संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
सूर्यस्यवृष्टसंक्रमोत्तरं

धर्मसिंधु - सूर्यस्यवृष्टसंक्रमोत्तरं

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सूर्यस्यवृष्टसंक्रमोत्तरंसप्तमदिनेऽगस्त्योऽस्तंप्रयाति सिंहसंक्रान्त्युत्तरमेकविंशतितमेदिनेउदयमेति

तत्रकन्यासंक्रान्तेःपूर्वसप्तद्नमध्येऽगस्त्यपूजनंतदर्घादिकंकार्यम् भाद्रपदपौनमास्यां

प्रपितामहात् परान्पित्रादींस्त्रीन्सपत्नीकानवसुरुद्रादिरुपानमातामहादित्रय्म्चसप्त्नीकमुद्दिश्यश्राद्धंकार्यम्

इदंपार्वणत्वादपराह्णेपुरूरवार्द्रवदेवयुक्तंसपिण्डकंकार्यम्

केइच्त्तुप्रपितामहस्यपित्रादित्रयमात्रमुद्दिश्यनान्दिश्राद्धधर्मेणसत्यवसुदेवयुक्तंश्राद्धंकार्यंनात्रमातामहाद्युददेशइत्याहुः

इदंप्रोष्ठपदीश्राद्धंसकृन्महालयपक्षेसकलकृष्णपक्षव्यपिमहालयपक्शेचावश्यकम् पञ्चम्यादिमहालयपक्षेषुकृताकृतम्।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP