संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६१

श्रीवामनपुराण - अध्याय ६१

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


ब्रह्मोवाच

परदाराभिगमनं पापीयांसोपसेवनम् ।

पारुष्यं सर्वभूतानां प्रथमं नरकं स्मृतम् ॥१॥

फलस्तेयं महापापं फलहीन तथाऽटनम् ।

छेदनं वृक्षजातीनां द्वितीयं नरकं स्मृतम् ॥२॥

वर्ज्यादानं तथा दुष्टमवध्यवधबन्धनम् ।

विवादमर्थहेतूत्थं तृतीयं नरकं स्मृतम् ॥३॥

भयदं सर्वसत्त्वानां भवभूतिविनाशनम् ।

भ्रंशनं निजधर्माणां चतुर्थं नरकं स्मृतम् ॥४॥

मारणं मित्रकौटिल्यं मिथ्याऽभिशपनं च यत् ।

मिष्टैकाशनमित्युक्तं पञ्चमं तु नृपाचनम् ॥५॥

पत्रफलादिहरणं यमनं योगनाशनम् ।

यानयुग्यस्य हरणं षष्ठमुक्तं नृपाचनम् ॥६॥

राजभागहरं मूढं राजजायानिवेषणम् ।

राज्ये त्वहितकारित्वं सप्तमं निरयं स्मृतम् ॥७॥

लुब्धत्वं लोलुपत्वं च लब्धधर्मार्थनाशनम् ।

लालासंकीर्णमेवोक्तमष्टमं नरकं स्मृतम् ॥८॥

विप्रोष्यं ब्रह्महरणं ब्राह्मणानां विनिन्दनम् ।

विरोधं बन्धुभीश्चोक्तं नवमं नरपाचनम् ॥९॥

शिष्टाचारविनाशं च शिष्टद्वेषं शिशोर्वधम् ।

शास्त्रस्तेयं धर्मनाशं दशमं परिकीर्त्तितम् ॥१०॥

षडङ्गनिधनं घोरं षाडगुण्यप्रतिषेधनम् ।

एकादशममेवोक्तं नरकं सद्भिरुत्तमम् ॥११॥

सत्सु नित्यं सदा वैरमनाचारमसत्क्रिया ।

संस्कारपरिहीनत्वमिदं द्वादशमं स्मृतम् ॥१२॥

हानिर्धर्मार्थकामनामपवर्गस्य हारणम् ।

संभेदः संविदामेतत् त्रयोदशममुच्यते ॥१३॥

कृपणं धर्महीनं च यद वर्ज्यं यच्च वह्निदम् ।

चतुर्द्दशममेवोक्तं नरकं तद विगर्हितम् ॥१४॥

अज्ञानं चाप्यसूयत्वमशौचमशुभावहम् ।

स्मृतं तत् पञ्चदशममसत्यवचनानि च ॥१५॥

आलस्यं वै षोडशममाक्रोशं च विशेषतः ।

सर्वस्य चाततायित्वमावासेष्वग्निदीपनम् ॥१६॥

इच्छा च परादारेषु नरकाय निगद्यते ।

ईर्ष्याभावश्च सत्येषु उदवृत्तं तु विगर्हितम् ॥१७॥

एतैस्तु पापैः पुरुषः पुन्नामाद्यैर्न संशयः ।

संयुक्तः प्रीणयेद देवं संतत्या जगतः पतिम् ॥१८॥

प्रीतः सृष्टया तु शुभया स पापाद येन मुच्यते ।

पुन्नामनरकं घोरं विनाशयति सर्वतः ॥१९॥

एतस्मात् कारणात् साध्य सुतः पुत्रेति गद्यते ।

अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् ॥२०॥

ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः ।

पितृणां च द्विजश्रेष्ठ सर्ववर्णेषु चैकता ॥२१॥

ओंकारादपि निर्वृत्तिः पापकार्यकृतश्च यः ।

मत्स्यादश्च महापापमगम्यागमनं तथा ॥२२॥

घृतादिविक्रयं घोरं चण्डालादिपरिग्रहः ।

स्वदेषाच्छादनं पापं परदोषप्रकाशनम् ॥२३॥

मत्सरित्वं वाग्दुष्टत्वं निष्ठुरत्वं तथा परम् ।

टाकित्वं तालवादित्वं नाम्ना वाचाऽप्यधर्मजम् ॥२४॥

दारुणत्वमधार्मिक्यं नरकावहमुच्यते ।

एतैश्च पापैः संयुक्तः प्रीणयेद यदि शङ्करम् ॥२५॥

ज्ञानधिकमशेषेण शेषपापं जयेत् ततः ।

शारीरं वाचिकं यत् तु मानसं कायिकं तथा ॥२६॥

पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः ।

भ्रातृभीर्बान्धवैश्चापि तस्मिञ्जन्मनि धर्मज ॥२७॥

तत्सर्वं विलयं याति स धर्मः सुतशिष्ययोः ।

विपरीते भवेत् साध्य विपरीतः पदक्रमः ॥२८॥

तस्मात् पुत्रश्च शिष्यश्च विधातव्यौ विपश्चिता ।

एतदर्थमभिष्याय शिष्याच्छ्रेष्ठतरः हि पुत्रकः ॥२९॥

पुलस्त्य उवाच

पितामहवचः श्रुत्वा साध्यः प्राह तपोधनः ।

त्रिः सत्यं तब पुत्रोऽहं देव योगं वदस्व मे ॥३०॥

तमुवाच महायोगी त्वन्मातापितरौ यदि ।

दास्येते च ततः सूनुर्दायादो मेऽसि पुत्रक ॥३१॥

सनत्कुमारः प्रोवाच दायादपरिकल्पना ।

येयं हि भवता प्रोक्तां तां मे व्याख्यातुमर्हसि ॥३२॥

तदुक्तं साध्यमुख्येन वाक्यं श्रुत्वा पितामह्यः ।

प्राह प्रहस्य भगवाञ्श्रृणु वत्सेति नारद ॥३॥

ब्रह्मोवाच

औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।

गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवास्तु षट् ॥३४॥

अमीष्बु षट्सु पुत्रेषु ऋणपिण्डधनक्रियाः ।

गोत्रसाम्यं कुले वृत्तिः प्रतिष्ठा शाश्वती तथा ॥३५॥

कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।

स्वयंदत्तः पारशवः षड्दायादबान्धवाः ॥३६॥

अमीभिऋणपिण्डादिकथा नैवेह विद्यते ।

नामधारका एवेह न गोत्रकुलसंमताः ॥३७॥

तत तस्य वचनं श्रुत्वा ब्रह्मणः सनकाग्रजः ।

उवाचैषां विशेषं मे ब्रह्मन् व्याख्यातुमर्हसि ॥३८॥

ततोऽब्रवीत् सुरपतिर्विशेषं श्रृणु पुत्रक ।

औरसो यः स्वयं जातः प्रतिबिम्बमिवात्मनः ॥३९॥

क्लीबोन्मत्ते व्यसनिनि पत्यौ तस्याज्ञया तु या ।

भार्या ह्यनातुरा पुत्रं जनयेत् क्षेत्रजस्तु सः ॥४०॥

मातापितृभ्यां यो दत्तः स दत्तः परिगीयते ।

मित्रपुत्रं मित्रदत्तं कृत्रिमं प्राहुरुत्तमाः ॥४१॥

न ज्ञायते गृहे केन जातस्त्विति स गूढकः ।

बाह्यतः स्वयमानीतः सोऽपविद्धः प्रकीर्तितः ॥४२॥

कन्याजातस्तु कानीनः सगर्भोढः सहोढकः ।

मूल्यैर्गृहीतः क्रीतः स्याद् द्विविधः स्यात् पुनर्भवः ॥४३॥

दत्त्वैकस्य च या कन्या हत्वाऽन्यस्य प्रदीयते ।

तज्जातस्तनयो ज्ञेयो लोके पौनर्भवो मुने ॥४४॥

दुर्भिक्षे व्यसने चापि येनात्मा विनिवेदितः ।

स स्वयंदत्त इत्युक्तस्तथान्यः कारणान्तरैः ॥४५॥

ब्राह्मणस्य सुतः शूद्र्यां जायते यस्तु सुव्रत् ।

ऊढायां वाप्यनूढायां स पारशव उच्यते ॥४६॥

एतस्मात् कारणात् पुत्र न स्वयं दातुमर्हसि ।

स्वमात्मानं गच्छ शीघ्रं पितरौ समुपाह्वय ॥४७॥

ततः स मातपितरौ सस्मार वचनाद विभोः ।

तावाजग्मतुरीशानं द्रष्टुं वै दम्पती मुने ॥४८॥

धर्मोऽहिंसा च देवेशं प्रणिपत्य न्यषीदताम् ।

उपविष्टौ सुखासीनौ साध्यो वचनमब्रवीत् ॥४९॥

सनत्कुमार उवाच

योगं जिगमिषुस्तात ब्रह्माणं समचूचुदम् ।

स चोक्तवान् मां पुत्रार्थे तस्मात् त्वं दातुमर्हसि ॥५०॥

तावेवमुक्तौ पुत्रेण योगाचार्यं पितामहम् ।

उक्तवन्तौ प्रभोऽयं हि आवयोस्तनयस्तव ॥५१॥

अद्यप्रभृत्ययं पुत्रस्तव ब्रह्मन् भविष्यति ।

इत्युक्त्वा जग्मतुस्तूर्णं येनैवाभ्यागतौ यथा ॥५२॥

पितामहोऽपि तं पुत्रं साध्यं सद्विनयान्वितम् ।

सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम् ॥५३॥

शिखासंस्थं तु ओङ्कारं मेषोऽस्य शिरसि स्थितः ।

मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम् ॥५४॥

नकारो मुखसंस्थो हि वृषस्तत्र प्रकीर्तितः ।

ज्येष्ठमासश्च तत्पत्रं द्वितीयं परिकीर्तितम् ॥५५॥

मोकारो भुजयोर्युग्मं मिथुनस्तत्र संस्थितः ।

मासो आषाढनामा च तृतीयं पत्रकं स्मृतम् ॥५६॥

भकारं नेत्रयुगलं तत्र कर्कटकः स्थितः ।

मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् ॥५६॥

भकारं नेत्रयुगलं तत्र कर्कटकः स्थितः ।

मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् ॥५७॥

गकारं हदयं प्रोक्तं सिंहो वसति तत्र च ।

मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम् ॥५८॥

वकारं कवचं विद्यात् कन्या तत्र प्रतिष्ठिता ।

मासश्चाश्वयुजो नाम षष्ठं तत् पत्रकं स्मृतम् ॥५९॥

तेकारमस्त्रग्रामं च तुलाराशिः कृताश्रयः ।

मासश्च कार्तिको नाम सप्तमं पत्रकं स्मृत ॥६०॥

वाकारं नाभिसंयुक्तं स्थितस्तत्र तु वृश्चिकः ।

मासो मार्गशिरो नाम त्वष्टमं पत्रकं स्मृतम् ॥६१॥

सुकारं जघनं प्रोक्तं तत्रस्थश्च धनुर्धरः ।

पौषेति गदितो मासो नवमं परिकीर्तितम् ॥६२॥

देकारश्चोरुयुगलं मकरोऽप्यत्र संस्थितः ।

माघो निगदितो मासः पत्रकं दशमं स्मृतम् ॥६३॥

वाकारो जानुयुग्मं च कुम्भस्तत्रादिसंस्थितः ।

पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम् ॥६४॥

पादौ यकारो मीनोऽपि स चैत्रे वसते मुने ।

इदं द्वादशमं प्रोक्तं पत्रं वै केशवस्य हि ॥६५॥

द्वादशारं तथा चक्रं षण्णाभि द्वियुतं तथा ।

त्रिव्यूहमेकमूर्तिश्च तथोक्तः परमेश्वरः ॥६६॥

एतत तवोक्तं देवस्य रुपं द्वादशपत्रकम् ।

यस्मिञ्ज्ञाते मुनिश्रेष्ठ न भूयो मरणं भवेत् ॥६७॥

द्वितीयमुक्तं सत्त्वाढयं चतुर्वर्णं चतुर्मुखम् ।

चतुर्बाहुमुदाराङ्गं श्रीवत्सधरमव्ययम् ॥६८॥

तृतीयस्तामसो नाम शेषमूर्तिः सहस्त्रपात् ।

सहस्त्रवदनः श्रीमान् प्रजाप्रलयकारकः ॥६९॥

चतुर्थो राजसो नाम रक्तवर्णश्चतुर्मुखः ।

द्विभुजो धारयन् मालां सृष्टिकृच्चादिपूरुषः ॥७०॥

अव्यक्तात् सम्भवन्त्येते त्रयो व्यक्ता महामुने ।

अतो मरीचिप्रमुखास्तथान्येऽपि सहस्त्रशः ॥७१॥

एतत् तवोक्तं मुनिवर्य रुपं विभोः पुराणं मतिपुष्टिवर्धनम् ।

चतुर्भुजं तं स मुरुर्दुरात्मा कृतान्तवाक्यात् पुनराससाद ॥७२॥

तमागतं प्राह मुने मधुघ्नः प्राप्तोऽसि केनासुर कारणेन ।

स प्राह योद्धुं सह वै त्वयाऽद्य तं प्राह भूयः सुरशत्रुहन्ता ॥७३॥

यदीह मां योद्धुमुपागतोऽसि तत् कम्पते ते हदयं किमर्थम् ।

ज्वरातुरस्येव मुहुर्मुहुर्वै तन्नास्मि योत्स्ये सह कातरेण ॥७४॥

इत्येवमुक्तो मधुसूदनेन मुरुस्तदा स्वे हदये स्वहस्तम् ।

कथं क्व कस्येति मुहुस्तथोक्त्वा निपातयामास विपन्नबुद्धिः ॥७५॥

हरिश्च चक्रं मृदुलाघवेन मुमोच तदधृतकमलस्य शत्रोः ।

चिच्छेद देवास्तु गतव्यथाभवन् देवं प्रशंसन्ति च पद्मनाभम् ॥७६॥

एतत् तवोक्तं मुरदैत्यनाशनं कृतं हि युक्त्या शितचक्रपाणिना ।

अतः प्रसिद्धिं समुपाजगाम मुरारिरित्येव विभुर्नृसिंहः ॥७७॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP