संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
नवरात्र गौणपक्षः

धर्मसिंधु - नवरात्र गौणपक्षः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथनवरात्रेऽनुकल्पाःतृतीयादिनवम्यन्तंसप्तरात्र्म्वाकर्तव्यम् पञ्चम्यादिपञ्चरात्रंवासप्तम्यादित्रिरात्रंवा

अष्टम्यादिद्विरात्रंवा एकाहपक्षेकेवलाष्टम्यांकेवलनवम्यांवा एषांपक्षाणांस्वस्वकुलाचारानुसारेण

प्रतिबन्धादिनापूर्वपूर्वपक्षासंबवानुसारेणवाव्यवस्थातत्रतृतीयापञ्चम्योनिर्णयःप्रतिपदादिवत्

सप्तम्यादेस्तुनिर्णयोवक्ष्यते नवरात्रादिपक्षेषुक्षयवृद्धिवशेनदिनाधिक्यन्यूनत्वे पूजाद्यावृत्तिः

कार्या केचित्तुदिनक्षयेष्टावेवपूजाश्चण्डीपाठांश्चकुर्वन्ति इदं देवीपूजनात्मकंनवरात्रकर्मनित्यं

अकरणेदोषश्रवणात् फलश्रवणात्काम्यंच ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP