संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ९५

श्रीवामनपुराण - अध्याय ९५

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


पुलस्त्य उवाच

एतन्मया पुण्यतमं पुराणं तुभ्यं तथा नारद कीर्तितं वै ।

श्रुत्वा च कीर्त्या परया समेतो भक्त्या च विष्णोः पदमभ्युपैति ॥१॥

यथा पापानि पूजन्ते गङ्गावारिविगाहनात् ।

तथा पुराणश्रवणाद दुरितानां विनाशनम् ॥२॥

न तस्य रोगा जायन्ते न विषं चाभिचारिकम् ।

शरीरे च कुले ब्रह्मन् यः श्रृणोति च वामनम् ॥३॥

श्रृणोति नित्यं विधिवच्च भक्त्या सम्पूजयन् यः प्रणतश्च विष्णुम् ।

स चाश्वमेधस्य सदक्षिणस्य फलं समग्रं परिहीनपापः ॥४॥

प्राप्नोति दत्तस्य सुवर्णभूमेरश्वस्य गोनागरथस्य चैव ।

नारी नरश्चापि च पादमेकं श्रृण्वन् शुचिः पुण्यतमः पृथिव्याम् ॥५॥

स्त्राने कृते तीर्थवरे सुपुण्ये गड्गाजलोए नैमिषपुष्करे वा ।

कोकामुखे यत् प्रवदन्ति विप्राः प्रयागमासाद्य च माघमासे ॥६॥

स तत्फलं प्राप्य च वामनस्य संकीर्तयन् नान्यमनाः पदं हि ।

गच्छेन्मया नारद तेऽद्य चोक्तं यद राजसूयस्य फलं प्रयच्छेत् ॥७॥

यद भूमिलोके सुरलोकभ्ये महत्सुखं प्राप्य नरः समग्रम् ।

प्राप्नोति चास्य श्रवणान्महर्षे सौत्रामणेर्नास्ति च संशयो मै ॥८॥

रत्नस्य दानस्य च यत्फलं भवेद् यत्सूर्यस्य चेन्दोर्ग्रहणे च राहोः ।

अन्नस्य दानेन फलं यथोक्तं बुभुक्षिते विप्रवरे च साग्निके ॥९॥

दुर्भिक्षसम्पीडितपुत्रभार्ये यामी सदा पोषणतत्परे च ।

देवाग्निविप्रर्षिरते च पित्रोः शुश्रूषके भ्रातरि ज्येष्ठसाम्ने ।

यत्तत्फलं सम्प्रवदन्ति देवाः स तत् फलं लभते चास्य पाठात् ॥१०॥

चतुर्दशं वामनमाहुरग्र्यं श्रुते च यस्याघचयाश्च नाशम् ।

प्रयान्ति नास्त्यत्र च संशयो मे महान्ति पापान्यपि नारदाशु ॥११॥

पाठात् संश्रवणाद विप्र श्रावणादपि कस्यचित् ।

सर्वपापानि नश्यन्ति वामनस्य सदा मुने ॥१२॥

इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते ।

द्विजस्य निन्दारतिहीनदक्षिणे सहेतुवाक्यावृतपापसत्त्वे ॥१३॥

नमो नमः कारणवामनाय नारायणामितविक्रमाय ।

श्रीशार्ड्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥१४॥

इत्थं वदेद यो नियतं मनुष्यः कृष्णभावनः ।

तस्य विष्णुः पदं मोक्षं ददाति सुरपूजितः ॥१५॥

वाचकाय प्रदातव्यं गोभूस्वर्णविभूषणम् ।

वित्तशाठ्यं न कर्तव्यं कुर्वन् श्रवणनाशकम् ॥१६॥

त्रिसन्ध्यं च पठन श्रृण्वन् सर्वपापप्रणाशनम् ।

असूयारहितं विप्र सर्वसम्पत्प्रदायकम् ॥१७॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP