संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथत्रिवेण्यांदेहत्यागविधिः

धर्मसिंधु - अथत्रिवेण्यांदेहत्यागविधिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथत्रिवेण्यांदेहत्यागविधिः येवैतन्वंविसृजन्तिधीरास्तेजनासोअमृत्वंभजन्तेइतिश्रुतिर्माघमासविषया

तनुंत्यजतिवैमाघेतस्यमुक्तिर्नसंशयइतिब्रह्मोक्तेः अन्यमासेतनुत्यागात्स्वर्गप्राप्तिः

तत्रयथाशक्तिसर्वप्रायश्चित्तंकृत्त्वाश्राद्धाधिकार्यभावेस्वीयजीवच्छ्राद्धंसपिण्डान्तंकृत्वागोदानादिकृत्वाक्रुतोपवासः

पारणाहेफलोल्लेखपूर्वकंसंकल्प्यविष्णुंध्यात्वावेणींप्रविशेदिति जीवच्छ्राद्धप्रयोगः

कौस्तुभयेद्रष्टव्यः माघंप्रकृत्य तिलस्नायीतिलोद्वर्तीतिलहोमीतिलोदकी ।

तिलभुक्तिलदाताच षट्‌तिलाःपापनाशना २ इत्युक्तेवाक्येतिलस्नायीपदेन तिलयुक्तोदकेनस्नानं

तिलहोमपदेनायुतलक्षतिलहोमाद्यात्मकस्यग्रहमखस्यापिसंग्रहः

तिलोदकीतितिलयुक्तोदकेनदेवपूजातर्पणसंध्यादिकंपानंचकार्यमित्यर्थःसचहोमस्त्रिधा प्रथमोयुतहोमःस्याल्लक्षहोमस्ततःपरः ।

कोटिहोमस्तृतीयस्तु सर्वकामफलप्रदः १ इति लक्षहोमादिप्रयोगः कुण्डमुण्डपनिर्माणादिसहितःकौस्तुभमयूरवादौज्ञेयः ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP