संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
विनायकव्रतम्

धर्मसिंधु - विनायकव्रतम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अत्रचतुर्थ्याचन्द्रदर्शनेमिथ्याभिदूषणदोषस्तेनचतुर्थ्यामुदितस्यपञ्चम्यांदशंनंविनायकव्रतदिनेपिनदोषाय

पूर्वदिनेसायाह्नमारभ्यप्रवृत्तायांचतुर्थ्याविनायकव्रताभावेपिपूर्वेद्युरेवचन्द्रदर्शनेदोषइतिसिध्यति

चतुर्थ्यामुदितस्यनदर्शनमितिपक्षेतुअवशिष्टपञ्चषण्मुहूर्तमात्रचतुर्थीदिनेपिनिषेधापत्तिः इदानींलोकास्तु

एकतरपक्षाश्रयेणीविनायकव्रतदिनेएवचन्द्रंपश्यन्तिनतूदयकालेदर्शनकाले वाचतुर्थीसत्वासत्वेनियमेनाश्रयन्ति

दर्शनेजातेतद्दोषशान्तये सिंहःप्रसेनवमवधीत्सिंहोजाम्बवताहतः ।

सुकुमारकमारोदीस्तवह्येषस्यमन्तकः १ इतिश्लोकजपःकार्यः

तत्रमृन्मयादिमूर्तौप्राणप्रतिष्ठापूर्वंविनायकंषोडशोपचारैःसंपूज्यैकमोदकेनैवेद्यंदत्वासगन्धाएकविंशतिदूर्वागृहीत्वा

गणादिपायोमापुत्रायाघनाशनायविनायकायेशपुत्रायसर्वसिद्धिप्रदायैअकदन्तायेभवक्त्रायमूषकवाहनायकुमारगुरवे

इतिदशनामभिर्दूर्वयोर्द्वयंद्वयंसमर्प्यावशिष्टामेकांदूर्वा

उक्तदशनामभिः समर्पयेत् दशमोदकांन्‌विप्रायदत्त्वादशस्वयंभुञ्जीतेतिसंक्षेपः ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP