Bhamini Vilas - Page 78

Bhamini Vilas - Page 78


6
supported with fanciful interpretations of details, prove the
commentator's knowledge and ingenuity,
scarcely his point.
no
doubt-but
दयः, अयमपरोक्षो नृपपतिर्क्तृत्त्या नृहरिः । इदानीमित्याय्युत्ता्ेशेषं प्राग्वदेव ।
एवं करटिशब्देनाप्येतद्र्थ्यत्वेनासुरा एव ज्ञेयाः | ते तु दिगन्ते श्रूयन्ते । समुद्रपाताला-
दिनिविष्टवादव्तमानल्वेन केवलनाकण्न्त एवेत्यर्थः । तद्वत्करिणीपदेनापि कयाधू-
प्रभुतयोऽसुरत्रियो बोध्याः । तथा नृगयन्त्यन्वेपयन्तीति व्युत्पत्त्या शुकपुत्रादयस्त-
न्मन्त्रिण एव वृगशब्दिताः । तस्माद्गवतो नारसिंहस्य पुनः शौर्येप्रकाशने न किमपि
प्रकृते पात्रमिति हिरण्यकशिपुवधादितच्चरितात्मकवस्तुव्यजनेन विचित्रं तच्छौयंश्वयमिति
द्योतितम् । नेन तस्य कविकर्तृकनमस्क्रियात्मकमपि मङ्गलं ध्वन्यते । तस्यास्तवत्तोऽहं
निकृष्टो मत्तस्त्वमुन्कृष्ट इति भावनापूर्वककायिकादित्रिविधप्रह्लीभावैकरूपावात् ॥ पक्षे
* शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च | ज्ञानं विज्ञानमास्तिक्यं व्रह्मकर्म स्वभाव-
जम् ॥ इति स्मृते्ृंगयन्त्यन्वेपयन्ति सदसद्वस्तु विचारयन्ति ते मृगा ब्राह्मणा-
स्तान्पाति त्रिःसप्तवारं क्षत्रक्षपणपर्वकं पृथ्वीप्रदानेन पालयतीति तथा | श्रीमत्पर-
शुराम इत्यर्थः । नखानां न विद्यने खमाकाशपदवाच्यमवकाशजातं येषां ते
तथा । वध्यराहित्येन निरवकाशानां शराणामित्यर्थः । नजु कुत एवमिति चेत्त्राह-
दिगन्त इति पूर्वाधेन । करटिन ऐरावतायष्टदिग्गजोपलाक्षिता जहस्वार्थलक्षणया तत्स्वा-
मिन इन्द्रादिलोकपाला इत्र्थः । तेषां मदमलिनगण्डल्वं तु मदजन्यस्वेदादेव बोध्यम् ।
एवं करिष्यः करा राजग्राह्मनियतधनभागास्ते विद्यन्ते येषां नृपाणां तेषां ल्रिय इत्यर्थः ।
स्वनिहतराजरमण्य इति यावत् । तद्वन्मृगा निरुक्तव्युत्पत्त्या विचारशीला जनकादि-
क्षत्रिया इत्यर्थः । इदं हि श्रीमत्परुरामविजयोत्तरं स्वगतमेव कश्यपादिसप्तर्षिवचनम् ।
उक्तार्थेमेवान्यत् ॥ पक्षे गोपीसान्त्वनारथै भगवता प्रेषितमुद्धवं प्रति राधिकावाक्यमि -
दम् ॥ तथा हि । हे उद्धव, अयमस्मद्युद्धिस्थत्वेन प्रत्यक्षः । एतेन प्रीत्यतिशयः
सूचितः । मृगेति । मृगो हरिणस्तद्वत्पतिः । स यथा वन एव प्रायः कीडति तद्वदयं
श्रीकृष्णो वृन्दावन एवास्मद्गतों । न तु ग्रामादौ प्रसिद्धस्तथेत्यर्थेः । अस्मज्जारः ।
श्रीकृष्ण इति यावत् । एवं चास्मान्वचयित्वा गतस्तस्थेदं कष्यमाणफलमित्याकूतम् ।
उत्तरार्धशेषस्तु यथाश्रुत एव । तदेतकालावच्छेदेनासिमल्लोके मादग्विलासास्परदं तस्य
नास्त्येवेति भावः । तदेवोपपादयति -दिगन्त इति । मदेति । मदेन मृगमदेन मलि-
नाश्चित्रित्वेन श्यामा गण्डाः कपोला यासां तास्तथा । कस्तरीकलषितकपोला इत्यर्थः।

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP