संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
माघशुक्लसप्तमीरथसप्तमी

धर्मसिंधु - माघशुक्लसप्तमीरथसप्तमी

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


माघशुक्लसप्तमीरथसप्तमी सारुणोदयव्यापिनीग्राह्यादिनद्वयेऽरुणोदयव्याप्तौपुर्वा

यदाघटिकादिमात्राषष्ठीसप्तमीचक्षयवशादरुणोदयात्पूर्वसमाप्यतेतदाषष्ठीयुक्ताग्राह्या

तत्रषष्ठ्यांसप्तमीक्षयघटीःप्रवेश्यारुणोदयेस्नानंकार्यम् अत्रव्रते षष्ह्यामेकभक्तंकुत्वासप्तम्यामरुणोदयेस्नानंकार्यम् तत्रमन्त्रः

यदाजन्मकृतंपापं मयाजन्मसुजन्मसु । तन्मेरोगंचशोकंचमाकरीहंतुसप्तम १ एतज्जन्मकृतंपापंयच्चजनमन्तरार्जितम् ।

मनोवाक्कायजंयचज्ञाताज्ञातेचयेपुनः २ इतिसप्तविधंपापंस्नानान्मेसप्तसप्तिके ।

सप्तव्याधिसमायुक्तंहरमाकरिसप्तमि ३ अथार्घ्यमन्त्रः सप्तसप्तिवहप्रीतसप्तलोकप्रदीपन ।

सप्तमीसहितोदेवगृहाणार्घ्यंदिवाकर १ इति इयंचमन्वादिरपि शुक्लपक्षमन्वादित्वात्पौर्वाह्णिकीग्राह्येत्युक्तम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP