संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
तानिच चातुर्मास्येनिषिद्धानि

धर्मसिंधु - तानिच चातुर्मास्येनिषिद्धानि

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

प्रण्यङ्गचूर्णचर्मस्थोदकंजम्बीरंबीजपूरंयज्ञशेषभिन्नंविष्ण्वनिवेदितान्नंदग्धान्नंमसूरंमांसंचेत्यष्टविधमामिषंवर्जयेत्

निष्पाव राजमाषधान्ये लवणशाकंवृन्ताकंकलिङ्गफलंअनेकबीजफलं निर्बीजंमूलकं रक्तमूलकंकूष्माण्डं

इक्षुदण्डंनूतनबदरीधात्रीफलानिचिञ्चांमञ्चकादिशयनमनृतुकालेभार्या परान्नंमधुपटोलंमाषकुलित्थसितसर्षपांश्चवर्जयेत्

वृन्ताकबिल्वोदुम्बरकलिङ्गभिः सटास्तुवैष्णवैःसर्वमासेषुवर्ज्याः अन्यत्रतुगोछागीमहिष्यन्यदुग्धंपर्युषितान्नंद्विजेभ्यः

क्रीतारसाभुमिजलवणंताम्रपात्रस्थंगव्यंपल्वलजलं स्वार्थपक्वमन्नमित्यामिषगणउक्तः चतुर्ष्वपिहिमासेषुहविष्याशीनपापभाक् ।

हविष्याणितुव्रीहिमुद्गयवतिलकङ्गुकलायश्यामाकगोधूमधान्यानिरक्तभिन्नमूलकंसुरणादिकन्दः

सैन्धवसामुद्रलवणंगव्यानिदधिर्सीपर्दुग्धानिपनसाम्रनारीकेलपलानिहरीतकीपिप्पलीजीरकंशुण्ठीचिञ्चाकदलिलवली

धात्रीफलानिगुडेतरेक्षुविकारइत्येतानिअतैलपक्वानि गव्यंतक्रंमाहिषंघृतंक्वचित् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP