संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३९

श्रीवामनपुराण - अध्याय ३९

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

ततस्त्वौशनसं तीर्थं गच्छेत्तु श्रद्धयान्वितः ।

उशना यत्र संसिद्धो ग्रहत्वं च समाप्तवान् ॥१॥

तस्मिन् स्त्रात्वा विमुक्तस्तु पातकैर्जन्मसम्भवैः ।

ततो याति परं ब्रह्म यस्मान्नावर्तते पुनः ॥२॥

रहोदरो नाम मुनिर्यत्र मुक्तो बभूव ह ।

महता शिरसा ग्रस्तस्तीर्थमाहात्म्यदर्शनात ॥३॥

ऋषय ऊचुः

कथं रहोदरो ग्रस्तः कथं मोक्षमवाप्तवान् ।

तीर्थस्य तस्य माहात्म्यमिच्छामः श्रोतुमादरात् ॥४॥

लोमहर्षण उवाच

पुरा वै दण्डकारण्ये राघवेण महात्मना ।

वसता द्विजशार्दूला राक्षसास्तत्र हिंसिताः ॥५॥

तत्रैकस्य शिरश्छिन्नं राक्षसस्य दुरात्मनः ।

क्षुरेण शिरधारेण तत् पपात महावने ॥६॥

रहोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया ।

वने विचरतस्तत्र अस्थि भित्त्वा विवेश ह ॥७॥

स तेन लग्नेन तदा द्विजातिर्न शशाक ह ।

अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥८॥

स पूतिना विस्त्रवता वेदनार्त्तो महामुनिः ।

जगाम सर्वतीर्थानि पृथिव्यां यानि कानि च ॥९॥

ततः स कथयामास ऋषीणां भावितात्मनाम् ।

तेऽब्रुवन् ऋषयो विप्रं प्रयाह्यौशनसं प्रति ॥१०॥

तेषां तद्वचनं श्रुत्वा जगाम स रहोदरः ।

ततस्त्वौशनसे तीर्थे तस्योपस्पृशतस्तदा ॥११॥

तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले द्विजाः ।

ततः स विरजो भूत्वा पूतात्मा वीतकल्मषः ॥१२॥

आजगामाश्रमं प्रीतः कथयामास चाखिलम् ।

ते श्रुत्वा ऋषयः सर्वे तीर्थमाहात्म्यमुत्तमम् ।

कपालमोचनमिति नाम चक्रुः समागताः ॥१३॥

तत्रापि सुमहत्तीर्थं विश्वामित्रस्य विश्रुतम् ।

ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः ॥१४॥

तस्मिंस्तीर्थवरे स्त्रात्वा ब्राह्मण्यं लभते ध्रुवम् ।

ब्राह्मणस्तु विशुद्धात्मा परं पदमवाप्नुयात् ॥१५॥

ततः पृथूदकं गच्छेन्नियतो नियताशनः ।

तत्र सिद्धस्तु ब्रह्मर्षी रुषङ्गुर्नाम नामतः ॥१६॥

जातिस्मरो रुषङ्गुस्तु गङ्गाद्वारे सदा स्थितः ।

अन्तकालं ततो दृष्ट्वा पुत्रान् वचनमब्रवीत् ।

इह श्रेयो न पश्यामि नयध्वं मां पृथूदकम् ॥१७॥

विज्ञाय तस्य तद्भावं रुषङ्गोस्ते तपोधनाः ।

तं वै तीर्थे उपानिन्युः सरस्वत्यास्तपोधनम् ॥१८॥

स तैः पुत्रैः समानीतः सरस्वत्यां समाप्लुतः ।

स्मृत्वा तीर्थगुणान् सर्वान् प्राहेदमृषिसत्तमः ॥१९॥

सरस्वत्युत्तरे तीर्थे यस्त्यजेदात्मनस्तनुम् ।

पृथूदके जप्यपरो नूनं चामरतां व्रजेत् ॥२०॥

तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्मिता ।

पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः ॥२१॥

चातुर्वर्ण्यस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत् ।

तस्याभिध्यायतः सृष्टिं ब्रह्मणो व्यक्तजन्मनः ॥२२॥

मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा ।

ऊरुभ्यां वैश्यजातीयाः पदभ्यां शूद्रास्ततोऽभवन् ॥२३॥

चातुर्वर्ण्यं ततो दृष्ट्वा आश्रमस्थं ततस्ततः ।

एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीति संज्ञितम् ॥२४॥

तत्र स्त्रात्वा मुक्तिकामः पुनर्योनिं न पश्यति ।

तत्रैव तीर्थं विख्यातमवकीर्णेति नामतः ॥२५॥

यस्मिंस्तीर्थे वको दाल्भ्यो धृतराष्ट्रममर्षणम् ।

जुहाव वाहनैः सार्धं तत्राबुध्यत् ततो नृपः ॥२६॥

ऋषय ऊचुः

कथं पतिष्ठितं तीर्थमवकीर्णेति नामतः ।

धृतराष्ट्रेण राज्ञा च स किमर्थं प्रसादितः ॥२७॥

लोमहर्षण उवाच

ऋषयो नैमिषेया ये दक्षिणार्थं ययुः पुरा ।

तत्रैव च वको दाल्भ्यो धृतराष्ट्रमयाचत ॥२८॥

तेनापि तत्र निन्दार्थमुक्तं पश्वनृतं तु यत् ।

ततः क्रोधेन महता मांसमुत्कृत्य तत्र ह ॥२९॥

पृथूदके महातीर्थे अवकीर्णैति नामतः ।

जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेस्ततः ॥३०॥

हूयमाने तदा राष्ट्रे प्रवृत्ते यज्ञकर्मणि ।

अक्षीयत ततो राष्ट्रं नृपतेर्दुष्कृतेन वै ॥३१॥

ततः स चिन्तयामास ब्राह्मणस्य विचेष्टितम् ।

पुरोहितेन संयुक्तो रत्नान्यादाय सर्वशः ॥३२॥

प्रसादनार्थं विप्रस्य ह्यवकीर्णं ययौ तदा ।

प्रसादितः स राज्ञा च तुष्टः प्रोवाच तं नृपम् ॥३३॥

ब्राह्मणा नावमन्तव्याः पुरुषेण विजानता ।

अवज्ञातो ब्राह्मणस्तु हन्यात् त्रिपुरुषं कुलम् ॥३४॥

एवमुक्त्वा स नृपतिं राज्येन यशसा पुनः ।

उत्थापयामास ततस्तस्य राज्ञे हिते स्थितः ॥३५॥

तस्मिंस्तीर्थे तु यः स्त्राति श्रद्दधानो जितेन्द्रियः ।

स प्राप्नोति नरो नित्यं मनसा चिन्तितं फलम् ॥३६॥

तत्र तीर्थं सुविख्यातं यायातं नाम नामतः ।

यस्येह यजमानस्य मधु सुस्त्राव वै नदी ॥३७॥

तस्मिन् स्त्रातो नरो भक्त्या मुच्यते सर्वकिल्बिषैः ।

फलं प्राप्नोति यज्ञस्य अश्वमेधस्य मानवः ॥३८॥

मधुस्त्रवं च तत्रैव तीर्थं पुण्यतमं द्विजाः ।

तस्मिन् स्त्रात्वा नरो भक्त्या मधुना तर्पयेत् पितृन् ॥३९॥

तत्रापि सुमहत्तीर्थं वसिष्ठोद्वाहसंज्ञितम् ।

तत्र स्त्रातो भक्तियुक्तो वासिष्ठं लोकमाप्नुयात् ॥४०॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP