संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
कृष्णाष्टमीकालाष्टमी

धर्मसिंधु - कृष्णाष्टमीकालाष्टमी

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


कार्तिककृष्णाष्टमीकालाष्टमी इयंपूर्णिमान्तमासपक्षेमार्गशीर्षेकृष्णाष्टमीत्युच्यते

सेयंमघ्याह्नव्यापिनीग्राह्या दिनद्वयेमध्याह्नव्याप्तौपूर्वैवेतिसिन्धौस्थितम् प्रदोषव्यापिनीतिकौस्तुभे

उभयदिनेप्रदोषव्याप्तौतदेकदेशस्पर्शेवापरैव

यदापूर्वत्रप्रदोषव्याप्तिरेवपरत्रमध्याह्नव्याप्तिरेवतदाबहुशिष्टाचारानुरोधात्प्रदोषव्याप्त्यैवनिर्णयोनमध्याह्नव्याप्तेतिभाति

अत्रकालभैरवपूजांकृत्वात्रयोऽर्घ्यादेयाः उपवासोजागरश्चकार्यः

इतिश्रीमदनन्तोपाध्यायसुनुकाशीनाथोपाध्यायविरचित्तेधर्मसिन्धुसोरकार्तिकमासकृत्यनिर्णयोद्दशः समाप्तः ॥

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP