संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
पवित्रारोपणविधिः

धर्मसिंधु - पवित्रारोपणविधिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

ततोरात्रिंसत्कथाजागरेणातिवाह्यप्रातःकालेसद्योधिवासनेगोदोहान्तरिते

वाकालेपवित्रारोपणाङ्गभूते देवपूजनंपवित्रपूजनंचकरिष्ये

इतिसंकल्प्यदेवंपवित्राणिचफलाद्युपनैवेद्यान्तंगन्धाद्युपचारैःसंपूज्यगन्धदूर्वाषतयुतकंनिष्ठंपवित्रमादाय

देवदेवनमस्तुभ्यं गृहाणेदंपवित्रकम् ।

पवित्रीकरणार्थायवर्षपुजाफलप्रदम् १ पवित्रकंकुरुष्वाद्ययन्मयादुष्कृतंकृतम् । शुद्धोभवाम्यहंदेवत्वत्प्रसादात्सुरेश्वर २

इतिमन्त्रेणमूलसंपुटितेनदत्त्वामध्यमोत्तमपवित्रेवनमालांचैवमेवैतन्मंत्रावृत्त्यादद्यात्अङ्गदेवताभ्योनाम्नासमर्प्य

महानैवेद्यंदत्त्वानीराज्यप्रार्थयेत् ।

मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः । इयंसांवत्सरीपूजातवास्तुगरुडध्वज १ वनमालांयथादेवकौस्तुभसततंह्रदि ॥

तद्वत्पवित्रतंतूस्त्वंप्जां चह्रदयेवह २ जानताजानतावापियत्कृतंनतवार्चनम् । केनचिद्विघ्नदोषेणपरिपूर्णतदस्तुमे ३

मन्त्रहीनंक्रीयाहीनंभक्तिहीनंसुरेश्वर । यत्पूजितंमयादेवपरिपूर्णतदस्तुमे४ अपराधसहस्त्राणिक्रियन्तेहर्निशंमया ।

दासोहमितिमांमत्वाक्षमस्वपरमेश्वर ५ इति अत्रशिवादौगरुडध्वजेत्यादौवृषवाहनेत्यूहः वनमालामितिश्लोकस्य

तुलोपः देव्याम्तुदेवदेवसुरेश्वरेत्यादौदेविदेविसुरेश्वरीत्यादिस्त्रीप्रत्ययातंप्रदोहः कार्यः

शेषंसमानम् ततोगुरुसंपूज्यपवित्रंदत्त्वान्यब्राह्मणेभ्यःसुवासिनीभ्यश्चान्यानिदत्त्वास्वयमपिसकुटुम्बोधारयेत्

देवस्यस्नानादिकोपचारान्पवित्राणुत्तार्यकारयेत् त्रिरात्रान्तेदेवंसंपूज्यपवित्राणिविसर्जयेत् अत्रशिवादिपवित्रारोपणेचतुर्दशीपूर्वविद्धाग्राह्या

एवंपूर्णिमापित्रिमुहूर्तसायाह्नव्याप्तापूर्वविद्धैवग्राह्या

अष्टम्यादितिथ्यन्तराण्यपिपवित्रारोपणेप्रथमपरिच्छेदोक्तसामान्यतिथिनिर्णयानुसारेणग्राह्याणि

इतिपवित्रारोपणविधिः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP