संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ५७ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ५७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यज्ञदक्षिणा प्रदानम् Translation - भाषांतर गर्ग उवाच -ततः कृष्णेन भीमेन प्रार्थयित्वा द्विजान्नृपान् ॥भोजयामास यदुराड्भोजनैर्विविधैरपि ॥१॥सच्छष्कुलीपायसतण्डुलाभैः संयावकापूपसुसूपकाद्यैः ॥सत्फेणिकाद्यैस्तु निमन्त्र्य विप्रान्संभोजयामास विशेषमन्नम् ॥२॥शिखरिणीघृतपूरसुशक्तिकाः सुपटिनीदधिपूपकलप्सिकाः ॥सुवृतसुंदरचन्द्रसुहालिका बटकमोदकपर्पटकैरदात् ॥३॥केचित्फलाशनास्तत्र शुष्कपर्णाशनास्तथा ॥केचिज्जलाशना विप्राः केचिद्दूर्वारसाशनाः ॥४॥केचिद्वाताशना राजञ्जन्मतश्च तपस्विनः ॥भोजनानां च नामानि ते न जानंति विस्मिताः ॥५॥भक्तं च मेनिरे केचिन्मालत्याः कुसुमानि च ॥मोदकाँश्च द्विजाः केचिदुदुंबरफलानि च ॥६॥पायसं फेणिकां दृष्ट्वा चन्द्रबिंबं च मेनिरे ॥पर्पटान्फेणिका दृष्ट्वा पत्राणि किंशुकस्य वै ॥७॥मेनिरेऽर्कफलानीति दृष्ट्वा च मधुशीर्षकान् ॥प्रलेहिकां लप्सिकां च ऋषयश्चंदनद्रवम् ॥८॥दृष्ट्वा ते मिष्टचूर्णं वै बालुकां मुनिसत्तमाः ॥ इति मत्वा द्विजाः सर्वे बुभुजुर्भोजनानि च ॥९॥केचित्पिबंति दुग्धं तु केचिद्द्राक्षारसं तथा ॥केचिदाम्ररसं विप्राः प्रहसंति लुठंति वै ॥१०॥ततः कृष्णस्तु भगवान्भीमेन प्रहसन्मुदा ॥चकार हास्यं विप्राणां संस्थितानां तपस्विनाम् ॥११॥भोजनानां च नामानि मुनयो वदत त्वरम् ॥तान्प्रयच्छामि युष्मभ्यं भीमेन सहितोऽप्यहम् ॥१२॥श्रीकृष्णभीमयोर्वाक्यं निशम्य मुनिसत्तमाः ॥न किंचिदूचुर्मुदिताः प्रपश्यन्तः परस्परम् ॥१३॥तैलंगकर्णाटकगुर्ज्जराद्या-नन्यान्द्विजान्गौडसनाढ्यकादीन् ॥संपूज्य हेमांबररत्नवृन्दै-र्नृपेश्वरो विप्रवरान्ननाम ह ॥१४॥एकलक्षं हयानां च गजानां च सहस्रकम् ॥द्विसहस्रं रथानां च गवां लक्षं विधानतः ॥१५॥शतभारं सुवर्णानामीदृशीं दक्षिणां नृप ॥उग्रसेनस्तु यज्ञांते पूर्वं मह्यं ददौ किल ॥१६॥मदर्द्धं बकदाल्भ्याय ददौ व्यासाय वै तथा ॥तुरगाणां सहस्रं च गजानां शतमेव च ॥१७॥द्विशतं स्यंदनानां च धेनूनां च सहस्रकम् ॥विंशद्भारं सुवर्णानामीदृशं दक्षिणां पुनः ॥१८॥निमंत्रितेभ्यो विप्रेभ्य उग्रसेनो ददौ मुदा ॥गजमेकं रथं गां च स्वर्णभारं च घोटकम् ॥१९॥द्विभारं रजतं चैव यादवेंद्रः प्रहर्षितः ॥ईदृशीं दक्षिणां राजन्ब्राह्मणे ब्राह्मणे ददौ ॥२०॥महाध्वरे कृष्णपुरी तदा बभौमहीतले खे ह्यमरावती यथा ॥तदाऽऽगता मागधसूतकादयोवन्दीजना गायकवारयोषितः ॥२१॥तदा नृपद्वारि महोत्सवोऽभू-न्मृदंगवीणामुरयष्टिवेणुभिः ॥सुतालशंखानकदुंदुभिस्वनैःसंगीतनृत्त्यादिकवाद्यगीतकैः ॥२२॥जगुः सुकण्ठैर्ननृतुः सुतालैःसंगीतगीताक्षरसामगीतैः ॥कौसुंभवस्त्राणि विचालयन्त्यःसंगीतनृत्येन परिस्फुरंत्यः ॥२३॥वन्दीजना मागधगायकाश्चये चागतास्तेभ्य उपागतेभ्यः ॥प्रादाद्धिरण्यं बहुरत्नवृन्दंतथाऽऽगता ह्यप्सरसश्च ताभ्यः ॥२४॥सूतेभ्यो मागधेभ्यश्च सर्वेभ्यो बहुलं धनम् ॥ववर्ष घनवद्राजा हयमेधप्रहर्षितः ॥२५॥तत्पश्चाद्यादवेंद्रस्तु ह्युग्रसेनो महीश्वरः ॥नियुतं तुरगाणां च सहस्रं हस्तिनां तथा ॥२६॥शिबिकानां शतं चैव कुण्डले कटकानि च ॥ तत्रिंशद्भारं सुवर्णानां भूपे भूपे ददौ मुदा ॥२७॥द्विगुणेन यदून्सर्वान्नंदादींश्चैव भूपतिः ॥यशोदाद्याश्च गोप्यश्च देवक्याद्या यदुस्त्रियः ॥२८॥रुक्मिण्याद्या राधिकाद्याः पट्टराज्ञो हरेरपि ॥दिव्यांबरैरलंकारै राज्ञा सर्वाश्च तोषिताः ॥२९॥पुनर्ददौ च गर्गाय राजा ग्रामशतं मुदा ॥स सर्गो ब्राह्मणेभ्यश्च प्रददौ हि क्रमादृषिः ॥३०॥ततः संपूजयामास कृष्णं संकर्षणान्वितम् ॥वस्त्रालंकारतिलकैः स्रग्भिर्नीराजनादिभिः ॥३१॥उवाच कृष्णः प्रहसन्मह्यं राजन्महाध्वरे ॥समर्थेन त्वया ह्यत्र न दत्तं किंचिदेव हि ॥३२॥इति श्रुत्वा नृपः प्राह रामेण सह माधवः ॥यथोक्तां दक्षिणां शीघ्रं गृहाण जगदीश्वर ॥३३॥इत्युक्त्वा प्रददौ राजा हर्षितः प्रेमविह्वलः ॥फलं सर्वं कृष्णकरे राजसूयाश्वमेधयोः ॥३४॥तदा जयजयारावो द्वारकायां बभूव ह ॥सद्यः सुराश्च संतुष्टाः पुष्पवर्षं प्रचक्रिरे ॥३५॥सर्वाश्च देवतास्तुष्टाः प्राप्तभागा दिवंगताः ॥रक्षोदैत्या दंष्ट्रिणश्च खगा मर्का बिलेशयाः ॥३६॥शैला गावो वृक्षसंघा नद्यस्तीर्थानि सिन्धवः ॥संतुष्टाः प्राप्तभागा ये सर्वे स्वं स्वं गृहं गताः ॥३७॥पूजिता दानमानाभ्यां राजानो ये समागताः ॥जग्मुः स्वं स्वं गृहं सैन्यैः कंपयन्तो महीतलम् ॥३८॥सर्वे गोपाश्च नन्दाद्या यशोदाद्या व्रजस्त्रियः ॥कृष्णेन पूजिता राजन्विरहार्ता व्रजं ययुः ॥३९॥एवं राजा यादवेंद्रो मनोरथमहार्णवम् ॥दुस्तरं च समुत्तीर्य हरीणाऽऽसीद्गतव्यथः ॥४०॥इति श्रीगर्गसंहितायां हयमेधखण्डेविश्वभोज्यदक्षिणावर्णनं नाम सप्तपंचाशत्तमोऽध्यायः ॥५७॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP