संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
द्वितीयदिन विधीः

धर्मसिंधु - द्वितीयदिन विधीः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

परेद्युरेवनिशीथव्यापिनीअष्टमी परेद्युरेवनिशीत्थादन्यत्ररोहिणीयुक्ताचेत्येकःपक्ष यथासप्तमी

४७ अष्टमी ५० अष्टमीदिनेकृत्तिका ४६ अत्रपक्शेपरैवाष्टमी ग्राह्या

एतत्तुल्ययुक्त्यापूर्वेद्युरेवनिशीथव्यापिनीपूर्वेद्युरेवनिशीथादन्यत्ररोहिणीयुतेतिपक्षेपिपूर्वैवग्राह्या

दिनद्वयेपिनिशीथादन्यत्ररोहिणीयुतापरेद्युरेवनिशीथव्यापिनीतिद्वितीयःपक्षः सप्तमी ४८ तद्दिने कृत्तिका ३० अष्टमी ४८ रोहिणी २५

अत्रापिपरैवग्राह्यादिनद्वयेनिशीथादन्यत्ररोहिणीयुक्तापूर्वेद्युरेवनिशीथव्यापिनीतितृतीयोयथा

सप्तमी २५ कृत्तिका ४८ अष्टमी २० रोहिणी ४३ अत्रापिपरैव रोहिणीयोगसाम्येपिपूर्वत्रसप्तमीविद्धत्वात्

यथावाष्टमी ६०।४ कृत्तिका ५० अत्र पूर्वैवग्राह्या अहोरात्रद्वयेरोहीणीयोगसाम्येपिपूर्वस्याः

शुद्धत्वात्पूर्णव्याप्तेश्चदिनद्वयेपिनिशीथव्यापिनीपरेद्युरेवनिशीथादन्यत्ररोहिणीयुतेतिचतुर्थः यथा

सप्तमी ४३ अष्टमी ४९ कृत्तिका ४६ अत्रपरैवाष्टमी एवं दिनद्वयेपिनिशीथव्यापिनीपूर्वत्रैव

निशीथादन्यत्ररोहिणीयुतेतिपंचमी यथासप्तमी ४१ तद्दिनेरोहिणी ४३ अष्टमी ४७ अत्रपूर्वैवाष्टम्युपोष्या

दिनद्वयेपनिशीथव्यापिनीदिनद्वयेनिशीथादन्यत्ररोहिणीयुतेतिषष्ठो पिनिशीथाव्यापिनीपूर्वेद्युरेवनिशीथादन्यत्ररोहिणीयुतेतिसप्तमोयथा

सप्तमी ४८ तद्दिनेरोहिणी ५८ अष्टमी ४२ अत्रपरैवाष्टमी ग्राह्या अत्रैवपक्शेपरेद्युरेव

उभयत्रवानिशीथादन्यत्ररोहिणीयोगेपिपरैवेतिकैमुत्येनसिद्धम् पूर्वेद्युरेवनिशीथव्यापिनीपरेद्युरेवनिशीथादन्यत्ररोहिणीयुतेतिचरमःपक्षः

यथा सप्तमी३० अष्टमी २५ तद्दिनेकृत्तिका ५ यथावाष्टमी ६०।४

अष्टमीशेषदिनेकृत्तिका १ अत्रोदाहरणद्वयेपिपरैवाष्टमीग्राह्या स्वल्पस्यापिरोहिणीयोगस्यप्राशस्त्येन

मुहूर्तमात्रायाअपिपरस्याग्राह्यतयापूर्वत्रविद्यमानायानिशीथव्याप्तेरनादरात् सर्पपक्षेषुयदिपरदिनेमुहूर्तन्यूनावर्ततेनावर्ततेदासानग्राह्या

किंतुपूर्वैवेतितुपुरुषार्थचिन्तामणावुक्तम् परेद्युरेवनिशीथव्यापिनीपूर्वेद्युरेवनिशीथादन्यत्ररोहिणीयुता यथा सप्तमी ४८ रोहिणी ५५ अष्टमी ४८

अत्रपरैव विद्धायांनिशीथोत्तरं रोहिणीयोगस्याप्रयोजकत्वात् अत्रविस्तरेणोक्तानांबहुपक्षाणांसंक्षेपेणनिर्णय संग्रहः पुरुषार्थाचिन्तामणौ

शुद्धसमायांशुद्धन्यूनायांवाविद्धसमायांविद्धन्यूनायां वाकवेलाष्टम्यांसंदेहएवनास्ति शुद्धाधिकाऽपिकेवलाष्टमीपूर्वैव

विद्धाधिकातुपूर्वदिनएवनिशीथव्याप्तौपूर्वा दिनद्वयेनिशीथव्याप्तावव्याप्तौवापरैवेति ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP