संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
मार्गपालीबन्धनम्

धर्मसिंधु - मार्गपालीबन्धनम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथापराह्णेमार्गपालीबन्धनम् तत्रपूर्वस्यांदिशिकुशकामशमयरज्जुविशेषं

यथाचारंकृत्वोच्चस्तम्भेवृक्षेचबध्वामार्गपालिनमस्तेस्तुसर्वलोकसुखप्रदे ।

विधेयैःपुत्रदाराद्यैः पुनरेहिव्रतस्यमे १ इतिनमस्कृत्यप्रार्थ्यतदधोमार्गेणगोगजादिसहिताः

विप्रराजादयः सवेगच्छेयुः एवंकाशादिमयीवष्टिकांदृढांकृत्वाएकतो राजपुत्राअन्यत्रहीनजातयोजयज्ञानार्थकर्षयेयुः

अत्रहीनजातिजयेराजजयःप्रातर्द्यूतंकार्यमित्युक्तम्‍ एवंनारीभिनिंराजनमपिप्रातरेवकार्यम्‍ रात्रौगीतवाद्याद्युत्सवः

कार्यः नवैर्वस्त्रैश्चसंपूज्यद्विजसंबन्धिबान्धवाइति ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP