संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ३२ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ३२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता बल्वलकृतं सेनापतीपुत्रवधम् Translation - भाषांतर गर्ग उवाच -अथ वै बल्वलं दैत्यं शोचंतं कांचनासने ॥मयः प्रत्याह वचनं ज्येष्ठं कुंभश्रुतिर्यथा ॥१॥अद्य दृष्टं त्वया राजन् यदूनां बलमेव हि ॥दैत्यवृन्दैश्च निहताश्चत्वारो मंत्रिणस्तव ॥२॥अवशेषस्त्वमेवासि ह्यथवाहं च त्वत्पुरे ॥तस्मात्तवेच्छा दैत्येंद्र यथा भूयात्तथा कुरु ॥३॥बल्वलः प्राह वचनमद्य यास्याम्यहं रणे ॥शीघ्रं हंतुं यदून्सर्वांस्त्वं गुप्तो भव मन्दिरे ॥४॥हरिः कृष्णस्तु नंदस्य पुरा पुत्रः प्रकीर्तितः ॥वसुदेवो मन्यते तं मत्पुत्रोऽयं गतत्रपः ॥५॥हैयंगवीनदुग्धाज्यदधितक्रादिकं तु सः ॥चोरयामास गोपीनां रसिको रासमण्डले ॥६॥जरासुतभयात्सोऽपि समुद्रं शरणं गतः ॥मारितो मातुलो येन किं करिष्यति पौरुषम् ॥७॥इति तद्वाक्यमाकर्ण्य मयः प्रकुपितोऽब्रवीत् ॥मय उवाच -यस्माद्बिभेति ब्रह्मा च शिवो माया पुरंदरः ॥८॥भयदं निर्भयं कृष्णं तं विनिंदसि निंदक ॥कृष्णं निंदति यो मूढो ह्यज्ञानाच्च कुसंगतः ॥९॥कुम्भीपाके स पतति यावद्वै ब्रह्मणो वयः ॥१०॥चण्डपालशिशुपालमण्डली-भञ्जनं दनुजदर्पखण्डनम् ॥माधवं मदनमोहनं परं त्वंभजस्व कुलकौशलाय च ॥११॥मयस्य वचनं श्रुत्वा ज्ञानं प्राप्तोऽपि बल्वलः ॥क्षणं विचार्य राजेन्द्र प्रोवाच प्रहसन्निव ॥१२॥बल्वल उवाच -जानाम्यहं विश्वपतिं च कृष्णंशेषं बलं वै मदनं च कार्ष्णिम् ॥अत्रागतं पद्मभवं हि चैषांवध्या वयं तेन हयो हृतोऽयम् ॥१३॥एषां बाणैश्च निहतो यदाहं निधनं गतः ॥तदा सुखेन यास्यामि शीघ्रं विष्णोः परं पदम् ॥१४॥पुरा च वैरभावेन वैकुण्ठं बहवो गताः ॥दानवा राक्षसाश्चैव तं च भावं करोम्यहम् ॥१५॥इत्युक्त्वा दंशितो भूत्वा दानवानां शिरोमणिः ॥स्वसैन्यपालकं तूर्णं समाहूयेदमब्रवीत् ॥१६॥पटहेन ममाज्ञां त्वं पुर्यां देहि प्रयत्नतः ॥अनिरुद्धेन युद्धाय वीरेषु सैन्यपालक ॥१७॥ये ममाज्ञां न मन्यन्ते ते वधार्हा रणं विना ॥आत्मजा वा भ्रातरो वा ह्यन्येषां चैव का कथा ॥१८॥इति श्रुत्वा स तद्वाक्यं रथ्यां रथ्यां गृहे गृहे ॥पटहेनापि तस्याज्ञां घोषयामास वेगतः ॥१९॥श्रुत्वा पटहनिर्घोषं दैत्याः शीघ्रं भयातुराः ॥गृहीत्वा सर्वशस्त्राणि ह्याजग्मुस्ते सभातलम् ॥२०॥सैन्यपालस्ततः पूर्वं लक्षदैत्यैः समावृतः ॥रथेन कवची धन्वी निर्जगाम पुराद्बहिः ॥२१॥दुर्नेत्रो दुर्मुखश्चैव दुःखभावश्च दुर्मदः ॥एते वै मंत्रिणां पुत्राश्चत्वारस्ते विनिर्ययुः ॥२२॥मतंगजैर्महामत्तैश्चंचलांगैस्तुरंगमैः ॥रथैश्च देवधिष्ण्याभैर्विद्याधरसमैर्नरैः ॥२३॥सद्यः कामगयानेन मयदत्तेन बल्बलः ॥स्वयं जगाम युद्धार्थे चतुर्लक्षैर्महासुरैः ॥२४॥सैन्यपालस्य पुत्रस्तु भोजनं कुरुते गृहे ॥बुभिक्षितश्च युद्धाय शीघ्रं सोऽपि न निर्गतः ॥२५॥नागतं तं विलोक्याथ सैन्ये बल्वलसैनिकाः ॥नृपाय कथयामासुस्तस्य वार्तां च शंकिताः ॥२६॥ततस्तद्वचनाद्वीरा बद्ध्वा तं दामभी रुषा ॥नृपाग्रे चानयामासुः प्रफुल्लवदनेक्षणाः ॥२७॥तं दृष्ट्वा भर्त्सयित्वा च बल्वलश्चण्डशासनः ॥भुशुण्डीं वदने चापि मारयामास वेगतः ॥२८॥दैत्याः सर्वे भयं प्रापुर्वधं तस्य निरीक्ष्य च ॥सैन्यपालस्तु संग्रामे मृतं पुत्रं निशम्य च ॥२९॥रथात्पपात दुःखार्तस्ताडयन्मस्तकं करैः ॥विललाप भृशं सोऽपि पुत्रदुःखेन दुःखितः ॥३०॥हा पुत्र वीर पितरं त्यक्त्वा मां जरठं रणे ॥गतः शतघ्नीमार्गेण स्वर्गे मामविलोक्य च ॥३१॥विना युद्धेन हे पुत्र क्व गतो नृपशासनात् ॥इत्येवं विलपंस्तत्र रुरोद रणमण्डले ॥३२॥ततश्च मंत्रिणां पुत्राः शोचंतं प्रोचुरग्रतः ॥मंत्रिपुत्रा ऊचुः -रोदनं मा कुरु रणे शूरोऽसि त्वं तु पालक ॥३३॥दुःखे कृते च त्वत्पार्श्वे नागमिष्यति वै मृतः ॥आजन्मतश्च जंतूनां मृत्युर्भवति सांप्रतम् ॥३४॥धीरास्तत्र न शोचंति मूर्खाः शोचंति नित्यशः ॥गर्भेऽपि च मृताः केचित्केचिद्वै जन्ममात्रतः ॥३५॥बालत्वे यौवनत्वे च वृद्धत्वे केचिदेव हि ॥केचिच्छस्त्रेण रोगेण दुःखेन पतनेन च ॥३६॥सर्वे मृत्युं गमिष्यंति दैवात्कर्मवशा नराः ॥को वा कस्य पिता पुत्रः को वा कस्य प्रिया प्रसूः ॥३७॥संयुनक्ति विधाता वै वियुनक्ति च कर्मणा ॥संयोगे परमानन्दो वियोगे प्राणसंकटम् ॥३८॥शश्वद्भवति मूढस्य नात्मारामस्य निश्चितम् ॥आत्मघाती यदा भूत्वा प्राणांस्त्यजसि दुःखितः ॥३९॥पुनर्जन्म च निरयं व्रजिष्यसि न संशयः ॥तस्माद्यदूत्तमैः सार्द्धं युद्धं कुरु महारणे ॥४०॥क्षत्रियस्य परं श्रेयो धर्मयुद्धान्न विद्यते ॥धर्मयुद्धेन संग्रामे ये हताः शत्रुसंमुखे ॥४१॥व्रजंति ते विष्णुपदं लोकान्सर्वान्विहाय च ॥गर्ग उवाच -एवं संबोधितो दैत्यैः शोकं सर्वं विहाय च ॥४२॥सर्वान्वीरानागतांश्च ददर्श रोषपूरितः ॥दृष्ट्वा सर्वान्स संग्रामे शीघ्रं प्राह रुषा ज्वलन् ॥४३॥इति श्रीगर्गसंहितायां हयमेधखण्डेसैन्यपालसुतवधो नाम द्वात्रिंशोऽध्यायः ॥३२॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP