संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
महाष्टमीनिर्णयः

धर्मसिंधु - महाष्टमीनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमहाष्टमीघटिकामात्राप्यौदयिकीनवमीयुताग्राह्या

सप्तमीस्वल्पयुतासर्वथात्याज्यायदातुपूर्वत्रसप्तमीयुतापरत्रेदयेनास्तिघटिकान्यूनावावर्तते

तदापूर्वासप्तमीविद्धापिग्राह्या इयंभौमवारेऽतिप्रशस्ता यदाचपूर्वदिनेषष्टिघटिकाष्टमी

परदिनेमुहूर्तादिव्यापिनीतदानवमीयुतामप्युत्तरांत्यक्त्वा संपूर्ण त्वात्पूर्वैवग्राह्या

एवंनवम्याःक्षयवशेनदशमीदिने सूर्योदयोत्तरमनुवृत्त्यभावेऽष्टमीनवमीयुतामौदयिकीमपित्यक्त्वासप्तमीयुतैवाष्टमीग्राह्या

अष्टम्यांपुत्रवतोपवासोनकार्यः कुलाचारप्राप्तौकिंचिद्भक्ष्यंप्रकल्पकार्यः

महानवमीतुबलिदानव्यतिरिक्तविषयेपूजोपोषणादावष्टमीविद्धाग्राह्या

साचयदिअष्टमीदिनेसायंत्रिमुहूर्तास्यात्तदैवग्राह्यात्रिमुहूर्तन्यूनत्वेपरैवग्राह्या

नवमीप्रयुक्तमहाबलिदानेतुदशमीविद्धायदाशुद्धाधिकानवमीतदाबलिदानमपिपूर्णत्वात्पूर्वत्रैवकार्यम्

अष्टमीनवम्योःसंधौपूजोक्तासाष्टमीनवम्योःपृथक्त्वेदिवा

रात्रौवाष्टम्यन्तनाडीनवम्याद्यनाड्योःकार्यायदितुअष्टमीनवम्योर्मध्याह्नेऽपराह्णेवायोगस्तदाष्टमीनवमीपूजयोरप्येकदिने

एवप्राप्तेरष्टमीनवमीपूजांतत्संधिपूजांचतन्त्रेणकरिष्ये इतिसंकल्प्यतन्त्रेण पूजाकार्या

यदिशुद्धधिकाष्टमीतदापूर्वेद्युरष्टमीपूजापरेद्युः संधिपूजानवमी पूजयोस्तन्त्रम्

अत्रनवरात्रेस्वयंपूजादिकंकर्तुमशक्तावन्येनकारयेत् षोडशोपचारपूजाविस्तारकर्तुमशक्तोगन्धादिपञ्चोपचारपूजाकुर्यात्

नवम्यां पूजांविधायहोमः कार्यः केचिदष्टम्यामेवहोमइत्याहुः अन्येतुअष्टम्यामुपक्रम्यनवम्याहोमः समापनीयः

सचारुणोदयमारभ्यसायंकालपर्यन्तमष्टमीनवम्योःसंधौसंभवति

निशायांतत्संधौतुरात्रौहोमादेरयोग्यत्वान्नवम्यामेवहोमोपक्रमसमाप्तिकार्येइत्याहुःअत्रयथाकुलाचारंव्यवस्था

सचहोमोनवार्णवमन्त्रेणकार्यःअथवाजयन्ती मङ्गलाकालीतिश्लोकेन अथवानमोदेव्यैमहादेव्यैइति श्लोकेन

अथवासप्तशतीश्लोकैः अथवासप्तशतीस्तोत्रस्यसप्तशतमन्त्रैः

कवचार्गलाकीलकरहस्यत्रयश्लोकसहितैर्होमःसप्तशतमन्त्रविभागोऽन्यत्रज्ञेयःअत्रापिविकल्पेषुयथाकुलाचारंव्यवस्था

होमद्रव्यंच सर्पिर्मिश्रितंशुक्लतिलमिश्रंचपायसम् केवलतिलैर्वाहोमः

क्वचिंत्किशुकपुष्पदुर्वासर्षपलाजपूगयवश्रीफलरक्तन्नन्दनखण्डनानाविधफलानामपिपायसेमिश्रणंकार्यमित्युक्तम्

होमश्चजपदशांशेनकार्यः कुलाचारप्राप्तश्चेन्नृसिंहभैरवादिदैवत्यमन्त्रहोमोऽपिकार्यः अत्रसविस्तरः

सग्रहमखोहोमप्रयोगः कौस्तुभज्ञेयः ।

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP