संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अत्रनवरात्रेघटस्थापनं

धर्मसिंधु - अत्रनवरात्रेघटस्थापनं

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


प्रातर्मध्याह्नेप्रदोषकालेचेतित्रिकालं द्विकालमेककालं वास्वस्वकुलदेवतापूजनंसप्तशत्यादिजपोऽखण्डदीपः

आचारप्राप्तमालाबन्धनं उपवासनक्तैकभ्क्तादिनियमः

सुवासिनीभोजनंकुमारीभोजनपूजनादिअन्तेसप्तशत्यादिस्तोत्रमंत्रहोमादिइत्येतानिविहितानि

एतेषांमध्येक्वचित्कुलेघटस्थापना दीनिद्वित्रादीन्येवानुष्ठीयन्तेनसर्वाणि

क्वचित्‌घटस्थापनादिरहिताइकानिचित्क्वचित्प्तर्वाण्येवेत्येतेषांसमुच्चयविकल्पौ

कुलाचारानुसारेणव्यवस्थितौज्ञेयौकुलपरंपराप्राप्तादधिकंशक्तिसत्वेपिनानुष्टेयमितिशिष्टाचारः

फलकामनया प्रार्थितमुपवासादिकंकुलाचाराभावेपिकुर्वन्ति इदंकलशस्थापनंरात्रौनकार्यम्‍

तत्रकलशस्थापनार्थंशुद्धमृदावेदिकांकृत्वापञ्चपल्लवदूर्वापलताम्बूलकुङ्‌कुमधूपादिसंभारान्संपादयेत्‍ ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP