संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथमाघमासः

धर्मसिंधु - अथमाघमासः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमाघमासःकुम्भसंक्रान्तौपूर्वषोडशनाड्यःपुण्याःमाघेवेणीस्नानमहिमासितासितेतुयत्स्नानंमाघमासेयुधिष्ठिर ।

नतेषांपुनरावृत्तिःकल्पकोटिशतैरपि १ कुरुक्षेत्रसमागङ्गायत्रकुत्रवगाहिता ।

तस्माद्दशगुणाविन्ध्येकाश्यांशतगुणाततः २ काश्याःशतगुणाप्रोक्तागंगायमुनयान्विता ।

सहस्त्रगुणिता सापिमाघे पश्चिमवाहिनी ३ ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP