संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथचैत्रमासकृत्यम्

धर्मसिंधु - अथचैत्रमासकृत्यम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

प्रथमपरिच्छेदेमासविशेषानपेक्षंसामान्यतस्तिथ्यादिनिर्णयमभिधायास्मिंन्द्वितीयपरिच्छेदेचैत्रादिमासविशेषोपादानेन

प्रतिपदादितिथिषुविहितसंवत्सरकृत्यनिर्णयसारंसंगृह्णीमः अत्रशुक्लप्रतिपदादिरमान्तएवमासः

प्रायेणदाक्षिणात्यैराद्रियतेइतितमेवाश्रित्यनिर्णयउच्यते अत्रकिंचित्पूर्वपरिच्छेदोक्तमपिपुनर्विशेषोक्तिभिर्दृढीक्रियते

इतिपुनरुक्तिर्नदोषाय तत्र मेषसंक्रान्तौपूर्वाः पराश्चदशदशनाड्यः पुण्यकालः रात्रौत्वर्धरात्रात्प्राक्‌संक्रमेपुर्वदिनोत्तरार्धपुण्यम

अर्धरात्रात्परतःसंक्रमेउत्तरदिनस्यपूर्वार्धपुण्यम् अर्धरात्रेसंक्रमेदिनद्वयेपुण्यम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP