संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उपशमप्रकरणम्| सर्गः ६९ उपशमप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ उपशमप्रकरणम् - सर्गः ६९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।सर्वदा सर्वसंस्थेन सर्वेण सह तिष्ठता ।सर्वकर्मरतेनापि मनः कार्यं विजानता॥१॥न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु ।नाकाशे नाप्यधो नाग्रे न दिक्षु न लतासु च ॥२॥न बहिर्विपुलाभोगे न चैवेन्द्रियवृत्तिषु ।नाभ्यन्तरे न च प्राणे न मूर्धनि न तालुनि ॥३॥न भ्रूमध्ये न नासान्ते न मुखे न च तारके ।नान्धकारे न चाभासे न चास्मिन्हृदयाम्बरे ॥४॥न जाग्रति न च स्वप्ने न सुषुप्ते न निर्मले ।नासिते न च वा पीतरक्तादौ शबले न च ॥५॥न चले न स्थिरे नादौ न मध्ये नेतरत्र च ।न दूरे नान्तिके नाग्रे न पदार्थे न चात्मनि ॥६॥न शब्दस्पर्शरूपेषु न मोहानन्दवृत्तिषु ।न गमागमचेष्टासु न कालकलनासु च ॥७॥केवलं चिति विश्रम्य किंचिच्चेत्यावलम्बिनि ।सर्वत्र नीरसमिव तिष्ठत्वात्मरसं मनः ॥८॥तत्रस्थो विगतासङ्गो जीवोऽजीवत्वमागतः ।व्यवहारमिमं सर्वं मा करोतु करोतु वा ॥९॥अकुर्वन्नपि कुर्वाणो जीवः स्वात्मरतिः क्रियाः ।क्रियाफलैर्न संबन्धमायाति खमिवाम्बुदैः ॥१०॥अथवा तमपि त्यक्त्वा चेत्यांशं शान्तचिद्धनः ।जीवस्तिष्ठतु संशान्तो ज्वलन्मणिरिवात्मनि ॥११॥निर्वाणमात्मनि गतः सततोदितात्माजीवोऽरुचिर्व्यवहरन्नपि रामभद्र ।नो सङ्गमेति गतसङ्गतया फलेनकर्मोद्भवेन सहतीव च देहभारम् ॥१२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे शान्तिसमायातयोगोपदेशो नामैकोनसप्ततितमः सर्गः ॥६९॥ N/A References : N/A Last Updated : September 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP