संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथग्रहप्रीत्यर्थदानानि

धर्मसिंधु - अथग्रहप्रीत्यर्थदानानि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथग्रहप्रीत्यर्थदानानि माणिक्यगोधूमधेनुरक्तवस्त्रगुडहेमताम्ररक्तचन्दनकमलानिरवेःप्रीत्यर्थदानानि

वंशपात्रस्थतण्डुलकर्पूरमौक्तिकश्वेतवस्त्रघृतपूर्णकुम्भवृषभाश्चन्द्रस्य प्रवालगोधूममसूरिकारक्तवृषगुडसुवर्णरक्तवस्त्रताम्राणिभौमस्य

नीलवस्त्रसुवर्णकांस्यमुद्गगारुत्मतदासीहस्तिदन्तपुष्पाणिबुधस्य पुष्परागमणिहरिद्राशर्कराश्वपीतधान्यपीतवस्त्रलवणसुवर्णानिसुरगुरोः

चित्रवस्त्रश्वेताश्वधेनुवज्रमणिसुवर्णरजतगन्धतण्डुलाःशुक्रस्य इन्द्रनीलमाषतैलतिलकुलित्थमहिषीलोहकृष्णधेनवःशनेः

गोमेदाश्वनीलवस्त्रकम्बलतैलतिललोहानिराहोः वैडूर्यतैलतिलकम्बलकस्तूरीच्छागवस्त्राणिकेतोर्दानानि

शनिपीडापरिहारार्थं शनिवारेतैलाभ्यङ्गस्तैलदानंच ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP