संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
लिङ्गविशेषेणफलविशेषः

धर्मसिंधु - लिङ्गविशेषेणफलविशेषः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


लिङ्गविशेषेणफलविशेषः आयुष्यंहीरजेलिङ्गे मौक्तिकेरोगनाशः वैडूर्ये शत्रुनाशः पद्मरागेलक्ष्मीः

पुष्परागजेसुखम् ऐन्द्रनीलेयशः मारकतेपुष्टिः स्फटिकेसर्वकामाः राजतेराज्यंपितृमुक्तिः हैमेसत्यलोकः

ताम्रेपुष्टिरायुश्च पैत्तले तुष्टिः कांस्येकीर्तिः लोहेशत्रुनाशः सीसजेआयुष्यम् मतान्तरे सौवर्णेब्रह्मस्वपरिहारः

स्थिरलक्ष्मीश्च एवंगन्धमयेसौभाग्यम् हस्तिदन्तजेसेनापत्यम् व्रीहादि धान्यपिष्टजेपुष्टिसुखरोगनाशादि

माषजेस्त्रीः नवनीतेसुखम् गोमयजेरोगनाशः गौडेन्नादि वंशाङ्‌कुरजेवंशवृद्धिरित्यन्यत्रविस्तरः

एवंलिङ्गसंख्याविशेषात् फलविशेषः कौस्तुभे ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP