संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
कार्तिकस्नानः

धर्मसिंधु - कार्तिकस्नानः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आश्विनस्यशुक्लांदशमीमेकादशीपूर्णमासीवारभ्यमुहुर्तावशिष्टयांरात्रौतीर्थादौगत्वाप्रत्यहंमासपर्यन्तंकार्तिकस्नानंकार्यम् तत्प्रकारः

विष्णुंस्मृत्वादेशकालौसंकीर्त्य नमः कमलनाभायनमस्तेजलशायिने । नमस्तेह्रषीकेशगृहाणार्घ्यं नमोऽस्तुते १

इत्यर्घ्यंदत्वा कार्तिकेऽहंकरिष्यामिप्रातःस्नानंजनार्दन । प्रीत्यर्थं तवदेवेशदामोदरमयासह १

ध्यात्वाहंत्वांचदेवेशजलेस्मिन्स्नातुमुद्यतः । तवप्रसादात्पापंमेदामोदरविनश्यतु २ इतिमन्त्राभ्यांस्नात्वापुनरर्घ्यंद्विर्दद्यात्

तन्त्रमन्त्रौ नित्येनैमित्तिकेकृष्णकार्तिकेपापनाशिने । गृहाणार्घ्यंमयादत्तंराधयासहितोहरे २

कुरुक्षेत्रगङ्गापुष्करादितीर्थविशेषेणफलविशेषः अथान्योऽपिविशेषःकार्तिकंसकलंमासंनित्यस्नायीजितेन्द्रियः ।

जपन्हविष्यभुग्दान्तःसर्वपापैःप्रमुच्यते १ स्मृत्वाभागीरथीविष्णुशिवंसूर्यजलेविशेत् ।

नाभिनात्रेजलेतिष्ठन्व्रतीस्नायाद्यथाविधि २ इदंकार्तिकस्नानंप्रातःस्नानंप्रातः संध्यांचकृत्वाकार्यम्

ताभ्यांविनेतरकर्मानधिकारात् यद्यपिप्रातःसंध्यायाः सूर्योदये समाप्तिस्तथाप्यत्रवचनबलादुदायत्पूर्वसंध्यांसमाप्यकार्तिकस्नानं

कार्यमिति निर्णयसिन्धौउक्तम् नैवंग्रन्थान्तरेदृश्यते एवंमासस्नानाशक्तौत्र्यहंस्नायात् ।

अन्येषामपिकार्तिकमासव्रतानामत्रैवारम्भः तानियथा तुलसीदललक्षेणकार्तिकयोऽर्चयेद्धरिम् ।

पत्रेपत्रेमुनिश्रेष्ठमौक्तिकंलभतेफलम् १ तुलसीमञ्जरीभिर्हरिहरार्चनेमुक्तिःफलम् रोपणपालनस्पर्शैःपापक्षयः

तुलसीछायायांश्राद्धात्पितृप्तिःतुलसीशोभितगृहेतीर्थरूपेयमकिंकरानायान्तिइत्यादितुलसीमाहात्म्यम् एवंधात्रीमाहात्म्यमपि

कार्तिकेधात्रिवृक्षाधश्चित्रान्नैस्तोषयेद्धरिम् । ब्राह्मणान्भोजयेद्भक्त्यास्वयंभुञ्जीतबन्धुभिः २

धात्रीछायासुश्राद्धंधात्रीपत्रैः फलैश्चहरिपूजनंचमहाफलम् देवर्षिसर्वयज्ञतीर्थानांधात्रीवृक्षेनिवासोक्तेःअत्रैवहरिजागरविधिः

जागरं कार्तिकेमासियःकुर्यादरुणोदये । दामोदराग्रेसेनानीर्गोसहस्त्रंफलंलभेत् । १ शिवविष्णुगृहाभावेसर्वदेवालयेष्वपि ।

कुर्यादश्वत्थमूलेषुतुलसीनांवनेष्वपि । २ विषुनामप्रबन्धानियोगायाद्विष्णुसन्निधा ।

गोसहस्त्रप्रदानस्यफलमाप्नोतिमानवः३वाद्यकृत्पुरुषश्चापिवाजपेयफलंलभेत् ।

सर्वतीर्थावगाहोत्थंनर्तकः फलमाप्नुयात् ४ सर्वमेत्तलभेत्पुण्यंतेषांतुद्रव्यदःपुमान् ।

अर्चनाद्दर्शनाद्वापितत्षडंशमवाप्न्युतात् ५ इतिकौस्तुभे सर्वाभावेब्राह्मणानांविष्णुभक्तानांवाश्वत्थवटयोर्वासेवनंकुर्यादितितत्रैव

सरोरुहाणितुलसीमालतीमुनिपुष्पकम् कार्तिकेविहितान्येवंदीपदानंचपञ्चमम् १

कार्तिकेमासोपवासोवानप्रस्थयतिविधवाभिःकार्यः गृहस्थैर्नकार्यः कृच्छ्रंवाप्यतिकृच्छ्रवाप्राजापत्यमथापिवा

एकरात्रंव्रतंकुर्यात्रिरात्रव्रतमेववा १ शाकाहारंपयोहारं फलाहारमथापिवा । चरेद्यवान्नाहारंवासंप्राप्तेकार्तिकेव्रती २ ।

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP