संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ७४

श्रीवामनपुराण - अध्याय ७४

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

संनिवृत्ते ततो बाणे दानवाः सत्वरं पुनः ।

निवृत्ता देवतानां च सशस्त्रा युद्धलालसाः ॥१॥

विष्णुरप्यमितौजास्तं ज्ञात्वाऽजेयं बलेः सुतम् ।

प्राहामन्त्र्य सुरान् सर्वान् युध्यध्वं विगतज्वराः ॥२॥

विष्णुनाऽथ समादिष्टा देवाः शक्रपुरोगमाः ।

युयुधुर्दानवैः सार्धं विष्णुस्त्वन्तधीयत ॥३॥

माधवं गतमाज्ञाय शुक्रो बलिमुवाच ह ।

गोविन्देन सुरास्त्यक्तास्त्वं जयस्वाधुना बले ॥४॥

स पुरोहितवाक्येन प्रीतो याते जनार्दने ।

गदामादाय तेजस्वी देवसैन्यमाभिद्रुतः ॥५॥

बाणो बाहुसहस्त्रेण गृह्य प्रहरणान्यथ ।

देवसैन्यमभिद्रुत्य निजघान सहस्त्रशः ॥६॥

मयोऽपि मायामास्थाय तैस्तै रुपान्तरैर्मुने ।

योधयामास बलवान् सुराणां च वरुथिनीम् ॥७॥

विद्युज्जिह्वः पारिभद्रो वृषपर्वा शतेक्षणः ।

विपाको विक्षरः सैन्यं तेऽपि देवानुपाद्रवन् ॥८॥

ते हन्यमाना दितिजैर्देवाः शक्रपुरोगमाः ।

गते जनार्दने देवे प्रायशो विमुखाऽभवन् ॥९॥

तान् प्रभग्नान् सुरगणान् बलिबाणपुरोगमाह ।

पृष्ठतश्चाद्रवन् सर्वे त्रैलोक्यविजिगीषवः ॥१०॥

सम्बाध्यमाना दैतेयैर्देवाः सेन्द्रा भयातुराः ।

त्रिविष्टपं परित्यज्य ब्रह्मलोकमुपागताः ॥११॥

ब्रह्मलोकं गतेष्वित्थं सेन्द्रेष्वपि सुरेषु वै ।

स्वर्गभोक्ता बलिर्जातः सपुत्रभ्रातृबान्धवः ॥१२॥

शक्रोऽभूद भगवान् ब्रह्मन् बलिबाणो यमोऽभवत् ।

वरुणोऽभून्मयः सोमो राहुर्ह्वादो हुताशनः ॥१३॥

स्वर्भानुरभवत् सूर्यः शुक्रश्चासीद बृहस्पतिः ।

येऽन्येऽप्यधिकृता देवास्तेषु जाताः सुरारयः ॥१४॥

पञ्चमस्य कलेरादौ द्वापरान्ते सुदारुणः ।

देवासुरोऽभूत् संग्रामो यत्र शक्रोऽप्यभूद बलिः ॥१५॥

पातालाः सप्त तस्यासन् वशे लोकत्रयं तथा ।

भूर्भुवः स्वरिति ख्यातं दशलोकाधिपो बलिः ॥१६॥

स्वर्गे स्वयं निवसति भुञ्जन् भोगान् सुदुर्लभान् ।

तत्रोपासन्त गन्धर्वा विश्वावसुपुरोगमाः ॥१७॥

तिलोत्तमाद्याप्सरसो नृत्यन्ति सुरतापस ।

वादयन्ति च वाद्यानि यक्षविद्याधरादयः ॥१८॥

विविधानपि भोगांश्च भुञ्जन् दैत्येश्वरो बलिः ।

सस्मार मनसा ब्रह्मन् प्रह्लादं स्वपितामहम् ॥१९॥

संस्मृतो नप्तृणा चासौ महाभागवतोऽसुरः ।

समभ्यागात् त्वरायुक्तः पातालात् स्वर्गमव्ययम् ॥२०॥

तमागतं समीक्ष्यैव त्यक्त्वा सिंहासनं बलिः ।

कृताञ्जलिपुटो भूत्वा ववन्दे चरणावुभौ ॥२१॥

पादयोः पतितं वीरं प्रह्लादस्त्वरितो बलिम् ।

समुत्थाप्य परिष्वज्य विवेश परमासने ॥२२॥

तं बलिः प्राह भोस्तात त्वत्प्रसादात् सुरा मया ।

निर्जिताः शक्रराज्यं च हतं वीर्यबलान्मया ॥२३॥

तदिदं तात मद्वीर्यविनिर्जितसुरोत्तमम् ।

त्रैलोक्यराज्यं भुङ्क्ष्व त्वं मयि भृत्ये पुरः स्थिते ॥२४॥

एतावता पुण्ययुतः स्यामहं तात यत् स्वयम् ।

त्वदङ्घ्रिपूजाभिरतस्त्वदुच्छिष्टान्नभोजनः ॥२५॥

न सा पालयतो राज्यं धृतिर्भवति सत्तम ।

या धृतिर्गुरुशुश्रूषां कुर्वतो जायते विभो ॥२६॥

ततस्तदुक्तं बलिना वाक्यं श्रुत्वा द्विजोत्तम ।

प्रल्हादः प्राह वचनं धर्मकामार्थसाधनम् ॥२७॥

मया कृतं राज्यमकण्टकं पुरा प्रशासिता भूः सुहदोऽनुपूजिताः ।

दत्तं यथेष्टं जनितास्तथात्मजाः स्थितो बले सम्प्रति योगसाधकः ॥२८॥

गृहीतं पुत्र विधिवन्मया भूयोऽर्पित तव ।

एवं भव गुरुणाम त्वं सदा शुश्रूषणे रतः ॥२९॥

इत्येवमुक्त्वा वचनं करे त्वादाय दक्षिणे ।

शाक्रे सिंहासने ब्रह्मन् बलिं तूर्णं न्यवेशयत् ॥३०॥

सोपविष्टो महेन्द्रस्य सर्वरत्नमये शुभे ।

सिंहासने दैत्यपतिः शुशुभे मघवानिव ॥३१॥

तत्रोपविष्टश्चैवासौ कृताञ्जलिपुटो नतः ।

प्रह्लादं प्राह वचनं मेघगम्भीरया गिरा ॥३२॥

यन्मया तात कर्तव्यं त्रैलोक्यं परिरक्षता ।

धर्मार्थकाममोक्षेब्यस्तदादिशतु मे भवान् ॥३३॥

तद्वाक्यसमकालं च शुक्रः प्रह्लादमब्रवीत् ।

यद्युक्तं तन्महाबाहो वदस्वाद्योत्तरं वचः ॥३४॥

वचनं बलिशुक्राभ्यां श्रुत्वा भागवतोऽसुरः ।

प्राह धर्मार्थसंयुक्तं प्रह्लादो वाक्यमुत्तमम् ॥३५॥

यदायत्यां क्षमं राजन् यद्धितं भुवनस्य च ।

अविरोधेन धर्मस्य अर्थस्योपार्जनं च यत् ॥३६॥

सर्वसत्त्वानुगमनं कामवर्गफलं च यत् ।

परत्रेह च यच्छ्रेयः पुत्र तत्कर्म आचर ॥३७॥

यथा श्लाघ्यं प्रयास्यद्य यथा कीर्तिर्भवेत्तव ।

यथा नायशसो योगस्तथा कुरु महामते ॥३८॥

एतदर्थं श्रियं दीप्तां काङ्क्षन्ते पुरुषोत्तमाः ।

येनैतानि गृहेऽस्माकं निवसन्ति सुनिर्वृताः ॥३९॥

कुलजो व्यसने मग्नः सखा चार्थबहिः कृतः ।

वृद्धो ज्ञातिर्गुणी विप्रः कीर्तिश्च यशसा सह ॥४०॥

तस्माद यथैते निवसन्ति पुत्र राज्यस्थितस्येह कुलोद्गताद्याः ।

तथा यतस्वामतलसत्त्वचेष्ट यथा यशस्वी भविताऽसि लोके ॥४१॥

भूम्यां सदा ब्राह्मणभूषितायां क्षत्रान्वितायाम दृढवापिताताम् ।

शुश्रूषणासक्तसमुद्भवायामृद्धिं प्रयान्तीह नराधिपेन्द्राः ॥४२॥

तस्माद् द्विजाग्र्याः श्रुतिशास्त्रयुक्ता नराधिपांस्ते प्रतियाजयन्तुः ।

दिव्यैर्यजन्तु क्रतुभिर्द्विजेन्द्रा यज्ञाग्निधूमेन नृपस्य शान्तिः ॥४३॥

तपोऽध्ययनसम्पन्ना याजनाध्यापने रताः ।

सन्तु विप्रा बले पूज्यास्त्वत्तोऽनुज्ञामवाप्य हि ॥४४॥

स्वाध्याययज्ञनिरता दातारः शस्त्रजीविनः ।

क्षत्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्मिणः ॥४५॥

यज्ञाध्ययनसम्पन्ना दातारः कृषिकारिणः ।

पाशुपाल्यं प्रकुर्वन्तु वैश्या विपणिजीविनः ॥४६॥

ब्राह्मणक्षत्रियविशां सदा शुश्रूषणे रताः ।

शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा ॥४७॥

यदा वर्णाः स्वधर्मस्था भवन्ति दितिजेश्वर ।

धर्मवृद्धिस्तदा स्याद्वै धर्मवृद्धौ नृपोदयः ॥४८॥

तस्माद वर्णाः स्वधर्मस्थास्त्वया कार्याः सदा बले ।

तदवृद्धौ भवतो वृद्धिस्तद्धानौ हानिरुच्यते ॥४९॥

इत्थं वचः श्राव्य महासुरेन्द्रो बलिं महात्मा स बभूव तूष्णीम् ।

ततो यदाज्ञापयसे करिष्ये इत्थं बलिः प्राह वचो महर्षे ॥५०॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP