संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६४

श्रीवामनपुराण - अध्याय ६४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


दण्ड उवाच

चित्राङ्गदायास्त्वरजे तत्र सत्या यथासुखम् ।

स्मरन्त्याः सुरथं वीरं महान् कालः समभ्यगात् ॥१॥

विश्वकर्माऽपि मुनिना शप्तो वानरतां गतः ।

न्यपतन्मेरुशिखराद भूपृष्ठं विधिचोदितः ॥२॥

वनं घोरं सुगुल्माढ्यं नदीं शालूकिनीमनु ।

शाल्वेयं पर्वतश्रेष्ठं समावसाति सुन्दरी ॥३॥

तत्रासतोऽस्य सुचिरं फलमूलान्यथाश्नतः ।

कालोऽत्यगाद वरारोहे बहुवर्षगणो वने ॥४॥

एकदा दैत्यसार्दूलः कन्दराख्यः सुतां प्रियाम् ।

प्रतिगृह्य समभ्यगात् ख्यातां देववतीमिति ॥५॥

तां च तद वनमायान्तीं समं पित्रा वराननाम् ।

ददर्श वानरश्रेष्ठः प्रजग्राह बलात् करे ॥६॥

ततो गृहीतां कपिना स दैत्यः स्वसुतां शुभे ।

कन्दरो वीक्ष्य संक्रुद्धः खङ्गमुद्यम्य चाद्रवत् ॥७॥

तमापतन्तं दैत्येन्द्रं दृष्ट्वा शाखामृगो बली ।

तथैव सह चार्वङ्या हिमाचलमुपागतः ॥८॥

ददर्श च महादेवं श्रीकण्ठं यमुनातटे ।

तस्याविदूरे गहनमातश्मं ऋषिवर्जितम् ॥९॥

तस्मिन् महाश्रमे पुण्ये स्थाप देववतीं कपिः ।

न्यमज्जत स कालिन्द्यां पश्यतो दानवस्य हि ॥१०॥

सोऽजानत् तां मृतां पुत्रीं समं शाखामृगेण हि ।

जगाम च महातेजाः पातालं निलयं निजम् ॥११॥

स चापि वानरो देव्या कालिन्द्या वेगतो हतः ।

नीतः शिवीति विख्यातं देशं शुभजनावृत्तम् ॥१२॥

ततस्तीर्त्वाऽथ वेगेन स कपिः पर्वतं प्रति ।

गन्तुकामो महातेजा यत्र न्यस्ता सुलोचना ॥१३॥

अथापश्यत् समायान्तमञ्जनं गुह्यकोत्तमम् ।

नन्दयन्त्या समं पुत्र्या गत्वा जिगामिषुः कपिः ॥१४॥

तां दृष्ट्वाऽमन्यत श्रीमान् सेयं देववती ध्रुवम् ।

तन्मे वृथा श्रमो जातो जलमज्जनसम्भवः ॥१५॥

इति संचिन्तयन्नेव समाद्रवत सुन्दरीम् ।

सा तद्भयाच्च न्यपतन्नदीं चैव हिरण्वतीम् ॥१६॥

गुह्यको वीक्ष्य तनयां पतितामापगाजले ।

दुःखशोकसमाक्रान्तो जगामाञ्जनपर्वतम् ॥१७॥

तत्रासौ तप आस्थाय मौनव्रतधरः शुचिः ।

समास्ते वै महातेजाः संवत्सरगणान् बहून् ॥!८॥

नन्दयन्त्यपि वेगेन हिरण्वत्याऽपवाहिता ।

नीता देशं महापुन्यं कौशलं साधुभिर्युतम् ॥१९॥

गच्छन्तो सा च रुदती ददृशे वटपादपम् ।

प्ररोहप्रावृततनुं जटाधरमिवेश्वरम् ॥२०॥

तं दृष्ट्वा विपुलच्छायं विशश्राम वरानना ।

उपविष्टा शिलापट्टे ततो वाचं प्रशुश्रुवे ॥२१॥

न सोऽस्ति पुरुषः कश्चिद यस्यं ब्रूयात् तपोधनम् ।

यथा स तनयस्तुभ्यमुद्वद्धो वटपादपे ॥२२॥

सा श्रुत्वा तां तदा वाणीं विस्पष्टाक्षरसंयुताम् ।

तिर्यगूर्ध्वमधश्चैव समन्तादवलोकयत् ॥२३॥

ददृशे वृक्षशिखरे शिशुं पञ्चाब्दिकं स्थितम् ।

पिङ्गलाभिर्जटाभिस्तु उद्वद्धं यत्नतः शुभे ॥२४॥

तं विद्रुवन्तं दृष्टैव नन्दयन्ती सुदुःखिता ।

प्राह केनासि बद्धस्त्वं पापिना वद बालक ॥२५॥

स तामाह महाभागे बद्धोऽस्मि कपिना वटे ।

जटास्वेवं सुदुष्टेन जीवामि तपसो बलात् ॥२६॥

पुरोन्मत्तपुरेत्येव तत्र देवो महेश्वरः ।

तत्रास्ति तपसो राशिः पिता मम ऋतध्वजः ॥२७॥

तस्यास्मि जपमानस्य महायोगं महात्मनः ।

जातोऽलिवृन्दसंयुक्तः सर्वशास्त्रविशारदः ॥२८॥

ततो मामब्रवीत् तातो नाम कृत्वा शुभानने ।

जाबालीति परिख्याय तच्छृणुष्व शुभानने ॥२९॥

पञ्चवर्षसहस्त्राणि बाल एव भविष्यसि ।

दशवर्षसहस्त्राणि कुमारत्वे चरिष्यसि ॥३०॥

विंशतिं यौवनस्थायी वीर्येण द्विगुणं ततः ।

पञ्चवर्षशतान् बालो भोक्ष्यसे बन्धनं दृढम् ॥३१॥

दशवर्षशतान्येव कौमारे कायपीडनम् ।

यौवने परमान् भोगान् द्विजसहस्त्रसमास्तथा ॥३२॥

चत्वारिंशच्छतान्येव वार्धके क्लेशमुत्तमम् ।

लप्स्यस्से भूमिशय्याढ्यं कदन्नाशनभोजनम् ॥३३॥

इत्येवमुक्तः पित्राऽहं बालः पञ्चाब्ददेशिकः ।

विचरामि महीपृष्ठं गच्छन् स्त्रातुं हिरण्वतीम् ॥३४॥

ततोऽपश्यं कपिवरं सोऽवदन्मां क्व यास्यसि ।

इमां देववतीं गुह्यं मूढ न्यस्तां महाश्रमे ॥३५॥

ततोऽसौ मां सभादाय विस्फुरन्तं प्रयत्नतः ।

वटाग्रेऽस्मिन्नुदबबन्ध जटाभिरपि सुन्दरि ॥३६॥

तथा च रक्षा कपिना कृता भीरु निरन्तरैः ।

लतापाशैर्महायन्त्रमधस्ताद दुष्टबुद्धिना ॥३७॥

अभेद्योऽयमनाक्रम्य उपरिष्टात् तथाप्यधः ।

दिशां मुखेषु सर्वेषु कृतं यन्त्रं लतामयम् ॥३८॥

संयम्य मां किपिवरः प्रयातोऽमरपर्वतम् ।

यथेच्छया मया दृष्टमेतत ते गदितं शुभे ॥३९॥

भवती का महारण्ये ललना परिवर्जिता ।

समायाता सुचार्वङ्गी केन सार्थेन मां वद ॥४०॥

साऽब्रवीदञ्जनो नाम गुह्यकेन्द्रः पिता मम ।

नन्दयन्तीति मे नाम प्रम्लोचागर्भसम्भवा ॥४१॥

तत्र मे जातके प्रोक्तमृषिणा मुदगलेन हि ।

इयं नरेन्द्रमहिषी भविष्यति न संशयः ॥४२॥

तद्वाक्यसमकालं च व्यनदद देवदुन्दुभिः ।

शिवा चाशिवनिर्घोषा ततो भूयोऽब्रवीन्मुनिः ॥४३॥

न संदेहो नरतेर्महाराज्ञी भविष्यति ।

महान्तं संशयं घोरं कन्याभावे गमिष्यसि ।

ततो जगाम स ऋषिरेवमुक्त्वा वचोऽद्भुतम् ॥४४॥

पिता मामपि चादाय समागन्तुमथैच्छत ।

तीर्थं ततो हिरण्वत्यास्तीरात् कपिरथोत्पतत् ॥४५॥

तद्भयाच्च मया ह्यात्मा क्षिप्तः सागरगाजले ।

तयाऽस्मि देशमानीता इमं मानुषवर्जितम् ॥४६॥

श्रुत्वा जाबालिरथ तद वचनं वै तयोदितम् ।

प्राह सुन्दरि गच्छस्व श्रीकण्ठं यमुनातटे ॥४७॥

तत्रागच्छति मध्याह्ने मत्पिता शर्वमर्चितुम् ।

तस्मै निवेदयात्मानं तत्र श्रेयोऽधिलप्स्यसे ॥४८॥

ततस्तु त्वरिता काले नन्दयन्ती तपोनिधिम् ।

परित्राणार्थमगमद्धिमाद्रेर्यमुनां नदीम् ॥४९॥

सा त्वदीर्घेण कालेन कन्दमूलफलाशना ।

सम्प्राप्ता शङ्करस्थानं यत्रागच्छति तापसः ॥५०॥

ततः सा देवदेवेशं श्रीकण्ठं लोकवन्दितम् ।

प्रतिवन्द्य ततोऽपश्यदक्षरांस्तान्महामुने ॥५१॥

तेषामर्थं हि विज्ञाय सा तदा चारुहासिनी ।

तज्जाबाल्युदितं श्लोकमलिखच्चान्यमात्मनः ॥५२॥

मुद्गलेनास्मि गदिता राजपत्नी भविष्यति ।

सा चावस्थामिमां प्राप्ता कश्चिन्मां त्रातुमीश्वरः ॥५३॥

इत्युल्लिख्य शिलापट्टे गता स्नातुं यमस्वसाम् ।

ददृशे चाश्रमवरं मत्तकोकिलनादितम् ॥५४॥

ततोऽमन्यत सात्रर्षिर्नूनं तिष्ठति सत्तमः ।

इत्येवं चिन्तयन्ती सा सम्प्रविष्टा महाश्रमम् ॥५५॥

ततो ददर्श देवाभां स्थितां देववतीं शुभाम् ।

संशुष्कास्यां चलन्नेत्रां परिम्लानामिवाब्जिनीम् ॥५६॥

सा चापतन्तीं ददृशे यक्षजां दैत्यनन्दिनी ।

केयमित्येव संचिन्त्य समुत्थाय स्थिताभवत् ॥५७॥

ततोऽन्योन्यं समालिङ्ग्य गाढं गाढं सुहत्तया ।

पप्रच्छतुस्तथान्योऽन्यं कथयामासतुस्तदा ॥५८॥

ते परिज्ञाततत्त्वार्थे अन्योन्यं ललनोत्तमे ।

समासीने कथाभिस्ते नानारुपाभिरादरात् ॥५९॥

एतस्मिन्नन्तरे प्राप्तः श्रीकण्ठं स्त्रातुमादरात् ।

स तत्त्वज्ञो मुनिश्रेष्ठो अक्षराण्यवलोकयन् ॥६०॥

स दृष्ट्वा वाचयित्वा च तमर्थमधिगम्य च ।

मुहूर्तं ध्यानमास्थाय व्यजानाच्च तपोनिधिः ॥६१॥

ततः सम्पूज्य देवेशं त्वरया स ऋतध्वजः ।

अयोध्यामगमत् क्षिप्रं द्रष्टुमिक्ष्वाकुमीश्वरम् ॥६२॥

तं दृष्ट्वा नृपतिश्रेष्ठं तापसो वाक्यमब्रवीत् ।

श्रूयतां नरशार्दूल विज्ञप्तिर्मम पार्थिव ॥६३॥

मम पुत्रो गुणैर्युक्तः सर्वशास्त्रविशारदः ।

उदबद्धः कपिना राजन् विषयान्ते तवैव हि ॥६४॥

तं हि मोचयितुं नान्यः शक्तस्त्वत्तनयादृते ।

शकुनिर्नाम राजेन्द्र स ह्यस्त्रविधिपारगः ॥६५॥

तन्मुनेर्वाक्यमाकर्ण्य पिता मम कृशोदरि ।

आदिदेश प्रियं पुत्रं शकुनिं तापसान्वये ॥६६॥

ततः स प्रहितः पित्रा भ्राता मम महाभुजः ।

सम्प्राप्तो बन्धनोद्देशं समं हि परमर्षिणा ॥६७॥

दृष्ट्वा न्यग्रोधमत्युच्चं प्ररोहास्तृतदिङ्मुखम् ।

ददर्श वृक्षशिखरे उद्वद्धमृषिपुत्रकम् ॥६८॥

तांश्च सर्वांल्लतापाशान दृष्टवान् स समन्ततः ।

दृष्ट्वा स मुनिपुत्रं तं स्वजटासंयतं वटे ॥६९॥

धनुरादाय बलवानधिज्यं स चकार ह ।

लाघवादृषिपुत्रं तं रक्षंश्चिच्छेद मार्गणैः ॥७०॥

कपिना यत् कृतं सर्वं लतापाशं चतुर्दिशम् ।

पञ्चवर्षशते काले गते शक्तस्तदा शरैः ॥७१॥

लताच्छन्नं ततस्तूर्णमारुरोह मुनिर्वटम् ।

प्राप्तं स्वपितरं दृष्ट्वा जाबालिः संयताऽपि सन् ॥७२॥

आदरात् पितरं मूर्ध्ना ववन्दे तु विधानतः ।

सम्परिष्वज्य स मुनिर्मूर्ध्न्याघ्राय सुतं ततः ॥७३॥

उन्मोचयितुमारब्धो न शशाक सुसंयतम् ।

ततस्तूर्णं धनुर्न्यस्य बाणांश्च शकुनिर्बली ॥७४॥

आरुरोह वटं तूर्णं जटा मोचयितुं तदा ।

न च शक्नोति संच्छन्नं दृढं कपिवरेण हि ॥७५॥

यदा न शकितास्तेन सम्प्रमोचयितुं जटाः ।

तदाऽवतीर्णः शकुनिः सहितः परमर्षिणा ॥७६॥

जग्राह च धनुर्बाणांश्चकार शरमण्डपम् ।

लाघवादर्द्धचन्द्रैस्तां शाखां चिच्छेद स त्रिधा ॥७७॥

शाखया कृत्तया चासौ भारवाही तपोधनः ।

शरसोपानमार्गेण अवतीर्णोऽथ पादपात् ॥७८॥

तस्मिंस्तदा स्वे तनये ऋतध्वजस्त्राते नरेन्द्रस्य सुतेन धन्विना ।

जाबालिना भारवहेन संयुतः समाजगामाथ नदीं स सूर्यजाम् ॥७९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP