संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
चंपाषष्ठी

धर्मसिंधु - चंपाषष्ठी

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


मार्गशीर्षशुक्लषष्ठीचंपाषष्ठीमहाराष्ट्रेषुप्रसिद्धा अत्रतिथिद्वैधेयस्मिन्दिनेरविवारभौमवारशततारकावैधृतीनामध्येऽधिकैर्योगः

सापूर्वापरावामुहूर्तत्रयव्यापिनीग्राह्या दिनद्वयेपियोगाभावेपरैवत्रिमुहूर्ताग्राह्या इयमेवस्कन्दषष्ठीसापूर्वाग्राह्या

अथ सप्तम्यांसूर्यव्रतंतद्विधिः कौस्तुभे मृगयुतायांपौर्णमास्यांलवणदाने सुन्दररूपता ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP