संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
दौहित्रनिर्णयः

धर्मसिंधु - दौहित्रनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


हस्तनक्षत्रेसूर्येसतिचान्द्रहस्तनक्षत्रयुतामावास्यागजच्छायातस्यां श्राद्धदानादिकार्यम् इत्यमायांगजच्छाया

आश्विनशुक्लप्रतिपदिदौहित्रेणानुपनीतेनापिसपत्नीकमातामहस्यपार्वणंमातुलेसत्यपिअवश्यंकार्यम्

मातामहीसत्वेकेवलमातामहपार्वणम् इदंजिवत्पितृकेणैवकार्यम् इदंसपिण्डकमपिण्डकंवा

अत्रपुरूरवार्द्रवसंज्ञकाविश्वेदेवाः धूरिलोचना इतिकेचित् इयंप्रतिपदपराह्णव्यापिनी ग्राह्येतिबहवः

संगवव्यापिनीतिकेचित् अस्यश्राद्धस्ययावद्‍वृश्चिकदर्शनंगौणकाल इतिकालतत्त्वविवेचने

इतिमहालयादिनिर्णयोद्देशः ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP