ॥२४॥

तच्छुत्वाऽस्य वचो घोरं प्रह्लादः प्राह नारद ।

न सम्यगुक्तं भवता विरुद्धं धर्मतोऽर्थतः ॥२५॥

हुताशनपतङ्गाभ्यां सिंहक्रोष्टुकयोरिव ।

गजेन्द्रमशकाभ्यां च रुक्मपाषाणयोरिव ॥२६॥

एतेषाभिरुदितं यावदन्तरमन्धक ।

तावदेवान्तरं चास्ति भवतो वा हरस्य च ॥२७॥

वारितोऽसि मया वीर भूयो भूयश्च वार्यसे ।

श्रृणुष्व वाक्यं देवर्षेरसितस्य महात्मनः ॥२८॥

यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी ।

स्वदारतुष्टः परदारवजीं न तस्य लोके भयमस्ति किंचित् ॥२९॥

यो धर्महीनः कलहप्रियः सदा परोपतापी श्रुतिशास्त्रवर्जितः ।

परार्थदारेप्सुरवर्णसंगमी सुखं न विन्देत परत्र चेह ॥३०॥

धर्मान्वितोऽभूद भगवान् प्रभाकरः संत्यक्तरोषश्च मुनिः स वारुणिः ।

विद्याऽन्वितोऽभून्मनुरर्कपुत्रः स्वदारसंतुष्टमनास्त्वगस्त्यः ॥३१॥

एतानि पुण्यानि कृतान्यमीभिर्मया निबद्धानि कुलक्रमोक्त्या ।

तेजोऽन्विताः शापवरक्षमाश्च जाताश्च सर्वे सुरसिद्धपूज्याः ॥३२॥

अधर्मऽयुक्तोऽङ्गसुतो बभूव विभुश्च नित्यं कलहप्रियोऽभूत ।

परोपतापी नमुचिर्दुरात्मा पराबलेप्सुर्नहुषश्च राजा ॥३३॥

परार्थलिप्सुर्दितिजो हिरण्यदृक् मूर्खस्तु तस्याप्यनुजः सुदुर्मतिः ।

अवर्णसंगी यदुरुत्तमौजा एते विनष्टास्त्वनयात् पुरा हि ॥३४॥

तस्माद् धर्मो न संत्याज्यो धर्मो हि परमा गतिः ।

धर्महीना नरा यान्ति रौरवं नरकं महत् ॥३५॥

धर्मस्तु गदितः पुम्भिस्तारने दिवि चेह च ।

पतनाय तथाऽधर्म इह लोके परत्र च ॥३६॥

त्याज्यं धर्मान्वितैर्नित्यं परदारोपसेवनम् ।

नयन्ति परदारा हि नरकानेकविंशतिम् ।

सर्वेषामपि वर्णानामेष धर्मो ध्रुवोऽन्धक ॥३७॥

परार्थपरदारेषु यदा वाञ्छां करिष्यति ।

स याति नरकं घोरं रौरवं बहुलाः समाः ॥३८॥

एवं पुराऽसुरपते देवर्षिरसितोऽव्ययः ।

प्राह धर्मव्यवस्थानं खगेन्द्रायारुणाय हि ॥३९॥

तस्मात् सुदुरतो वर्जेत् परदारान् विचक्षणः ।

नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥४०॥

पुलस्त्य उवाच

इत्येवमुक्ते वचने प्रह्लादं प्राह चान्धकः ।

भवान् धर्मपरस्त्वेको नाहं धर्मं समाचरे ॥४१॥

इत्येवमुक्त्वा प्रह्लादमन्धकः प्राह शम्बरम् ।

गच्छ शम्बर शैलेन्द्रं मन्दरं वद शङ्करम् ॥४२॥

भिक्षो किमर्थं शैलेन्द्रं स्वर्गतुल्यं सकन्दरम् ।

परिभुञ्जसि केनाद्य तव दत्तो वदस्व माम् ॥४३॥

तिष्ठन्ति शासने मह्यं देवाः शक्रपुरोगमाः ।

तत् किमर्थं निवससे मामनादृत्य मन्दरे ॥४४॥

यदीष्टस्तव शैलेन्द्रः क्रियतां वचनं मम ।

येयं हि भवतः पत्नी सा मे शीघ्रं प्रदीयताम् ॥४५॥

इत्युक्तः स त दा तेन शम्बरो मन्दरं द्रुतम् ।

जगाम तत्र यत्रास्ते सह देव्या पिनाकधृक् ॥४६॥

गत्वोवाचान्धकवचो याथातथ्यं दनोः सुतः ।

तमुत्तरं हरः प्राह श्रृण्वत्या गिरिकन्यया ॥४७॥

ममायं मन्दरो दत्तः सहस्त्राक्षेण धीमता ।

तन्न शक्नोम्यहं त्यक्तुं विनाज्ञां वृत्रवैरिणः ॥४८॥

यच्चाब्रवीद दीयतां मे गिरिपुत्रीति दानवः ।

तदेषा यातु स्वं कामं नाहं वारयितुं क्षमः ॥४९॥

ततोऽब्रवीद गिरिसुता शम्बरं मुनिसत्तम ।

ब्रूहि गत्वान्धकं वीर मम वाक्यं विपश्चितम् ॥५०॥

अहं पताका संग्रामे भवानीशश्च देविनौ ।

प्राणद्यूतं परिस्तीर्य जो जेष्यति स लप्स्यते ॥५१॥

इत्येवमुक्तो मतिमाञ शम्बरोऽन्धकमागमत् ।

समागम्याब्रवीद वाक्यं शर्वगौर्योश्च भाषितम् ॥५२॥

तच्छुत्वा दानवपतिः क्रोधदीप्तेक्षणः श्वसन् ।

समाहूयाब्रवीद वाक्यं दुर्योधनमिदं वचः ॥५३॥

गच्छ शीघ्रं महाबाहो भेरीं सान्नाहिकीं दृढाम् ।

ताडयस्व सुविश्रब्धं दुःशीलामिव योषितम् ॥५४॥

समादिष्टोऽन्धकेनाथ भेरीं दुर्योधनो बलात् ।

ताडयामास वेगेन यथा प्राणेन भूयसा ॥५५॥

सा ताडिता बलवता भेरी दुर्योधनेन हि ।

सत्वरं भैरवं रावं रुराव सुरभी यथा ॥५६॥

तस्यास्तं स्वरमाकर्ण्य सर्व एव महासुराः ।

समायाताः सभां तूर्णं किमेतदिति वादिनः ॥५७॥

याथातथ्यं च तान् सर्वानाह सेनापतिर्बली ।

ते चापि बलिनां श्रेष्ठाः सन्नद्धा युद्धकाङ्क्षिणः ॥५८॥

सहान्धका निर्ययुस्ते गजैरुष्ट्रैर्हयै रथैः ।

अन्धको रथमास्थाय पञ्चनल्वप्रमाणातः ॥५९॥

त्र्यम्बकं स पराजेतुं कृतबुद्धिर्विनिर्ययौ ।

जम्भः कुजम्भो हुण्डश्च तुहुण्डः शम्बरो बलिः ॥६०॥

बाणः कार्तस्वरो हस्ती सूर्यशत्रुर्महोदरः ।

अयः शंकुः शिबिः शाल्वो वृषपर्वा विरोचनः ॥६१॥

हयग्रीवः कालनेमिः संह्लादः कालनाशनः ।

शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान् ॥६२॥

दुर्योधनश्च पाकश्च विपाकः कालशम्बरौ ।

एते चान्ये च बहवो महावीर्या महाबलाः ।

प्रजग्मुरुत्सुका योद्धुं नानायुधधरा रणे ॥६३॥

इत्थं दुरात्मा दनुसैन्यपालस्तदान्धको योद्धुमना हरेण ।

महाचलं मन्दरमभ्युपेयिवान् स कालपाशावसितो हि मन्दधीः ॥६४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP