संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
शिवनिर्माल्यविचार

धर्मसिंधु - शिवनिर्माल्यविचार

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


शिवनिर्माल्यग्रहणाग्रहणविचारस्तृतीयपरिच्छेदेज्ञेयः मासशिवरात्रिनिर्णयः प्रथमपरिच्छेदेउक्तः

शिवरात्रिव्रतोद्यापनंकौस्तुभादौज्ञेयम् मासशिवरात्रिव्रतोद्यापनमपिकौस्तुभेस्पष्टम्

माघामावास्यायामपराह्णव्यापिन्यांयुगादित्वादपिण्डकंश्राद्धंकार्यम् तच्चदर्शश्राद्धेनसहतन्त्रंकार्यम्

माघामावास्यायांशततारकायोगेपरमःपुण्यकालस्तत्रश्राद्धात्परमापितृतृप्तिः

इतिश्रीमदनन्तोपाध्यायसुनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेमाघमासकृत्यनिर्णयोद्देशः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP