संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३

श्रीवामनपुराण - अध्याय ३

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

ततः करतले रुद्रः कपाले दारुणे स्थिते ।

संतापमगमद् ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः ॥१॥

ततः समागता रौद्रा नीलाञ्जनचयप्रभा ।

संरक्तमूर्द्धजा भीमा ब्रह्महत्या हरान्तिकम् ॥२॥

तामागतां हरो दृष्ट्वा पप्रच्छ विकरालिनीम् ।

काऽसि त्वमागता रौद्रे केनाप्यर्थेन तद्वद ॥३॥

कपालिनमथोवाच ब्रह्महत्या सुदारुणा ।

ब्रह्मवध्याऽस्मि सम्प्राप्ता मां प्रतीच्छ त्रिलोचन ॥४॥

इत्येवमुक्त्वा वचनं ब्रह्महत्या विवेश ह ।

त्रिशूलपाणिनं रुद्रं सम्प्रतापितविग्रहम् ॥५॥

ब्रह्महत्याभीभूतश्च शर्वो बदरिकाश्रमम् ।

आगच्छन्न ददर्शाथ नरनारायणावृषी ॥६॥

अदृष्ट्वा धर्मतनयौ चिन्ताशोकसमन्वितः ।

जगाम यमुनां स्नातुं साऽपि शुष्कजलाऽभवत् ॥७॥

कालिन्दीं शुष्कसलिलां निरीक्ष्य वृषकेतनः ।

प्लक्षजां स्नातुमगमदन्तर्द्धानं च सा गता ॥८॥

ततो नु पुष्करारण्यं मागधारण्यमेव च ।

सैन्धवारण्यमेवासौ गत्वा स्नातो यथेच्छया ॥९॥

तथैव नैमिषारण्यं धर्मारण्यं तथेश्वरः ।

स्नातो नैव च सा रौद्रा ब्रह्महत्या व्यमुञ्चत ॥१०॥

सरित्सु तीर्थेषु तथाश्रमेषु पुण्येषु देवायतनेषु शर्वः ।

समायुतो योगयुतोऽपि पापान्नावाप मोक्षं जलदध्वजोऽसौ ॥११॥

ततो जगाम निर्विण्णः शंकरः कुरुजाङ्गलम् ।

तत्र गत्वा ददर्शाथ चक्रपाणिं खगध्वजम् ॥१२॥

तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ।

कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत् ॥१३॥

हर उवाच

नमस्ते देवतानाथ नमस्ते गरुडध्वज ।

शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते ॥१४॥

नमस्ते निर्गुणानन्त अप्रतर्क्याय वेधसे ।

ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमोऽस्तु ते ॥१५॥

रजोयुक्त नमस्तेऽस्तु ब्रह्ममूर्ते सनातन ।

त्वया सर्वमिदं नाथ जगत्सृष्टं चराचरम् ॥१६॥

सत्त्वाधिष्ठित लोकेश विष्णुमूर्ते अधोक्षज ।

प्रजापाल महाबाहो जनार्दन नमोऽस्तु ते ॥१७॥

तमोमूर्ते अहं ह्येष त्वदंशक्रोधसंभवः ।

गुणाभीयुक्त देवेश सर्वव्यापिन् नमोऽस्तु ते ॥१८॥

भूरियं त्वं जगन्नाथ जलाम्बरहुताशनः ।

वायुर्बुद्धिर्मनश्चापि शर्वरी त्वं नमोऽस्तु ते ॥१९॥

धर्मो यज्ञस्तपः सत्यमहिंसा शौचमार्जवम् ।

क्षमा दानं दया लक्ष्मीर्ब्रह्मचर्यं त्वमीश्वर ॥२०॥

त्वं साङ्गाश्चतुरो वेदास्त्वं वेद्यो वेदपारगः ।

उपवेदा भवानीश सर्वोऽसि त्वं नमोऽस्तु ते ॥२१॥

नमो नमस्तेऽच्युत चक्रपाणे नमोऽस्तु ते माधव मीनमूर्ते ।

लोके भवान् कारुणिको मतो मे त्रायस्व मां केशव पापबन्धात् ॥२२॥

ममाशुभं नाशय विग्रहस्थं यद् ब्रह्महत्याऽभिभवं बभूव ।

दग्धोऽस्मि नष्टोऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थोऽसि नमो नमस्ते ॥२३॥

पुलस्त्य उवाच

इत्थं स्तुतश्चक्रधरः शंकरेण महात्मना ।

प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि ॥२४॥

हरिरुवाच

महेश्वर श्रृणुष्वेमां मम वाचं कलस्वनाम् ।

ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्धनीम् ॥२५॥

योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः ।

प्रयागे वसते नित्यं योगशायीति विश्रुतः ॥२६॥

चरणाद् दक्षिणात्तस्य विनिर्याता सरिद्वरा ।

विश्रुता वरणेत्येव सर्वपापहरा शुभा ॥२७॥

सव्यादन्या द्वितीया च असिरित्येव विश्रुता ।

ते उभे तु सरिच्छ्रेष्ठे लोकपूज्ये बभूवतुः ॥२८॥

ताभ्यां मध्ये तु यो देशस्तत्क्षेत्रं योगशायिनः ।

त्रैलोक्यप्रवरं तीर्थं सर्वपापप्रमोचनम् ।

न तादृशोऽस्ति गगने न भूम्यां न रसातले ॥२९॥

तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा ।

यस्यां हि भोगिनोऽपीश प्रयान्ति भवतो लयम् ॥३०॥

विलासिनीनां रशनास्वनेन श्रुतिस्वनैर्ब्राह्मणपुंगवानाम् ।

शुचिस्वरत्वं गुरवो निशम्य हास्यादशासन्त मुहुर्मुहुस्तान् ॥३१॥

व्रजत्सु योषित्सु चतुष्पथेषु पदान्यलक्तारुणितानि दृष्ट्वा ।

ययौ शशी विस्मयमेव यस्यां किंस्वित् प्रयाता स्थलपदमिनीयम् ॥३२॥

तुङ्गानि यस्यां सुरमन्दिराणि रुन्धान्ति चन्द्रं रजनीमुखेषु ।

दिवाऽपि सूर्यं पवनाप्लुताभिर्दीर्घाभीरेवं सुपताकिकाभिः ॥३३॥

भृङ्गाश्च यस्यां शशिकान्तभित्तौ प्रलोभ्यमानाः प्रतिबिम्बितेषु ।

आलेख्ययोषिद्विमलाननाब्जेष्वीयुर्भ्रमान्नैव च पुष्पकान्तरम् ॥३४॥

परिभ्रमंश्चापि पराजितेषु नरेषु संमोहनलेखनेन ।

यस्यां जलक्रीडनसंगतासु न स्त्रीषु शंभो गृहदीर्घिकासु ॥३५॥

न चैव कश्चित् परमान्दिराणि रुणद्धि शंभो सहसा ऋतेऽक्षान् ।

न चाबलानां तरसा पराक्रमं करोति यस्यां सुरतं हि मुक्त्वा ॥३६॥

पाशग्रन्थिर्गजेन्द्राणां दानच्छेदो मदच्युतौ ।

यस्यां मानमदौ पुंसां करिणां यौवनागमे ॥३७॥

प्रियदोषाः सदा यस्यां कौशिका नेतरे जनाः ।

तारागणेऽकुलीनत्वं गद्ये वृत्तच्युतिर्विभो ॥३८॥

भूतिलुब्धा विलासिन्यो भुजंगपरिवारिताः ।

चन्द्रभूषितदेहाश्च यस्यां त्वमिव शंकर ॥३९॥

ईदृशायां सुरेशान वाराणस्यां महाश्रमे ।

वसते भगवाँल्लोलः सर्वपापहरो रविः ॥४०॥

दशाश्वमेधं यत्प्रोक्तं मदंशो यत्र केशवः ।

तत्र गत्वा सुरश्रेष्ठ पापमोक्षमवास्यसि ॥४१॥

इत्येवमुक्तो गरुडध्वजेन वृषध्वजस्तं शिरसा प्रणम्य ।

जगाम वेगाद् गरुडो यथाऽसौ वाराणसीं पापविमोचनाय ॥४२॥

गत्वा सुपुण्यां नगरीं सुतीर्थां दृष्ट्वा च लोलं सदशाश्वमेधम् ।

स्नात्वा च तीर्थेषु विमुक्तपापः स केशवं द्रष्टुमुपाजगाम ॥४३॥

केशवं शंकरो दृष्ट्वा प्रणिपत्येदमब्रवीत् ।

त्वत्प्रसादादधृषीकेश ब्रह्महत्या क्षयं गता ॥४४॥

नेदं कपालं देवेश मद्धस्तं परिमुञ्चति ।

कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि ॥४५॥

पुलस्त्य उवाच

महादेववचः श्रुत्वा केशवो वाक्यमब्रवीत् ।

विद्यते कारणं रुद्र तत्सर्वं कथयामि ते ॥४६॥

योऽसौ ममाग्रतो दिव्यो हदः पद्मोत्पलैर्युतः ।

एष तीर्थवरः पुण्यो देवगन्धर्वपूजितः ॥४७॥

एतस्मिन्प्रवरे तीर्थे स्नानं शंभो समाचर ।

स्नातमात्रस्य चाद्यैव कपालं परिमोक्ष्यति ॥४८॥

तत: कपाली लोके च ख्यातो रुद्र भविष्यसि ।

कपालमोचनेत्येवं तीर्थं चेदं भविष्यति ॥४९॥

पुलस्त्य उवाच

एवमुक्तः सुरेशेन केशवेन महेश्वरः ।

कपालमोचने सस्नौ वेदोक्तबिधिना मुने ॥५०॥

स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात् कपालम् ।

नाम्ना बभूवाथ कपालमोचनं तत्तीर्थवर्यं भगवत्प्रसादात् ॥५१॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP