संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः २८ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः २८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता दैत्यगणानां अनिरुद्धेन सह युद्धमन्त्रणा Translation - भाषांतर गर्ग उवाच -कृत्वा तु शौचादिकमेव कर्मप्रभातकाले यदुनन्दनश्च ॥जगाम पारं यदुभिश्च सिंधोरामो यथा वै कपिभिर्नृपेन्द्र ॥१॥ददृशुस्तत्र ते गत्वानिरुद्धाद्याश्च यादवाः ॥उपद्वीपं पांचजन्यं शतयोजनविस्तृतम् ॥२॥राजते तत्र राजेन्द्र नाम्ना वै चासुरी पुरी ॥विंशद्योजनविस्तीर्णा दैत्यवृन्दसमाकुला ॥३॥पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः ॥अशोकैः पाटलैराम्रैर्मंदारैः कोविदारकैः ॥४॥निंबुजंबूकदंबैश्च प्रियालपनसैस्तथा ॥सालैस्तालैस्तमालैश्च मल्लिकाजातियूथिकैः ॥५॥नीपैः कदंबैर्बकुलैश्चंपकैर्मदनाभिधैः ॥शोभिता नगरी रम्या रत्नप्रासादसंयुता ॥६॥यदून्समागताञ्छ्रुत्वा मयं मायाविनं खलः ॥प्रेषयामास गणितुं यादवानां महात्मनाम् ॥७॥स चापि शुकरुपेण गत्वा दृष्ट्वा यदूत्तमान् ॥आगत्य स्वपुरीमध्ये बल्वलं विस्मितोऽब्रवीत् ॥८॥मय उवाच -कः करिष्यति संख्यां वै वृष्णीनां बलिनां नृप ॥नियुतानां च नियुतकोटिनाऽऽस्ते स कार्ष्णिजः ॥९॥सेतुं कृत्वा शरैः सिन्धोः प्राप्ताः सर्वे तवोपरि ॥तेषां पश्य बलं राजन्देवविस्मयकारकम् ॥१०॥सागरस्य शरैः सेतुं न दृष्टं न श्रुतं कृतम् ॥वृद्धेन च मया राजंस्त्वदग्रेऽद्य विलोकितम् ॥११॥राघवेण पुरा सेतुं पाषाणैर्द्रुमवेष्टितम् ॥स्वनाम्नश्च प्रतापेन लंकाया निकटे कृतम् ॥१२॥तत्सर्वं च मया दृष्टमद्य दृष्टं हि चाद्भुतम् ॥श्रीकृष्णेन पुरा राजन्कंसाद्याः शकुनादयः ॥१३॥मारिताः संगरे दैत्या नृपाः सर्वे विनिर्जिताः ॥कृष्णस्तु भगवान्साक्षाद्ब्रह्मणा प्रार्थितः पुरा ॥१४॥गोलोकादागतो भूमौ भक्तानां रक्षणाय च ॥अकृतानां च नाशाय कुशस्थल्यां विराजते ॥१५॥तस्माद्यदूत्तमाः सर्वेऽनिरुद्धाद्या महाबलाः ॥भीषणं च बकं जित्वा ह्यन्याञ्जित्वात्र चागताः ॥१६॥पुत्राः पौत्राश्च कृष्णस्य ज्ञातयश्च यदूत्तमाः ॥आकाशं जेतुमिच्छंति का वार्ता भूतलस्य च ॥१७॥अनिरुद्धाय तस्माद्वै तुरगं देहि बल्वल ॥दैत्यानां हतशेषाणां कुलकौशल्यहेतवे ॥१८॥ततोऽनिरुद्धाय हयं च दत्वा-सुरद्विषां वै सुखहेतवे च ॥श्रीकृष्णचंद्रं प्रभजंश्च भुंक्ष्वराज्यं स्वकीयं तपसा नु लब्धम् ॥१९॥एवं शुभैश्च वचनैर्बोध्यमानोऽपि बल्वलः ॥निःश्वस्योवाच रोषेण मयं कृष्णपराङ्मुखः ॥२०॥बल्वल उवाच -विना युद्धेन त्वं दैत्य कथं भीतो भविष्यसि ॥वदिष्यसि ममाग्रे त्वं शूरहास्यकरं वचः ॥२१॥त्वं बुद्धिबलहीनश्च वृद्धत्वाच्छठतां गतः ॥तस्मात्त्वदीयं वचनं नाहं गृह्णामि सांप्रतम् ॥२२॥यदि कृष्णो हरिः साक्षादेते कृष्णस्य वंशजाः ॥ममाग्रे शिवभक्तस्य किं करिष्यंति पौरुषम् ॥ २३॥भयं मा कुरु तस्मात्वं मायाः कुत्र गतास्तव ॥अहं तवाश्रयेणापि युद्धं कर्तुं व्रजामि वै ॥२४॥अनिरुद्धो महाशूरः शूराः किं न वयं स्मृताः ॥स्थिते मयि महीमध्ये कोऽयं गर्वोऽभवन्महत् ॥२५॥फलं गर्वस्य प्राप्नोतु मम निर्मुक्तसायकैः ॥अद्य मे निशिता बाणा अनिरुद्धं च मानिनम् ॥२६॥प्रकुर्वंति रणे दैत्य रक्तांगं छिन्नकंचुकम् ॥यथा किंशुकवृक्षं वै वसंतदिवसाः किल ॥२७॥दारयंतु कपोलानि नाराचा मम हस्तिनाम् ॥हयान्पश्यंतु शतशो रुधिरौघपरिप्लुतान् ॥२८॥पिबंतु योगिनीवृंदा रुधिराणि नृमस्तकैः ॥काली भवतु संतुष्टा मद्वैरिक्रव्यभक्षणैः ॥ २९॥मम बाहुबलं सर्वे पश्यंतु सुभटाः किल ॥महाकोदंडनिर्मुक्तभल्लकोटीर्विमुंचतः ॥३०॥इति तद्वाक्यमाकर्ण्य मयो मायी महामतिः ॥जानन्कृष्णस्य माहात्म्यं मदांधं चेदमब्रवीत् ॥३१॥मय उवाच -यदा विजेष्यसि रणे कृष्णपुत्रांश्च यादवान् ॥आगमिष्यति श्रीकृष्णो जेतुं त्वां वा बलश्च वै ॥३२॥इति श्रुत्वा महादैत्यः सत्यं हितकरं वचः ॥कालपाशेन संबद्धो न जग्राह रुषा ज्वलन् ॥३३॥बल्वल उवाच -ममारी रामकृष्णौ च शत्रवो वृष्णयश्च मे ॥तान्सर्वान्मारयिष्यामि यैर्मे मित्राश्च मारिताः ॥ ३४॥हत्वा च यादवानत्र पश्चाद्यज्ञं करोम्यहम् ॥तस्य दिग्विजयेनापि विजेष्यामि हरेः पुरीम् ॥३५॥मय उवाच -मानं मा कुरु दैत्येन्द्र कालरूपसस्तुरंगमः ॥प्राप्तस्तव पुरे हंतुं हतशेषान्महासुरान् ॥३६॥अनिरुद्धशराः सर्वे सद्यस्तव पुरीं नृप ॥छिन्नां भिन्नां शूरहीनां करिष्यंति न संशयः ॥३७॥हिरण्याक्षादयो दैत्या रावणाद्या निशाचराः ॥मारिता येन सः कृष्णो जातो यदुकुले श्रुतम् ॥३८॥किंचिद्राज्यस्य मानेन त्वं न जानासि बल्वल ॥प्रयच्छ तुरगं तस्मै न युद्धसमयोऽस्ति हि ॥३९॥बल्वल उवाच -अहं जानामि त्वद्वार्तां युद्धं तैर्न करिष्यसि ॥अनिरुद्धं गच्छ तस्मात्त्वं विभीषणवत्किल ॥४०॥गर्ग उवाच -बल्वलस्य वचः श्रुत्वा मयो मायाविदां वरः ॥प्रतिव्योढुं तत्र दुखमिदमेवान्वपद्यत ॥४१॥वैरभावेन पूर्वं वै वैकुण्ठं बहवो गताः ॥निशाचराश्च दैत्याश्च तं भावं यः करोति हि ॥४२॥इत्थं विचार्य सहसा स उवाच महासुरम् ॥मय उवाच -अद्य त्वां च महावीरं न निषेधं करोम्यहम् ॥४३॥युद्धं कुरु रणे गत्वा यदून्मारय सायकैः ॥अहमेव करिष्यामि युद्धं त्वद्वाक्यतो मृधे ॥इत्युक्त्वा वचनं सोऽपि विरराम प्रहर्षयन् ॥४४॥ऊर्ध्वकेशो नदः सिंहः कुशाम्बाद्याश्च मंत्रिणः ॥ऊचुः प्रकुपिताः सर्वे चत्वारो बल्वलं नृप ॥४५॥मंत्रिण ऊचुःपूर्वं वयं गमिष्यामो हंतुं सर्वान् यदूत्तमान् ॥बहुभिर्दिवसै राजन्संग्रामं न कृतं यतः ॥४६॥चिन्तां मा कुरु राजेन्द्र मयदैत्येन संयुतः ॥क्षणेन मारयिष्यामो कोटिशः कोटिशो नरान् ॥४७॥गर्ग उवाच -तेषां भाषितमाकर्ण्य बल्वलस्तु मुदान्वितः ॥चकाराज्ञां नृपश्रेष्ठ रणार्थे रणकोविदः ॥४८॥इति श्रीगर्गसंहितायां हयमेधखण्डेदैत्यमन्त्रवर्णनं नामाष्टाविंशोऽध्यायः ॥२८॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP