Bhamini Vilas - Page 79

Bhamini Vilas - Page 79


7
This stanza obviously contains the figure of speech called
अप्रस्तुतप्रशंसा, अप्रस्तुतप्रशंसा is 8 figure of speech whereby some-
thing intended to be mentioned or described is not directly
mentioned or described, but only indirectly by mentioning or
describing a different thing altogetber, on the strength of
similar charaeteristies, ete of. अप्रस्तुनेन व्यवहारेण साटृश्यादिवक्ष्यभाण -
प्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साप्रस्तुतप्रशंसा ॥-B. G. This
fignre of Indirect Description is possible in five different
ways: ! When some Particular is described through the
description of a General, e. g. in vs, 75 below ( Fa ana ae
etc.' ) the poet refers to the wicked in general, though he
really intends to refer to the wickedness of some particular
individual, ii, when soms General is aescribed through a
Particular, ०. g., in vs. 76 belo w ( पाण्डित्यं परिहृश्य ete. ) the poet
means to show that good turns done to the wicked are never
appreciated-they are simply wasted; but this the poet conveys
through the description of an individual ga. iii. when a
एतादशाः करटिनः करटाः पूर्वोक्तविश्वान्निन्यजीविनः शतशोऽसुराः सन्ति यस्येति स
तथा । अनेकदुष्टासुरचमूनायकस्य । भौमासुरस्येति यावत् । तेन स्वगहे रोधितवेन
तत्संबान्धिन्यः करिण्यः करशव्दितत्रलिग्रहणशालिन्योऽनेकराजानां षोडशसहस्रसंख्या -
काः कन्यका इत्यर्थैः । तास्तु निरुक्तरोधनवशात्कारम्यास्परदं यथा स्यात्तथा दिगन्ते
कचिद्दिकप्रान्ते श्रूयन्त इति यावत् | तस्मात्ता अपि न सद्यः संभोगाहां भवन्तीति
भावः । तथा मृगा मृगयन्ति राधादिगोप्युपभोग्यत्वकीर्तित्रह्णेन श्रीकृष्णमन्वेषयन्तीति
मृगाः । कुञ्जादिमथुरानार्य इत्यर्थः । तास्त्वसमशीलाः सामान्यवीनितालेनातुल्यस्व -
भावाः खळु । तस्मात्तासु तु पुरुषोत्तमस्य भगवतः कदाप्यनुचित एद विहार इति
रहस्यम् । एवं च युक्तमेत्रास्यास्मान्वच्चयतः संभोगस्थलराहित्यमधुनेति तत्त्वम् ॥
4 f: कचिद्विशेषः सामान्यात्सामान्यं वा विशेषन: ।
कार्यान्तिमित्तं कार्य च हेतोरथ समात्ममम ।
अप्रस्तुन.त्प्रस्तुतं चेद् गण्यते पञ्चधा ततः ।।
अप्रस्तुतप्रशंसा स्यात्
-S. D. 10. 58-59.

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP