संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ३०

श्रीवामनपुराण - अध्याय ३०

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


लोमहर्षण उवाच

इति दैत्यपतिः श्रुत्वा वचनं रौद्रमाप्रियम् ।

प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः ॥१॥

बलिरुवाच

प्रसीद तात मा कोपं कुरु मोहहते मयि ।

बलावलेपमूढेन मयैतद्वाक्यमीरितम् ॥२॥

मोहापहतविज्ञानः पापोऽहं दितिजोत्तम ।

यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ॥३॥

राज्यभ्रंशं यशोभ्रंशं प्राप्स्यामीति ततस्त्वहम् ।

विषण्णोऽसि यथा तात तथैवाविनये कृते ॥४॥

त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम् ।

संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ॥५॥

प्रसीद तात मा कोपं कर्तुमर्हसि दैत्यप ।

त्वत्कोपपरिदग्धोऽहं परितप्ये दिवानिशम् ॥६॥

प्रह्लाद उवाच

वत्स कोपेन मे मोहो जनितस्तेन ते मया ।

शापो दत्तो विवेकश्च मोहेनापहतो मम ॥७॥

यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर ।

तत्कथं सर्वगं जानन् हरिं कच्चिच्छपाम्यहम् ॥८॥

यो यः शापो मया दत्तो भवतोऽसुरपुंगव ।

भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीद वै ॥९॥

अद्यप्रभृति देवेशे भगवत्यच्युते हरौ ।

भवेथा भक्तिमानीशे स ते त्राता भविष्यति ॥१०॥

शापं प्राप्य च मे वीर देवेशः संस्मृतस्त्वया ।

तथा तथा वदिष्यामि श्रेयस्त्वं प्राप्स्यसे यथा ॥११॥

लोमहर्षण उवाच

अदितिर्वरमासाद्य सर्वकामसमृद्धिदम् ।

क्रमेण ह्युदरे देवो वृद्धिं प्राप्तो महायशाः ॥१२॥

ततो मासेऽथ दशमे काले प्रसव आगते ।

अजायत स गोविन्दो भगवान् वामनाकृतिः ॥१३॥

अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे ।

देवाश्च मुमुचुर्दुःखं देवमाताऽदितिस्तथा ॥१४॥

ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः ।

धर्मे च सर्वभूतानां तदा मतिरजायत ॥१५॥

नोद्वेगश्चाप्यभूद देहे मनुजानां द्विजोत्तमाः ।

तदा हि सर्वभूतानां धर्मे मतिरजायत ॥१६॥

तं जातमात्रं भगवान् ब्रह्मा लोकपितामहः ।

जातकर्मादिकां कृत्वा क्रियां तुष्टाव च प्रभुम् ॥१७॥

ब्रह्मोवाच

जयाधीश जयाजेय जय विश्वगुरो हरे ।

जन्ममृत्युजरातीत जयानन्त जयाच्युत ॥१८॥

जयाजित जयाशेष जयाव्यक्तस्थिते जय ।

परमार्थार्थ सर्वज्ञ ज्ञानज्ञेयार्थनिः सृत ॥१९॥

जयाशेष जगत्साक्षिञ्जगत्कर्त्तुर्जगदगुरो ।

जगतोऽजगदन्तेश स्थितौ पालयते जय ॥२०॥

जयाखिल जयाशेष जय सर्वहदिस्थित ।

जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥२१॥

मुमुक्षुभिरनिर्देश्य नित्यहष्ट जयेश्वर ।

योगिभिर्मुक्तिकामैस्तु दमादिगुणभूषण ॥२२॥

जयातिसूक्ष्म दुर्ज्ञेय जय स्थूल जगन्मय ।

जय सूक्ष्मातिसूक्ष्म त्वं जयानिन्द्रिय सेन्द्रिय ॥२३॥

जय स्वमायायोगस्थ शेषभोग जयाक्षर ।

जयैकदंष्टप्रान्तेन समुद्धतवसुंधर ॥२४॥

नृकेसरिन् सुरारातिवक्षः स्थलविदारण ।

साम्प्रतं जय विश्वात्मन् मायावामन केशव ॥२५॥

निजमायापरिच्छिन्न जगद्धातर्जनार्दन ।

जयाचिन्त्य जयानेकस्वरुपैकविध प्रभो ॥२६॥

वर्द्धस्व वर्धितानेकविकारप्रकृते हरे ।

त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः ॥२७॥

न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे ।

ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥२८॥

त्वं मायापटसंवीतो जगत्यत्र जगत्पते ।

कस्त्वां वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः ॥२९॥

त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो ।

स वे केवलं देवं वेत्ति त्वां नेतरो जनः ॥३०॥

तदीश्वरेश्वरेशान विभो वर्द्धस्व भावन ।

प्रभवायास्य विश्वस्य विश्वात्मन् पृथुलोचन ॥३१॥

लोमहर्षण उवाच

एवं स्तुतो हषीकेशः स तदा वामनाकृतिः ।

प्रहस्य भावगम्भीरमुवाचरुढसम्पदम् ॥३२॥

स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च ।

मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥३३॥

भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि मया श्रुतम् ।

यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥३४॥

सोऽहं तथा करिष्यामि यथेन्द्रो जगतः पतिः ।

भविष्यति सहस्त्राक्षः सत्यमेतद ब्रवीमि वः ॥३५॥

ततः कृष्णाजिनं ब्रह्मा हषीकेशाय दत्तवान् ।

यज्ञोपवीतं भगवान् ददौ तस्य बृहस्पतिः ॥३६॥

आषाढमददाद दण्डं मरीचिर्ब्रह्मणः सुतः ।

कमण्डलुं वसिष्ठश्च कौशं चीरमथाङ्गिराः ।

आसनं चैव पुलहः पुलस्त्यः पीतवाससी ॥३७॥

उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः ।

शास्त्राण्यशेषाणि तथा सांख्ययोगोक्तयश्च याः ॥३८॥

स वामनो जटी दण्डी छत्री धृतकमण्डलुः ।

सर्वदेवमयो देवो बलेरध्वरमभ्यगात् ॥३९॥

यत्र यत्र पदं विप्रा भूभागे वामनो ददौ ।

ददाति भूमिर्विवरं तत्र तत्राभीपीडता ॥४०॥

स वामनो जडगतिर्मुदु गच्छन् सपर्वताम् ।

साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम् ॥४१॥

बृहस्पतिस्तु शनकैर्मार्गं दर्शयते शुभम् ।

तथा क्रीडाविनोदार्थमतिजाड्यगतोऽभवत् ॥४२॥

ततः शेषो महानागो निःसृत्यासौ रसातलात् ।

साहाय्यं कल्पयामास देवदेवस्य चक्रिणः ॥४३॥

तदद्यापि च विख्यातमहेर्विलमनुत्तमम् ।

तस्य संदर्शनादेव नागेभ्यो न भयं भवेत् ॥४४॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP