संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः २१ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः २१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता भद्रावतीविजयम् Translation - भाषांतर गर्ग उवाच -ततः प्राप्तः स्वसेनायां विमानस्थ उषापतिः ॥शीघ्रं चाकाशमार्गेण नादयञ्जयदुन्दुभीन् ॥१॥दृष्ट्वा तानागतान्सर्वे ह्यक्रूराद्याश्च यादवाः ॥मिलित्वा कुशलं सर्वं पप्रच्छुस्ते न्यवेदयन् ॥२॥ततस्त्यक्त्वा विमूर्च्छां वै बकस्तु सहसोत्थितः ॥अदृष्ट्वा यादवांस्तत्र पुत्रं पप्रच्छ रोषतः ॥३॥ततः पित्रे भीषणो वै वार्तां सर्वामवर्णयत् ॥श्रुत्वा वचः प्राह बको रुषा प्रस्फुरिताधरः ॥४॥अहं जानामि यदवो विमानेन कुशस्थलीम् ॥मद्भयाच्च गताः पुत्र यथा सिंहभयान्मृगाः ॥५॥तस्मादयादवीं पृथ्वीं करिष्येऽहं न संशयः ॥हनिष्यामि यदून्सर्वान्गत्वा कृष्णस्य द्वारकाम् ॥६॥भीषण उवाच -मन्युं नियच्छ भो राजन्नस्माकं समयो न हि ॥प्रसीदति यदा देवो तदा जेष्याम यादवान् ॥७॥गर्ग उवाच -बोधितः सोऽपि पुत्रेण तूष्णीं भूत्वा बकासुरः ॥विचचार वने राजन् वनजंतून्प्रभक्षयन् ॥८॥ततस्तुरंगं विधिनाभिषिच्यदानानि दत्त्वा द्विजपुंगवेभ्यः ॥विमोचयामास पुनर्जयायप्रद्युम्नपुत्रो विजयो नृपेन्द्र ॥९॥हयस्तु मुक्तः किल कार्ष्णिजेनस्वरं प्रकुर्वन्नृप धैवतं च ॥पश्यन्स देशान्बहुवीरयुक्ता-न्भद्रावतीं नाम पुरीं जगाम ॥१०॥तत्र भद्रावतीमश्वो नानाचोपवनैर्वृताम् ॥गिरिदुर्गेण राजेंद्र तथा रजतमंदिरैः ॥११॥महावीरजनैर्युक्तां यौवनाश्वेन पालिताम् ॥दृढां लौहकपाटैश्च नृपस्याग्रे स्थितोऽभवत् ॥१२॥तं गृहीत्वा तु तस्यापि वार्तां ज्ञात्वा नृपेश्वरः ॥युद्धं कर्तुं च कुपितः ससैन्यो निर्ययौ पुरात् ॥१३॥ससैन्यमागतं दृष्ट्वा यौवनाश्वं महाबलम् ॥आहूय मंत्रिणं प्राह कृष्णभक्तं हि कार्ष्णिजः ॥१४॥अनिरुद्ध उवाच -कोऽयं समागतो मंत्रिन्संमुखे सह सेनया ॥हयहर्त्ता शत्रुमुख्यो तत्सर्वं कथयस्व च ॥१५॥उद्धव उवाच -नृपोऽयं यौवनाश्वाख्यो मरुधन्वपतेः सुतः ॥अत्र राज्यं च कुरुते मृते पितरि सत्तम ॥१६॥अयं षोडशवर्षीयो कुमंत्रिवचनाद्रणम् ॥करिष्यति महाराज मारणीयः स न त्वया ॥१७॥इति श्रुत्वा तथेत्युक्त्वा यौवनाश्वेन कार्ष्णिजः ॥युद्धं चकार प्रधने यथा नागेन नागहा ॥१८॥तं तु ते विरथं चक्रे हत्वा चाक्षौहिणीत्रयम् ॥प्रत्याह विमलं वाक्यं यौवनाश्वमुषापतिः ॥१९॥अनिरुद्ध उवाच -राजन्प्रयच्छ तुरगं युद्धं कुरु न चेन्मया ॥वाक्यं श्रुत्वा हरेः पौत्रं ज्ञात्वा राजा भयान्वितः ॥२०॥अर्पयामास विधिना तस्मै यज्ञतुरंगमम् ॥भूत्त्वा कृतांजली राजा प्रार्थितस्तेन चाब्रवीत् ॥२१॥यौवनाश्व उवाच -द्वारकायां यदा यज्ञो भविष्यति नृपेश्वर ॥तदाहं चागमिष्यामि कृष्णस्यांघ्री विलोकितुम् ॥२२॥ततश्च कृत्वा तं राज्ये वंदितस्तेन कार्ष्णिजः ॥मुमुचे वाजिनं श्रेष्ठं विजयी विजयाय च ॥२३॥इति श्रीगर्गसंहितायां हयमेधखण्डेभद्रावतीविजयो नामैकविंशोऽध्यायः ॥२१॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP